01---dhAtugaNaparicayah: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 2:
<big>स्वागतम्‌ !</big>
 
<big><br />
 
<big>ये जनाः धातुगणानां विषये न जानन्ति, अथवा न्यूनं जानन्ति, ते एतं धातुगणस्य परिचय-पाठम्‌ अवश्यं पठेयुः | अत्र न केवलं गणस्य, अपि तु गुणस्य परिचयः अपि भवति | "गुणः" कश्चन विशेषः शब्दः (पारिभाषिक-शब्दः) व्याकरणे | अत्र गुणस्य परिचयः दीयते-- अतः अयं विषयः नूतनः चेत्‌, पाठम्‌ अवश्यं पठतु | अस्मिन्‌ पाठे चत्वारः अध्यायाः सन्ति | प्रथमे अध्याये धातुगणाः के इति सूच्यते; द्वितीये अध्याये धातुगणम्‌ अनुसृत्य कथं तिङन्तं पदं निर्मीयते इति विषये काचित्‌ चर्चा; तृतीये अध्याये गुणस्य परिचयः भवति | तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन्‌ विषये अपि चर्चा भवति | चतुर्थे अध्याये सम्पादितं ज्ञानम्‌ अवलम्ब्य गणानाम्‌ अभ्यासः क्रियते |</big>
 
<big>क्रमेण इमे चत्वारः पाठाः पठ्यन्ताम्‌—</big>
{| class="wikitable"
|+
|<big>[[01---dhAtugaNaparicayah/1---dhAtugaNAH|1०१ - धातुगणाः]]</big>
|-
|<big> [[01---dhAtugaNaparicayah/2---dhAtugaNa-paricayaH|2०२ - धातुगण-परिचयः]]</big>
|-
|<big> [[01---dhAtugaNaparicayah/3---guNaH|3०३ - गुणः]]</big>
|-
|<big> [[01---dhAtugaNaparicayah/4---dhAtugaNAbhyAsaH|4०४ - धातुगणाभ्यासः]]</big>
|}
<big><br /></big>
teachers
810

edits