02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi: Difference between revisions

no edit summary
No edit summary
No edit summary
 
Line 13:
 
<big>सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम्‌ आयोजनम्‌ इति चिन्तयन्तु | आयोजनस्य आधारः '''प्रत्याहारः''' |</big>
<big><br /></big><big><br />'''प्रत्याहारः''' इत्युक्तौ वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्‌-संज्ञक-वर्णः स्थितः | अयम्‌ इत्‌-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति |</big>
 
<big><br />'''प्रत्याहारः''' इत्युक्तौ वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्‌-संज्ञक-वर्णः स्थितः | अयम्‌ इत्‌-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति |</big>
 
<big><br />यथा—</big>