08---vargasya-dhvanimudraNAni-karapatrANi-ca: Difference between revisions
mNo edit summary |
No edit summary |
||
Line 1: | Line 1: | ||
{{DISPLAYTITLE:08 - वर्गस्य ध्वनिमुद्रणानि}} |
{{DISPLAYTITLE:08 - वर्गस्य ध्वनिमुद्रणानि}} |
||
+ | |||
+ | अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः | |
||
+ | |||
+ | == 1) प्रथमवर्गे सार्वधातुकप्रकरणम् अधीतम् (July 2012- Dec 2103) | अयं वर्गः अधुना समाप्तः | == |
||
+ | - वषयानुक्रमिक-ध्वनिमुद्रणानिअत्र |
||
+ | |||
+ | == 2) द्वितीयवर्गः (आरब्धः May 2014 - अधुना अपि प्रवर्तमानः) | == |
||
+ | व्याकरणसम्बद्धं समग्रं चिन्तनम् | अष्टाध्यायी समग्रदृष्टिः, सूत्राणां बलाबलं, शत्रन्तप्रकरणं, धातुपाठे हल्-सन्धिः च | अस्मिन् वर्गे सार्वधातुकप्रकरणं परिसमाप्य आर्धधातुकप्रकरणम् आरप्स्यते | |
||
+ | |||
+ | - ध्वनिमुद्रणानिकरपत्राणि च अत्र |
||
+ | |||
+ | == 3) तृतीयवर्गः (आरब्धः Sept 2014 - अधुना अपि प्रवर्तमानः) | == |
||
+ | सार्वधातुकप्रकरणं सम्प्रति पठ्यमानम् | |
||
+ | |||
+ | - ध्वनिमुद्रणानिकरपत्राणि च अत्र |
||
+ | |||
+ | == 4) चतुर्थवर्गः (आरब्धः Sept 2015 - अधुना अपि प्रवर्तमानः) | == |
||
+ | अयं वर्गः नूतनः; पुनः आरम्भतः सर्वं क्रियमाणम् अस्ति | ये जनाः नूतनाः सन्ति, ते अस्य वर्गस्य ध्वनिमुद्रणानि शृणुयुः | |
||
+ | |||
+ | - ध्वनिमुद्रणानिकरपत्राणि च अत्र |
||
+ | |||
+ | == 5) पञ्चमवर्गसमूहः (Jan - March 2018) == |
||
+ | अस्मिन् जालपुटे ये वर्गाः अभवन् जान्वरी - मार्च २०१८, तेषां सर्वेषां चिन्तनवर्गाणां ध्वनिमुद्रणानि अत्र प्राप्यन्ते | न्यायवर्गाः, सन्धिवर्गाः, पाणिनीयव्याकरणवर्गाश्च तेषां ध्वनिमुद्रणानि अस्मिन् पुटे विषयम् अनुसृत्य एकत्र स्थापितानि | |
||
+ | |||
+ | - ध्वनिमुद्रणानिकरपत्राणि च अत्र |
||
+ | |||
+ | == 6) षष्ठवर्गसमूहः (आरब्धः Jan 2019) - == |
||
+ | पाणिनीयव्याकरणवर्गाः, न्यायवर्गाः, सन्धिवर्गाः च तेषां ध्वनिमुद्रणानि अस्मिन् पुटे विषयम् अनुसृत्य एकत्र स्थापितानि | |
||
+ | |||
+ | - ध्वनिमुद्रणानिकरपत्राणि च अत्र |
||
+ | |||
+ | == 7) पाणिनीयव्याकरणम् - विश्वभारती - वङ्गीयभाषा == |
||
+ | - ध्वनिमुद्रणानिकरपत्राणि च अत्र |
||
+ | |||
+ | == 8) पाणिनीयव्याकरणम् 2020 == |
||
+ | - ध्वनिमुद्रणानिकरपत्राणि च अत्र |
||
+ | |||
+ | == 9) समासः पाणिनेः मुखात् == |
||
+ | - ध्वनिमुद्रणानिकरपत्राणि च अत्र |
||
+ | |||
+ | == 10) कारकम् - शास्त्रीयबोधः == |
||
+ | - ध्वनिमुद्रणानिकरपत्राणि च अत्र |
Revision as of 02:17, 15 June 2021
अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः |
1) प्रथमवर्गे सार्वधातुकप्रकरणम् अधीतम् (July 2012- Dec 2103) | अयं वर्गः अधुना समाप्तः |
- वषयानुक्रमिक-ध्वनिमुद्रणानिअत्र
2) द्वितीयवर्गः (आरब्धः May 2014 - अधुना अपि प्रवर्तमानः) |
व्याकरणसम्बद्धं समग्रं चिन्तनम् | अष्टाध्यायी समग्रदृष्टिः, सूत्राणां बलाबलं, शत्रन्तप्रकरणं, धातुपाठे हल्-सन्धिः च | अस्मिन् वर्गे सार्वधातुकप्रकरणं परिसमाप्य आर्धधातुकप्रकरणम् आरप्स्यते |
- ध्वनिमुद्रणानिकरपत्राणि च अत्र
3) तृतीयवर्गः (आरब्धः Sept 2014 - अधुना अपि प्रवर्तमानः) |
सार्वधातुकप्रकरणं सम्प्रति पठ्यमानम् |
- ध्वनिमुद्रणानिकरपत्राणि च अत्र
4) चतुर्थवर्गः (आरब्धः Sept 2015 - अधुना अपि प्रवर्तमानः) |
अयं वर्गः नूतनः; पुनः आरम्भतः सर्वं क्रियमाणम् अस्ति | ये जनाः नूतनाः सन्ति, ते अस्य वर्गस्य ध्वनिमुद्रणानि शृणुयुः |
- ध्वनिमुद्रणानिकरपत्राणि च अत्र
5) पञ्चमवर्गसमूहः (Jan - March 2018)
अस्मिन् जालपुटे ये वर्गाः अभवन् जान्वरी - मार्च २०१८, तेषां सर्वेषां चिन्तनवर्गाणां ध्वनिमुद्रणानि अत्र प्राप्यन्ते | न्यायवर्गाः, सन्धिवर्गाः, पाणिनीयव्याकरणवर्गाश्च तेषां ध्वनिमुद्रणानि अस्मिन् पुटे विषयम् अनुसृत्य एकत्र स्थापितानि |
- ध्वनिमुद्रणानिकरपत्राणि च अत्र
6) षष्ठवर्गसमूहः (आरब्धः Jan 2019) -
पाणिनीयव्याकरणवर्गाः, न्यायवर्गाः, सन्धिवर्गाः च तेषां ध्वनिमुद्रणानि अस्मिन् पुटे विषयम् अनुसृत्य एकत्र स्थापितानि |
- ध्वनिमुद्रणानिकरपत्राणि च अत्र
7) पाणिनीयव्याकरणम् - विश्वभारती - वङ्गीयभाषा
- ध्वनिमुद्रणानिकरपत्राणि च अत्र
8) पाणिनीयव्याकरणम् 2020
- ध्वनिमुद्रणानिकरपत्राणि च अत्र
9) समासः पाणिनेः मुखात्
- ध्वनिमुद्रणानिकरपत्राणि च अत्र