02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

no edit summary
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
 
(39 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:2 - पाणिनीयं सूत्रं‌ कथं पठनीयम्}}
<please replace this with content from corresponding Google Sites page>
 
{| class="wikitable mw-collapsible mw-collapsed"
|'''ध्वनिमुद्रणानि'''
|-
|'''2015 वर्गः'''
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/04_paniniiya-sutram-katham-pathaniiyam-1_2015-10-07editedToSubject.mp3 pANiniiya-sUtraM-kathaM-paThaniiyam-1_2015-10-07]
|-
|२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/05_pANiniiya-sUtraM-kathaM-paThaniiyam-2_2015-10-14.mp3 pANiniiya-sUtraM-kathaM-paThaniiyam-2_2015-10-14]
|-
|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/06_pANiniiya-sUtraM-kathaM-paThaniiyam-3_2015-10-21.mp3 pANiniiya-sUtraM-kathaM-paThaniiyam-3_2015-10-21]
|-
|'''2014 वर्गः'''
|-
|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/01_sUtraM_kathaM-paThanIyam%20%2B_sArvadhAtuka-ArdhadhAtuka_lakArAH%20_2014-09-02.ogg पाणिनीयं सूत्रं कथं पठनीयम्‌_2014-09-02]
|}
 
 
 
<big>यण्‌-सन्धिं बहवः जानन्ति | यथा यदि + अपि → [इ → य्‌] → यद्यपि | अत्र इकारस्य स्थाने यकारादेशो भवति | "इकारस्य स्थाने यकारः" इति व्याकरणलोके एकं '''कार्यम्''' इति उच्यते |</big>
 
<big>व्याकरणे कार्याणि एतादृशानि भवन्ति—</big>
 
 
<big>आदेशः = पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः | यदि + अपि → [इ → य्‌] → यद्यपि |</big>
 
<big>आगमः = वर्णात्‌ पूर्वं परं वा अन्यवर्णस्य उदयः | पठन्‌ + आगच्छति → न्‌-आगमः → पठन्नागच्छति |</big>
 
<big>लोपः = वर्णस्य अदर्शनम्‌ | बालकः + इच्छति → ः-लोपः → बालक इच्छति |</big>
 
<big><br />
कस्यचित्‌ अपि कार्यस्य निर्देशार्थं, विधानार्थं, सूत्रं भवति | यण्‌-सन्धिः एकं कार्यम्‌; अतः तस्य विधानार्थं सूत्रम्‌ अस्ति | सूत्रस्य व्याख्यां प्रायः अधुना अवगन्तुं न शक्नुमः, किन्तु कथं दृश्यते इति एकवारं पश्येम | यण्‌-सन्धेः विधिसूत्रम्‌ इदम्‌—</big>
 
 
<big>'''इको यणचि''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्'''‌ |</big>
 
<big><br />उपरितने सूत्रे इक्‌, यण्‌, अच्‌ इति त्रयः प्रत्याहाराः सन्ति | प्रत्याहारः नाम वर्णानां समूहः | एषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम्‌ '''[https://worldsanskrit.net/wiki/02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi अत्र]''' पश्यतु |</big>
 
<big><br />
'<nowiki/>'''''इको यणचि'''''' (६.१.७६) इति सूत्रं यथा, तथा पाणिनेः '''अष्टाध्यायी''' इति ग्रन्थे बहूनि सूत्राणि सन्ति | तानि सूत्राणि कार्यं निर्दिशन्ति, highly codified language इत्यस्य माध्यमेन | Codified किमर्थम्‌ इति चेत्‌, येन प्रत्येकं सूत्रं '''लघु''' स्यात्‌, अपि च येन ग्रन्थे आहत्य सूत्राणां सङ्ख्या न्यूनातिन्यूनं स्यात्‌ | तर्हि सङ्क्षेपार्थं code निर्मितं पाणिनिना; code इत्यस्य माध्यमं किम्‌ ? विभक्तिः | इयं विभक्ति-पद्धतिः का इति अग्रे पश्येम |</big>
 
 
 
<u><big>'''1.''' पाणिनेः सूत्राणां पद्धतिः</big></u>
 
 
 
