02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{{DISPLAYTITLE:2 - पाणिनीयं सूत्रं‌ कथं पठनीयम्}}
 
{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;"
![[File:Aiga-left-arrow-bg.jpg|20x20px|left|link=02---asmAkaM-mUla-yantrANi/1---mAheshvarANi-sUtrANi]]
!'''<big>[[02---asmAkaM-mUla-yantrANi|अस्माकं मूल-यन्त्राणि]]</big>'''
![[File:Aiga-right-arrow-bg.jpg|20x20px|right|link=02---asmAkaM-mUla-yantrANi/2a---nimittam]]
|}
{| class="wikitable mw-collapsible mw-collapsed"
|'''ध्वनिमुद्रणानि'''
Line 235 ⟶ 231:
 
<big>पितृ + ङस्‌ → अनुबन्धलोपे → पितृ + अस्‌ → '''ऋत उत्‌''' (६.१.१११) इत्यनेन ऋकारान्तात्‌ उत्तरयोः ङसिङसोः अति परे पूर्वपरयोः उकारः एकादेशः → पित्‌ + उ + स्‌ → '''उरण्‌ रपरः''' (१.१.५१) इत्यनेन ऋ-स्थाने यः अण्‌, सः रपरः भवति → पित् +उर्‌ + स्‌ → '''रात्सस्य''' (८.२.२४) इत्यनेन स्‌-लोपः → पितुर् → '''खरवसानयोर्विसर्जनीयः''' इत्यनेन अवसाने र्‍-स्थाने विसर्गादेशः → पितुः</big>
{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;"
!
!
!
!
!
![[File:Aiga-up-arrow.bg.png|20x20px|right|link=02---asmAkaM-mUla-yantrANi/2---pANinIyaM-sUtraM-kathaM-paThanIyam#top]]
|}
deletepagepermission, page_and_link_managers, teachers
2,632

edits