परिशिष्टं - प्रतिपदविधाना षष्ठी: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 31:
 
 
<big>यथा चौरस्य रोगस्य रुजा | रोगकर्तृका वस्तुतः कर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः | अस्मिन् सूत्रे अज्वरे इत्युक्तत्वात् रोगस्य चौरज्वरः, रोगस्य चौरसन्तापः इति तु सम्भवति |</big>
 
 
<big>'''आशिषि नाथः''' (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''आशिषि नाथः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>यथा सर्पिषो नाथनम् | इदं मे भूयाद् इति इच्छा एव आशीः | वस्तुतः कर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः |</big>
 
<big>'''जासिनिप्रहणनाटक्राथपिषां हिंसायाम्''' ( २.३.५६) = जासि निप्रहण नाट क्राथ पिषित्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | जासिश्च निप्रहणश्च नाटश्च क्राथश्च पिष् च तेषामितरेतरद्वन्द्वः जासिनिप्रहणनाटक्राथपिषस्तेषां, जासिनिप्रहणनाटक्राथपिषाम् | जासिनिप्रहणनाटक्राथपिषाम् इति षष्ठ्यन्तं, हिंसायां सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''जासिनिप्रहणनाटक्राथपिषां हिंसायां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>'''जासिनिप्रहणनाटक्राथपिषां हिंसायाम्''' ( २.३.५६) = | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''जासिनिप्रहणनाटक्राथपिषां हिंसायां''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
 
<big>यथा -</big> <big>चौरस्योज्जासनम् |</big>
 
<big>निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा | चौरस्य निप्रहणनम् | प्रणिहननम् | निहननम् | प्रहणनं वा |</big>
 
<big>नट अवस्कन्दने चुरादिः | चौरस्योन्नाटनम् |</big>
<big>'''व्यवहृपणोः समर्थयोः''' ( २.३.५७) = | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्ठी''' '''|'''</big>
<big>चौरस्य क्राथनम् |</big>
<big>वृषलस्य पेषणम् |</big>
 
 
 
 
<big>'''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) = | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' '''कर्मणि शेषे षष्ठी''' '''|'''</big>
<big>'''व्यवहृपणोः समर्थयोः''' ( २.३.५७) = व्यवहृ, पण, इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | व्यवहृ पण इत्यनयोः धात्वोः द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थता | विश्च अवश्च तयोरितरेतरयोगद्वन्द्वः व्यवौ तौ पूर्वौ यस्य सः व्यवहाः, व्यवहाः च पण् च तयोरितरेतरयोगद्वन्द्वः व्यवहृपणौ तयोः , व्यवहृपणोः | समोऽर्थः ययोः तौ समर्थौ तयोः समर्थयोः | व्यवहृपणोः षष्ठीद्विवचनान्तं, समर्थयोः षष्ठ्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | '''अधीगर्थदयेशां कर्मणि''' ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्ठी''' '''|'''</big>
 
 
<big>यथा - शतस्य व्यवहरणं पणनं वा |</big>
 
 
 
 
<big>'''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' ( २.३.६४) = कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | कृत्वसुच्-प्रत्ययस्य अर्थः इव अर्थः येषां ते कृत्वोऽर्थाः तेषां प्रयोगः कृत्वोऽर्थप्रयोगः तस्मिन् कृत्वोऽर्थप्रयोगे, बहुव्रीहिगर्भतत्पुरुषः | कृत्वोऽर्थप्रयोगे सप्तम्यन्तं, काले सप्तम्यन्तम्, अधिकरणे सप्तम्यन्तम् | '''षष्ठी शेषे''' ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''कृत्वोऽर्थप्रयोगे कालेऽधिकरणे''' '''शेषे षष्ठी''' '''|'''</big>
 
 
<big>यथा - पञ्चकृत्वः ऽह्नः भोजनम् | द्विः अह्नः भोजनम् |</big>
page_and_link_managers, Administrators
5,088

edits