परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 6:
 
<big>यद्यपि शेषत्वेन विवक्षा अस्ति चेत्</big> '''<big>षष्ठी शेषे</big>''' <big>( २.३.५०) इत्यनेनैव सूत्रेण षष्ठी सम्भवति तथापि प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकस्य अनुरोधेन षष्ठ्यन्तेन सह समासस्य निषेधार्थमेव प्रतिपदविधाना षष्ठी इत्यस्य विधानं क्रियते | अतः एतैः सूत्रैः या षष्ठी उच्यते तैः सह समासः न सम्भवति |</big>
 
 
 
Line 14 ⟶ 13:
<big>यथा - सर्पिषः ज्ञानम् | अर्थात् करणीभूतं यत्सर्पिः तत्संबन्धिनी प्रवृत्तिः इति अर्थः | सर्पिषः ज्ञानम् इति उदाहरणे ज्ञानम् इति पदम् ज्ञा इति धातुतः निष्पन्नः अस्ति, परन्तु अत्र ज्ञानम् इति अर्थः नास्ति अपि तु प्रवृत्तिः इति अर्थे अस्ति | वस्तुतः सर्पिषा भोजने प्रवृत्तिः इत्यस्मिन् अर्थे सर्पिषा ज्ञानम् इति वाक्यं स्यात् परन्तु वक्त्रा सर्पिषा इति करणत्वेन वक्तुं नेष्यति इत्यतः करणस्य शेषत्वेन विविक्षिते सति, '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठी जायते |</big>
 
 
<big>'''२) अधीगर्थदयेशां कर्मणि''' ( २.३.५२) = अधीगर्थाः स्मरणर्थकाः, दय दानगतिरक्षणेषु, ईश एश्वर्ये, एतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीक् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीकः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''अधीगर्थदयेशां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
Line 20 ⟶ 18:
 
<big>यथा - १) मातुः स्मरणम् | अर्थात् कर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः | २) सर्पिषो दयनम् | दयनं नाम रक्षणम् अथवा दानमिति अर्थः | अर्थात् कर्मीभूतसर्पिःसंबन्धि दयनमित्यर्थः | ३) सर्पिषः ईशनम् | ईशनं नाम स्वामित्वम् इत्यर्थः | कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोगः इत्यर्थः | एतेषु सर्वेषु उदाहरणेषु कर्मणः शेषत्वेन विवक्षायां '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इति सूत्रेण षष्ठी जायते |</big>
 
 
 
Line 34 ⟶ 31:
 
<big>वस्तुतः एधोदकस्य उपस्करणम् इत्यस्य कर्मीभूत- एधोदकसंबन्धी परिष्करणमित्यर्थः | कृ इति धातोः कर्म अस्ति एधोदकं, कर्मणः अविवक्षायां शेषत्वेन विवक्षायाम् '''कृञः प्रतियत्ने''' ( २.३.५३) इति सूत्रेण षष्ठी विभक्तिः जायते | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |</big>
 
 
 
page_and_link_managers, Administrators
5,159

edits