02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

fixed typo
No edit summary
(fixed typo)
 
(16 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:3 - इत्‌संज्ञा-प्रकरणम्‌}}
{| class="wikitable"
 
![[02---asmAkaM-mUla-yantrANi/2a---nimittam|पूर्वम्]] ..................................<big>02 - अस्माकं मूल-यन्त्राणि...............................</big> अपरम्
|}
{| class="wikitable mw-collapsible mw-collapsed"
|'''ध्वनिमुद्रणानि'''
Line 46 ⟶ 45:
 
<big><br />
तर्हि इत्संज्ञाप्रकरणे सप्त सूत्राणि सन्ति | अष्टाध्याय्याम्‌अष्टाध्याय्यां चतुस्सहस्रं सूत्रणिसूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्‌-संज्ञा विधीयते | सप्त सूत्राणि ज्ञायन्ते चेत्‌, सर्वम्‌ इत्संज्ञाप्रकरणं ज्ञायते | इमानि च सप्त सूत्राणि पाणिनिना सौकर्यार्थम्‌ एकत्र स्थापितानि |</big>
 
<big><br />
Line 257 ⟶ 256:
 
 
 
 
Line 269 ⟶ 267:
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—
 
[[File:इत्-संज्ञा-प्रकरणम्.jpg|border|centerleft|635x635pxthumb|845x845px]]