<big>पाणिनेः प्रमुखलक्ष्यम्‌ अस्ति पदव्युत्पत्तिः | पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि | अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति— अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति | एषां कार्याणां सङ्केतार्थं '''विभक्तयः''' प्रयुक्ताः सन्ति | तदर्थं लोकस्य अपेक्षया, सूत्रेषु विभक्तीनाम्‌ अर्थाः किञ्चित्‌ भिन्नाः सन्ति | पाणिनीयसूत्रेषु विभक्ति-अर्थाः के इति अधः सूचिताः |</big>
 
 
<big>षष्ठीविभक्तिः = स्थाने</big>
 
<big>प्रथमाविभक्तिः = आदेशः, आगमः, नामकरणम्‌</big>
 
<big>सप्तमीविभक्तिः = पूर्वकार्यम्‌</big>
 
<big>पञ्चमीविभक्तिः = परकार्यम्‌</big>
 
<big>तृतीयाविभक्तिः = संयोजनम्‌</big>
 
<big><br />'''a. षष्ठीविभक्तिः''' = '''स्थाने''' | सूत्रे यस्य वर्णस्य/प्रत्याहारस्य षष्ठीविभक्तिः भवति, सः "स्थानी" भवति— इत्युक्ते तस्य स्थाने अन्यः वर्णः आयाति | कः वर्णः आयाति तस्य स्थाने ? तस्मिन्‌ एव सूत्रे यः वर्णः/प्रत्याहारः प्रथमाविभक्त्यन्तः, सः |</big>
 
 
<big>उदाहरणार्थम्—</big>
 
<big>''''''इको यणचि'''''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌ | '''इकः यण्‌ अचि संहितायाम्'''‌ |</big>
 
<big><br />'''b. प्रथमाविभक्तिः''' = '''आदेशः''', '''आगमः''', '''नामकरणम्‌''' | सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति, सः आयाति षष्ठीविभक्त्यन्तस्य वर्णस्य स्थाने | तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम "आदेशः" | सूत्रे तादृशः षष्ठीविभक्त्यन्तः वर्णो नास्ति चेत्‌, तर्हि सः प्रथमाविभक्त्यन्तः वर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न, अतः तस्य नाम "आगमः" | अन्यत्र प्रथमाविभक्तिः नामकरणस्य सूचिका |</big>
 
 
<u><big>आदेशः</big></u>
 
<big>''''''इको यणचि'''''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌ | '''इकः यण्‌ अचि संहितायाम्'''‌ |</big>
 
 
<u><big>आगमः</big></u>
 
<big>'''लुङ्लङ्लृङ्क्ष्वडुदात्तः''' (६.४.७१) = लुङ्‌ लङ्‌ लृङ्‌ च परे चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति | लुङ्‌लङ्‌लृङ्क्षु सप्तम्यन्तम्‌, अट्‌ प्रथमान्तम्‌, उदात्तः प्रथमान्तम्‌ | '''अङ्गस्य अट्‌ उदात्तः''' '''लुङ्‌लङ्‌लृङ्क्षु''' |</big>
 
<big><br />अ + पठ्‌ +अ +त्‌ → अपठत्‌</big>
 
<big><br />
<u>नामकरणम्‌</u></big>
 
<big>'''सुप्तिङन्तं पदम्‌''' (१.४.१४) = सुबन्तं च तिङन्तं च पदसज्ञकौ भवतः, इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | सुप्तिङन्तं प्रथमान्तं, पदम्‌ प्रथमान्तम्‌ |</big>
 
<big><br />राम + सु → रामः | 'रामः' इत्यस्य अन्ते सु इति सुप्‌-प्रत्ययः अस्ति; सुप्‌ अन्ते यस्य सः सुबन्तं; सुबन्तम्‌ अतः अनेन सूत्रेण तस्य पद-संज्ञा भवति |</big>
 
<big><br />वद्‌ + अ + ति → वदति | 'वदति' इत्यस्य अन्ते ति इति तिङ्‌-प्रत्ययः अस्ति; तिङ्‌ अन्ते यस्य सः तिङन्तं; तिङन्तम्‌ अतः अनेन सूत्रेण तस्य पद-संज्ञा भवति |</big><big><br /></big>
 
 
<big>'''c. सप्तमीविभक्तिः''' = '''पूर्वकार्यम्‌''' | सूत्रे यस्य वर्णस्य सप्तमीविभक्तिः भवति, सः निर्दिष्टात्‌ कार्यात्‌ परं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात्‌ पूर्वम्‌ अस्ति |</big>
 
