12---vyAvahArikii-shikShikA/smarayatismarayati: Difference between revisions
(Created page with "<please replace this with content from corresponding Google Sites page> ") |
m (Protected "स्मरयति, स्मारयति" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))) |
||
(4 intermediate revisions by one other user not shown) | |||
Line 1: | Line 1: | ||
+ | {{DISPLAYTITLE:स्मरयति, स्मारयति}} |
||
− | <please replace this with content from corresponding Google Sites page> |
||
+ | '''<big>विषयः'''—''' <u>स्मरयति, स्मारयति</u>'''</big> |
||
+ | |||
+ | <big>'''<u>प्रश्नः</u>'''</big> |
||
+ | |||
+ | <big>"माता पुत्रं पुस्तकस्य विषये स्मारयति" उत "माता पुत्रं पुस्तकस्य विषये स्मरयति” ? कः प्रयोगः साधुः ?</big> |
||
+ | |||
+ | |||
+ | '''<big><u>उत्तरम्</u></big>''' |
||
+ | |||
+ | <big>"माता पुत्रं पुस्तकस्य विषये स्मारयति" इत्येव साधुः | अत्र स्मृ धातुः 'स्मृ चिन्तायाम्' इत्यस्मिन् अर्थे प्रयुज्यमानः अस्ति |</big> |
||
+ | |||
+ | |||
+ | <big>- स्मृ चिन्तायाम् आध्याने च इति धातुः भ्वादिगणीयः | तस्य प्रेरणार्थे स्मरयति, स्मारयति इति रूपद्वयं भवति |</big> |
||
+ | |||
+ | <big>- प्रेरणार्थे णिच्-विहिते स्मृ + णिच् | णकारचकारयोः इत्संज्ञा | इत्संज्ञा लोपानन्तरं स्मृ + इ |</big> |
||
+ | |||
+ | <big>- '''अचो ञ्णिति''' (७.२.११५) इत्यनेन सूत्रेण णिचि परे अजन्ताङ्गस्य अन्तिमस्य अचः वृद्धिः भवति | अनेन स्मार् + इ -> स्मारि |</big> |
||
+ | |||
+ | <big>- लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायां शप्-विकरणप्रत्यये विहिते स्मारि + शप् + तिप् -> इत्संज्ञालोपे स्मारि + अ + ति |</big> |
||
+ | |||
+ | <big>- '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इकारस्य गुणः | स्मारि + अ + ति -> स्मारे + अ + ति -> स्मारय + ति -> स्मारयति |</big> |
||
+ | |||
+ | <big>- किन्तु आध्यानार्थे स्मृ धातुः मित्-संज्ञकः अस्ति | आध्यानम् उत्कण्ठापूर्वकं स्मरणम् |</big> |
||
+ | |||
+ | <big>- आध्यानं नाम “reflecting on with anxiety, eagerness, uneasiness, longing” इति अर्थः |</big> |
||
+ | |||
+ | <big>- “पुत्रः भगवन्तं स्मरति |” इत्यस्मिन् वाक्ये आध्यानार्थे स्मृ-धातोः प्रयोगः |</big> |
||
+ | |||
+ | <big>- आध्यानार्थे मित्त्वात् '''मितां ह्रस्वः''' (६.४.९२) इत्यनेन उपधायाः ह्रस्वत्वम् णौ परे | स्मृ + णिच् -> स्मार् + इ -> स्मर् + इ -> स्मरि |</big> |
||
+ | |||
+ | <big>- लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायां स्मरि + शप् + तिप् -> स्मरि + अ + ति -> स्मरे + अ + ति -> स्मरय + ति -> स्मरयति इति रूपम् |</big> |
||
+ | |||
+ | <big>- आध्यानार्थे स्मरयति इति णिजन्तरूपम् | अन्यत्र चिन्तादौ स्मारयति इत्येव णिजन्तरूपस्य प्रयोगः |</big> |
||
+ | |||
+ | <big>- अतः "माता पुत्रं पुस्तकस्य विषये स्मारयति" इत्येव साधुः भवति |</big> |
Latest revision as of 23:52, 18 July 2021
विषयः— स्मरयति, स्मारयति
प्रश्नः
"माता पुत्रं पुस्तकस्य विषये स्मारयति" उत "माता पुत्रं पुस्तकस्य विषये स्मरयति” ? कः प्रयोगः साधुः ?
उत्तरम्
"माता पुत्रं पुस्तकस्य विषये स्मारयति" इत्येव साधुः | अत्र स्मृ धातुः 'स्मृ चिन्तायाम्' इत्यस्मिन् अर्थे प्रयुज्यमानः अस्ति |
- स्मृ चिन्तायाम् आध्याने च इति धातुः भ्वादिगणीयः | तस्य प्रेरणार्थे स्मरयति, स्मारयति इति रूपद्वयं भवति |
- प्रेरणार्थे णिच्-विहिते स्मृ + णिच् | णकारचकारयोः इत्संज्ञा | इत्संज्ञा लोपानन्तरं स्मृ + इ |
- अचो ञ्णिति (७.२.११५) इत्यनेन सूत्रेण णिचि परे अजन्ताङ्गस्य अन्तिमस्य अचः वृद्धिः भवति | अनेन स्मार् + इ -> स्मारि |
- लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायां शप्-विकरणप्रत्यये विहिते स्मारि + शप् + तिप् -> इत्संज्ञालोपे स्मारि + अ + ति |
- सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इकारस्य गुणः | स्मारि + अ + ति -> स्मारे + अ + ति -> स्मारय + ति -> स्मारयति |
- किन्तु आध्यानार्थे स्मृ धातुः मित्-संज्ञकः अस्ति | आध्यानम् उत्कण्ठापूर्वकं स्मरणम् |
- आध्यानं नाम “reflecting on with anxiety, eagerness, uneasiness, longing” इति अर्थः |
- “पुत्रः भगवन्तं स्मरति |” इत्यस्मिन् वाक्ये आध्यानार्थे स्मृ-धातोः प्रयोगः |
- आध्यानार्थे मित्त्वात् मितां ह्रस्वः (६.४.९२) इत्यनेन उपधायाः ह्रस्वत्वम् णौ परे | स्मृ + णिच् -> स्मार् + इ -> स्मर् + इ -> स्मरि |
- लट्-लकारस्य प्रथमपुरुषैकवचनस्य विवक्षायां स्मरि + शप् + तिप् -> स्मरि + अ + ति -> स्मरे + अ + ति -> स्मरय + ति -> स्मरयति इति रूपम् |
- आध्यानार्थे स्मरयति इति णिजन्तरूपम् | अन्यत्र चिन्तादौ स्मारयति इत्येव णिजन्तरूपस्य प्रयोगः |
- अतः "माता पुत्रं पुस्तकस्य विषये स्मारयति" इत्येव साधुः भवति |