01---dhAtugaNaparicayah: Difference between revisions

m
Protected "धातुगण-परिचयः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "धातुगण-परिचयः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(18 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:धातुगण-परिचयः}}
 
<big>स्वागतम्‌ !</big>
 
<big><br />
<big>ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |</big>
 
<big><br /></big>
<big>ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |</big>
 
<big>क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌—</big>
<big><br />
{| class="wikitable"
Subpages (4): [[1 - धातुगणाः]] [[01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH|2 - धातुगण-परिचयः]] [[01---dhAtugaNaparicayah/3---guNaH|3 - गुणः]] [[01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH|4 - धातुगणाभ्यासः]]</big>
|+
|[[01---dhAtugaNaparicayah/1---dhAtugaNAH|<big>०१ - धातुगणाः</big>]]
|-
|[[01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH|<big>०२ - धातुगण-परिचयः</big>]]
|-
|[[01---dhAtugaNaparicayah/3---guNaH|<big>०३ - गुणः</big>]]
|-
|[[01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH|<big>०४ - धातुगणाभ्यासः</big>]]
|}
<big><br /></big>
page_and_link_managers, Administrators
5,094

edits