<big><br />
'<nowiki/>'''''इको यणचि'''''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति अचि परे | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तम्‌ | '''इकः यण्‌ अचि संहितायाम्'''‌ |</big>
 
<big><br /></big>
 
<big>'''d. पञ्चमीविभक्तिः''' = '''परकार्यम्‌''' | सूत्रे यस्य वर्णस्य पञ्चमीविभक्तिः भवति, सः निर्दिष्टात्‌ कार्यात्‌ पूर्वं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात्‌ परम्‌ अस्ति |</big>
 
<big><br />
'''रषाभ्यां नो णः समानपदे''' (८.४.१) = रेफषकाराभ्यामुत्तरस्य नकारस्य णकारादेशो भवति, समानपदस्थौ चेदेव निमित्तनिमित्तिनौ भवतः | रषाभ्यां पञ्चम्यन्तं, नः षष्ठ्यन्तं, णः प्रथमान्तम्‌ |</big>
 
 
<big>वर्ण | पूर्ण |</big>
 
<big><br />
वर्न → '''रषाभ्यां नो णः समानपदे''' (८.४.१) → वर्ण</big>
 
<big><br />
'''e. तृतीयाविभक्तिः''' = '''संयोजनम्‌''' | सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति, सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः | तत्र निर्दिष्टं कार्यं तस्मात्‌ पूर्वम्‌ अपि परम्‌ अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्‌‍ |</big>
 
<big><br />
'''स्तोः श्चुना श्चुः''' (८.४.४०) = सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम्‌ | '''स्तोः श्चुना श्चुः संहितायाम्''' |</big>
 
<big><br />
पूर्वकार्यम्‌ =अन्यत्‌ + च → अन्यच्च</big>
 
<big>परकार्यम्‌ =यज्‌ + नः → यज्‌ + ञ्‌ + अः → यज्ञः</big>
 
<big><br />
अतः निर्दिष्टं कार्यं निमित्तात्‌ पूर्वम्‌ अपि परम्‌ अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्‌‍ |</big>
 
 
 
<u><big>'''2.''' व्याख्यानस्य आकृतिः</big></u>
 
<big><br />
यदा सूत्रस्य विवरणं दीयते अस्माकं 'विश्वसंस्कृतगवाक्षः' इति जालस्थाने, तदा व्याख्याने कश्चन क्रमो वर्तते | स च क्रमः सदा समानो भवति—</big>
 
<big><br />
१. <u>सूत्रस्य अर्थः</u> = एकस्मिन्‌ वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम्‌ |</big>
 
<big>२. <u>समासानां विग्रहवाक्यम्‌</u> = बहुषु सूत्रेषु समासाः सन्ति | सन्ति चेत्‌, तेषां विवरणं दीयते |</big>
 
<big>३. <u>सूत्रे पदानां विभक्तयः</u> = सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते |</big>
 
<big>४. <u>सूत्रे अनुवृत्तिः</u> = आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थम्‌ | पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | तदर्थं येषां सूत्राणां समानप्रकारक-कार्यं भवति, तानि सूत्राणि अष्टाध्याय्याम्‌ एकस्मिन्‌ स्थले सङ्गृहीतानि भवन्ति | अनेन, एकस्मिन्‌ स्थले (इत्युक्ते एकस्मिन्‌ प्रकरणे) प्रथमे सूत्रे किञ्चन पदम्‌ अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते | अस्माभिः मनसि तत्‌ पदम्‌ आनेतव्यम्‌ | यथा रामः वदति "अहम्‌ आपणं गच्छामि" | श्यामः वदति "अहम्‌ अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः "अहम्‌ अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम्‌ "अहम्‌ अपि" इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रविषये | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिः आनेतव्यानि | तादृशपदस्य 'अनुवृत्तिः' अस्ति इत्युच्यते | व्याख्यानस्य अस्मिन्‌ भागे इमानि पदानि दीयन्ते |</big>
 
<big>५. <u>सूत्रे अधिकारः</u> = केषाञ्चित्‌ विशिष्ट-सूत्राणां पूर्णरीत्या 'अनुवृत्तिः' भवति बहुषु अग्रिमसूत्रेषु | अधिकारसूत्रे यावन्ति पदानि सन्ति, तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम्‌ उपविशन्ति | अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम्‌ अपेक्ष्यते चेत्‌, अत्र दीयते |</big>
 
