02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

no edit summary
(Font size)
No edit summary
Line 34:
<big><br />उपरितने सूत्रे इक्‌, यण्‌, अच्‌ इति त्रयः प्रत्याहाराः सन्ति | प्रत्याहारः नाम वर्णानां समूहः | एषु त्रिषु प्रत्याहारेषु के के वर्णाः अन्तर्भूताः इति ज्ञातुम्‌ [[1 - माहेश्वराणि सूत्राणि|'''अत्र''']] पश्यतु |</big>
 
<big><br />'<nowiki/>'''''इको यणचि'''''' (६.१.७६) इति सूत्रं यथा, तथा पाणिनेः '''अष्टाध्यायी''' इति ग्रन्थे बहूनि सूत्राणि सन्ति | तानि सूत्राणि कार्यं निर्दिशन्ति, highly codified language इत्यस्य माध्यमेन | Codified किमर्थम्‌ इति चेत्‌, येन प्रत्येकं सूत्रं '''लघु''' स्यात्‌, अपि च येन ग्रन्थे आहत्य सूत्राणां सङ्ख्या न्यूनातिन्यूनं स्यात्‌ | तर्हि सङ्क्षेपार्थं code निर्मितं पाणिनिना; code इत्यस्य माध्यमं किम्‌ ? विभक्तिः | इयं विभक्ति-पद्धतिः का इति अग्रे पश्येम |</big>
 
===<u><big>'''1.''' पाणिनेः सूत्राणां पद्धतिः</big></u>===
teachers
810

edits