02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 236:
<big>पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → '''ऋत उत्‌''' (६.१.१११) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् +उर्‌ + स्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → पितुः</big>
{| style="margin-left: auto; margin-right: 0px;"
![[0102---dhAtugaNaparicayahasmAkaM-mUla-yantrANi/32---pANinIyaM-sUtraM-kathaM-guNaHpaThanIyam#top|''उपरि गम्यताम्'']]
|}
deletepagepermission, page_and_link_managers, teachers
2,632

edits