<big>६. <u>अनुवृत्ति-सहित-सूत्रम्‌</u> = सूत्रं वाक्यरूपेण दीयते | याः अनुवृत्तयः सन्ति, अपि च यानि अधिकारसूत्राणि सन्ति, तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते |</big>
 
 
 
<u><big>'''3.''' उदाहरणम्‌— यण्‌ सन्धिः</big></u>
 
<big><br />
यदि + अपि → [इ → य्‌] → यद्यपि |</big>
 
 
 
<big>'<nowiki/>'''''इको यणचि'''''' (६.१.७६) = इकः स्थाने यण्‌-आदेशः भवति अचि परे संहितायां विषये | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तम्‌, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः यण्‌ अचि संहितायाम्'''‌ |</big>
 
<big>उपरितने व्याख्याने, क्रमेण सूत्रार्थः अस्ति, समासस्य अभावात्‌ समासविवरणं नास्ति, पदानां विभक्तयः दत्ताः, सूत्रे अनुवृत्तिः नास्ति, अधिकारः अस्ति, अनुवृत्ति-सहित-सूत्रम्‌ अन्ते वर्तते | अत्र अनुवृत्तिः नास्ति, परन्तु अधिकारः अस्ति अतः अस्मिन्‌ वाक्ये अधिकारः अपि अन्तर्गतः |</big>
 
 
<big>यदि + अपि → [इ → य्‌] → यद्यपि | अत्र इकारः इक्‌-प्रत्याहारे अस्ति; यकारः यण्‌-प्रत्याहारे अस्ति | सूत्रे इक्‌ षष्ठीविभक्तौ अस्ति अतः तस्य <u>स्थाने</u> कार्यं भवति; यण्‌ प्रथमाविभक्तौ अस्ति अतः सः (यकारः) आदेश-रूपेण इकारस्य स्थाने आयाति; अच्‌ सप्तमीविभक्तौ अस्ति अतः "अपि”-शब्दस्य अकारात्‌ पूर्वं कार्यं भवति | कार्यं किम्‌ ? इ-स्थाने य्‌-आदेशः |</big>
 
<big><br />
सूत्रार्थः अवगतः खलु !</big>
 
 
 
<u><big>'''4)''' पाणिनीय-सूत्राणि षड्‌ विधानि</big></u>
 
 
<big>संज्ञा च परिभाषा च विधिर्नियम एव च |</big>
 
<big>अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्‌ ||</big>
 
<big><br />
१) संज्ञासूत्रम्‌ = येन नामकरणं क्रियते | '''सुप्तिङन्तं पदम्‌''' (१.४.१४)</big>
 
<big>२) परिभाषासूत्रम्‌ = यत्र नियमः नास्ति, एतादृशं सूत्रम्‌ आगत्य नियमयति | '''स्थानेऽन्तरतमः''' (१.१.५०)</big>
 
<big>३) विधिसूत्रम्‌ = येन कार्यं विधीयते | '''इको यणचि''' (६.१.७६)</big>
 
<big>४) नियमसूत्रम्‌ = येन पूर्वात्‌ विद्यमानः नियमः सीमितो भवेत्‌ | '''रात्सस्य''' (८.२.२४)*</big>
 
<big>५) अतिदेशसूत्रम्‌ = येन कस्यचित्‌ शब्दस्वरूपस्य स्वभावः परिवर्तेत | '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रेण यः ङित्‌ नास्ति, सः ङिद्वत्‌ स्यात्‌ |</big>
 
<big>६) अधिकारसूत्रम्‌ = यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु | '''संहितायाम्‌''' (६.१.७१)</big>
 
 
 
 
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/b/b1/%E0%A5%A6%E0%A5%A8_-_%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%82_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%82%E2%80%8C_%E0%A4%95%E0%A4%A5%E0%A4%82_%E0%A4%AA%E0%A4%A0%E0%A4%A8%E0%A5%80%E0%A4%AF%E0%A4%AE%E0%A5%8D.pdf ०२ - पाणिनीयं सूत्रं‌ कथं पठनीयम्.pdf]</big>'''
 
Swarup – June 2012 (Updated October 2015)
 
