01---dhAtugaNaparicayah: Difference between revisions

m
Protected "धातुगण-परिचयः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "धातुगण-परिचयः" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(6 intermediate revisions by 3 users not shown)
Line 1:
{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;"
!
!
!
!
!
![[File:Aiga-right-arrow-bg.jpg|20x20px|right|link=01---dhAtugaNaparicayah/1---dhAtugaNAH]]
|}
{{DISPLAYTITLE:धातुगण-परिचयः}}
 
Line 13 ⟶ 5:
<big><br />
ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |</big>
 
<big><br /></big>
 
<big>क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌—</big>
{| class="wikitable"
|+
|<big>[[01---dhAtugaNaparicayah/1---dhAtugaNAH|<big>०१ - धातुगणाः]]</big>]]
|-
|<big>[[01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH|<big>०२ - धातुगण-परिचयः]]</big>]]
|-
|<big>[[01---dhAtugaNaparicayah/3---guNaH|<big>०३ - गुणः]]</big>]]
|-
|<big>[[01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH|<big>०४ - धातुगणाभ्यासः]]</big>]]
|}
<big><br /></big>
page_and_link_managers, Administrators
5,094

edits