02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

fixed typo
No edit summary
(fixed typo)
 
(7 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:3 - इत्‌संज्ञा-प्रकरणम्‌}}
{| style="text-align:center; width: 100%; height: 50px" ; "margin: 1em 2em 0;"
! [[File:Aiga-left-arrow-bg.jpg|20x20px|left|link=02---asmAkaM-mUla-yantrANi/2a---nimittam]]
! '''<big>[[02---asmAkaM-mUla-yantrANi|अस्माकं मूल-यन्त्राणि]]]</big>'''
!
|}
 
{| class="wikitable mw-collapsible mw-collapsed"
Line 50 ⟶ 45:
 
<big><br />
तर्हि इत्संज्ञाप्रकरणे सप्त सूत्राणि सन्ति | अष्टाध्याय्याम्‌अष्टाध्याय्यां चतुस्सहस्रं सूत्रणिसूत्राणि, किन्तु तेषु केवलं सप्तभिः इत्‌-संज्ञा विधीयते | सप्त सूत्राणि ज्ञायन्ते चेत्‌, सर्वम्‌ इत्संज्ञाप्रकरणं ज्ञायते | इमानि च सप्त सूत्राणि पाणिनिना सौकर्यार्थम्‌ एकत्र स्थापितानि |</big>
 
<big><br />
Line 272 ⟶ 267:
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—
 
[[File:इत्-संज्ञा-प्रकरणम्.jpg|border|centerleft|635x635pxthumb|845x845px]]
 
{| style="margin-left: auto; margin-right: 0px;"
![[02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam#top|''उपरि गम्यताम्'']]
|}