 
 
 
 
 
<u><big>*परिशिष्टम्‌ -- नियमसूत्रम्‌ ['''रात्सस्य''' (८.२.२४)]</big></u>
 
<big><br />
<u>पदान्ते संयोगः</u></big>
 
 
<big>1. पदस्य अन्ते संयोगोऽस्ति चेत्‌, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति |</big>
 
<big><br />
'''संयोगान्तस्य लोपः''' (८.२.२३) = यस्य पदस्य अन्ते संयोगोऽस्ति, तस्य पदस्य अन्तिमवर्णस्य लोपो भवति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्णपदस्य | संयोगः अन्ते अस्ति यस्य तत्‌ संयोगान्तं, बहुव्रीहिः, तस्य संयोगान्तस्य | संयोगान्तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''संयोगान्तस्य पदस्य लोपः''' |</big>
 
<big><br />
यथा— बन्ध्‌ इति औपदेशिकधातुः | तस्य यङ्‌लुगन्तधातुः बाबन्ध्‌ |</big>
 
<big><br />
अबाबन्ध्‌ + त्‌ → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्''' (६.१.६७) इत्यनेन त्‌-लोपः → अबाबन्ध्‌ इति तिङन्तं संयोगान्तं पदम्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन पदस्य अन्तिमवर्णस्य लोपः → अबाबन्‌</big>
 
 
 
<big><br />
2. संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न |</big>
 
 
 
<big>'''रात्सस्य''' (८.२.२४) = यस्य पदस्य अन्ते संयोगोऽस्ति, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य एव लोपो भवति, अन्यवर्णस्य न | रात्‌ पञ्चम्यन्तं, सस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | '''संयोगान्तस्य लोपः''' (८.२.२३) इति सूत्रस्य पूर्णतया अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रात्‌ संयोगान्तस्य पदस्य सस्य लोपः''' |</big>
 
 
 
<big><br />
वस्तुतः इदं सूत्रं केवलं वदति यत्‌ पदान्ते संयोगः अस्ति चेत्‌, संयोगस्य प्रथमसदस्यः रेफः चेत्‌, रेफात्‌ परस्य सकारस्य लोपो भवति | अयं च सकार-लोपः '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन एव सिद्धं खलु | तर्हि पुनः '''रात्सस्य''' इति कथनस्य का आवश्यकता ? सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति | अयं सकार-लोपः पुनः उक्तः यतोहि अनेन नियमयति; इदं सूत्रं नियमसूत्रम्‌ | अस्य सकारलोपस्य पुनः कथनेन ''केवलं सकारलोपः, अपरवर्णस्य न'' इति फलितार्थः |</big>
 
 
 
 
<big>अमृज्‌ + त्‌ → अमृज्‌ → '''मृजेर्वृद्धिः''' (७.२.११४) इत्यनेन वृद्धिः → अमार्ज्‌ → '''संयोगान्तस्य लोपः''' (८.२.२३) इत्यनेन ज्‌-लोपः प्राप्तः, '''रात्सस्य''' (८.२.२४) इत्यनेन ज्‌-लोपः बाधितः → अमार्ज्‌</big>
 
 
<big>[अग्रे द्रक्ष्यामः यत्‌— अमार्ज्‌ → '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) इत्यनेन ज्‌-स्थाने षकारादेशः → अमार्ष्‌ → '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन पदान्ते जश्त्वम्‌ → अमार्ड्‌ → '''वाऽवसाने''' (८.४.५६) इत्यनेन विकल्पेन पदान्ते चर्त्वम्‌ → अमार्ट्‌]</big>
 
 
 
<big>यदाकदा प्रश्नः आयाति, सकारलोपस्य उदाहरणं किम्‌ ? एतादृशः धातुः प्रायः न स्यात्‌ यस्य अन्ते रेफसकारयोः संयोगः विद्यते | परन्तु सुबन्तेषु दृष्टान्तः लभ्यते | ऋकारान्त-सुबन्तानां पञ्चम्यन्तं रूपं षष्ठ्यन्तं रूपं च अनेन सिध्यति | यथा—</big>
 
 
<big>पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → '''ऋत उत्‌''' (६.१.१११) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् +उर् + स्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्-स्थाने विसर्गादेशः → पितुः</big>
page_and_link_managers, Administrators
5,094

edits