02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(22 intermediate revisions by 4 users not shown)
Line 1:
{{DISPLAYTITLE:2 - पाणिनीयं सूत्रं‌ कथं पठनीयम्}}
{| class="wikitable"
 
!
{| class="wikitable mw-collapsible mw-collapsed"
== <u>|'''ध्वनिमुद्रणानि</u> =='''
|-
|'''2015 वर्गः'''
Line 35 ⟶ 36:
<big>'''इको यणचि''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्'''‌ |</big>
 
<big><br />उपरितने सूत्रे इक्‌, यण्‌, अच्‌ इति त्रयः प्रत्याहाराः सन्ति | प्रत्याहारः नाम वर्णानां समूहः | एषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम्‌ '''[[https://worldsanskrit.net/wiki/02---asmAkaM-mUla-yantrANi/1 ---mAheshvarANi-sUtrANi माहेश्वराणि सूत्राणि|'''अत्र]''']] पश्यतु |</big>
 
<big><br />
Line 127 ⟶ 128:
 
<big><br />
यदा सूत्रस्य विवरणं दीयते अस्माकं 'संस्कृतव्याकरणम्‌विश्वसंस्कृतगवाक्षः' इति जालस्थाने, तदा व्याख्याने कश्चन क्रमो वर्तते | स च क्रमः सदा समानो भवति—</big>
 
<big><br />
Line 141 ⟶ 142:
 
<big>६. <u>अनुवृत्ति-सहित-सूत्रम्‌</u> = सूत्रं वाक्यरूपेण दीयते | याः अनुवृत्तयः सन्ति, अपि च यानि अधिकारसूत्राणि सन्ति, तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते |</big>
 
 
 
<u><big>'''3.''' उदाहरणम्‌— यण्‌ सन्धिः</big></u>
Line 146 ⟶ 149:
<big><br />
यदि + अपि → [इ → य्‌] → यद्यपि |</big>
 
 
 
Line 179 ⟶ 183:
 
<big>६) अधिकारसूत्रम्‌ = यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु | '''संहितायाम्‌''' (६.१.७१)</big>
 
 
 
 
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/b/b1/%E0%A5%A6%E0%A5%A8_-_%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%82_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%82%E2%80%8C_%E0%A4%95%E0%A4%A5%E0%A4%82_%E0%A4%AA%E0%A4%A0%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D.pdf ०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्.pdf]</big>'''
 
 
 
Swarup – June 2012 (Updated October 2015)
 
 
 
Line 208 ⟶ 212:
<big><br />
अबाबन्ध्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्‌-लोपः → अबाबन्ध्‌ इति तिङन्तं संयोगान्तं पदम्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्‌</big>
 
 
 
<big><br />
2. संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |</big>
 
 
 
<big>'''रात्सस्य''' (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात्‌ पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्‌ संयोगान्तस्य पदस्य सस्य लोपः''' |</big>
 
 
 
<big><br />
वस्तुतः इदं सूत्रं केवलं वदति यत्‌ पदान्ते संयोगः अस्ति चेत्‌, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः '''रात्सस्य''' इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | अस्य सकारलोपस्य पुनः कथनेन ''केवलं सकारलोपः, अपरवर्णस्य न'' इति फलितार्थः |</big>
 
 
 
Line 224 ⟶ 234:
 
<big>[अग्रे द्रक्ष्यामः यत्‌— अमार्ज्‌ → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन ज्‌-स्थाने षकारादेशः → अमार्ष्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते जश्त्वम्‌ → अमार्ड्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम्‌ → अमार्ट्‌]</big>
 
 
 
Line 229 ⟶ 240:
 
 
<big>पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → '''ऋत उत्‌''' (६.१.१११) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् +उर्‌उर् + स्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍र्-स्थाने विसर्गादेशः → पितुः</big>
page_and_link_managers, Administrators
5,094

edits