चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः
< न्यायशास्त्रम् | 26---dalasArthakya-cintanam10---nyAyashAstram/26---dalasArthakya-cintanam/tarkasangrahemulavakyamcurnadipindibhavaheturgunahsnehah /
Jump to navigation
Jump to search
Revision as of 23:28, 18 July 2021 by Vidhya (talk | contribs) (Protected "चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
(९) तर्कसङ्ग्रहे मूलवाक्यम् 'चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः' |
धारणाकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वं स्नेहस्य लक्षणम् |
द्वे दले :
१) धारणाकर्षणनिष्ठकार्यतानिरूपितकारणताश्रयविलक्षणसंयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वम् | विलक्षणसंयोगः अत्र पिण्डीभावः |
२) गुणत्वम्
उपात्तं दलम् | दोषः | कुत्र ? | निवारणम् |
धारणाकर्षणनिष्ठकार्यता-निरूपितकारणताश्रय-विलक्षणसंयोगनिष्ठकार्यता-
निरूपित-कारणताश्रयत्वम् |
अतिव्याप्तिः | पिण्डीभावस्य
समवायिकारणे चूर्णादौ |
गुणत्वम् |
गुणत्वम् | अतिव्याप्तिः | अन्येषु गुणेषु | धारणाकर्षणनिष्ठकार्यता-निरूपित-कारणताश्रय-विलक्षणसंयोगनिष्ठकार्यता-
निरूपित-कारणताश्रयत्वम् |
धारणाकर्षणनिष्ठकार्यता-निरूपित-कारणताश्रय-विलक्षणसंयोगनिष्ठकार्यता-
निरूपित-कारणताश्रयत्वे सति गुणत्वम् |
नास्ति | नास्ति | नास्ति |