02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 62:
 
<big>अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''उपदेशे अच्‌ अनुनासिकः इत्''' |</big>
 
 
<big>एधँ इति औपदेशिकधातुः → '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा (तदा वक्ष्यमाणसूत्रेण '''तस्य लोपः''' [१.३.९] इत्यनेन यस्य इत्‌-संज्ञा तस्य लोपः) → एध्‌ इति लौकिकधातुः</big>
 
 
 
<big>२. '''हलन्त्यम्‌''' (१.३.३) = उपदेशस्य अन्ते हल्‌ वर्णः अस्ति चेत्‌, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | हल्‌ प्रथमान्तम्‌, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे अन्त्यम्‌ हल्‌ इत्''' |</big>
 
 
<big>कृ-धातुः + तृच्‌-प्रत्ययः → '''हलन्त्यम्‌''' (१.३.३) इत्यनेन चकारस्य इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः) → कृ + तृ → → कर्तृ इति प्रातिपदिकम्‌</big>
 
 
 
Line 94 ⟶ 98:
<big><br />
१. '''षः प्रत्ययस्य''' (१.३.६) = प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदिः षः इत्''' |</big>
 
 
<big>जल्पँ इति औपदेशिकधातुः + षाकन्‌-प्रत्ययः → '''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''हलन्त्यम्‌''' (१.३.३), '''षः प्रत्ययस्य''' (१.३.६) इति सूत्रैः इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः)→ जल्प्‌ +आक → जल्पाक इति प्रातिपदिकम्‌ | जल्पाकः = यः बहु वदति इत्यर्थः | ‍</big>
 
 
 
Line 111 ⟶ 117:
<big><br />
<u>इत्‌-लोप-विधिः</u></big>
 
 
<big>एकवारं यदा कस्यचित्‌ वर्णस्य वर्णसमूहस्य च इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' इति सूत्रेण, तस्य लोपो भवति |</big>
 
 
 
Line 122 ⟶ 130:
 
<big>एतेषाम्‌ अनुवृत्ति-क्रमः सुलभः |</big>
 
 
<big>'''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मिन्‌ न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते |</big>
Line 151 ⟶ 160:
<big><br />
<u>अभ्यासः</u></big>
 
 
<big>धातवः—</big>
Line 219 ⟶ 229:
<big><br />
<u>अनुबन्ध-वर्णाः किमर्थम्‌ ?</u></big>
 
 
<big>१) अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति |</big>
teachers
810

edits