02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

fixed typo
No edit summary
(fixed typo)
 
(10 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:3 - इत्‌संज्ञा-प्रकरणम्‌}}
{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;"
!
!
!
!
!
![[File:Aiga-right-arrow-bg.jpg|35x35px|right|link=01---dhAtugaNaparicayah/1---dhAtugaNAH]]
|}
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 53 ⟶ 45:
 
<big><br />
तर्हि इत्संज्ञाप्रकरणे सप्त सूत्राणि सन्ति | अष्टाध्याय्याम्‌अष्टाध्याय्यां चतुस्सहस्रं सूत्रणिसूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्‌-संज्ञा विधीयते | सप्त सूत्राणि ज्ञायन्ते चेत्‌, सर्वम्‌ इत्संज्ञाप्रकरणं ज्ञायते | इमानि च सप्त सूत्राणि पाणिनिना सौकर्यार्थम्‌ एकत्र स्थापितानि |</big>
 
<big><br />
Line 264 ⟶ 256:
 
{| style="margin-left: auto; margin-right: 0px;"
![[02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam#top|''उपरि गम्यताम्'']]
|}
 
 
Line 278 ⟶ 267:
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—
 
[[File:इत्-संज्ञा-प्रकरणम्.jpg|border|centerleft|635x635pxthumb|845x845px]]