02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{|
{| class="mw-collapsible"
!ध्वनिमुद्रणानि
|-
Line 22:
 
<big><br />
इत्‌-संज्ञायाः प्रयोजनं किम्‌ इति चेत्‌, यस्य वर्णस्य इत्‌-संज्ञा, तस्य लोपो भवति | केषां केषां वर्णानाम्‌ इत्‌-संज्ञा भवति इति ज्ञायते इत्‌-संज्ञा-विधायक-सूत्रैः | तत्र सप्त सूत्राणि सन्ति; मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्‌ |</big><big>पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम्‌ अष्टाध्याय्याम्‌ | एभिः च सप्तभिः सूत्रैः सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम्‌ (१.३.८) ‌इत्संज्ञाप्रकरणम्‌ |</big>
 
<big><br />
पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी; इदं प्रकरणम्‌ अष्टाध्याय्याम्‌ | एभिः च सप्तभिः सूत्रैः सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं सिध्यति | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम्‌ (१.३.८) ‌इत्संज्ञाप्रकरणम्‌ |</big>
 
<big><br />
Line 51 ⟶ 48:
सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते (धातुषु प्रत्ययेषु* च); त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु | *अत्र प्रत्ययः इत्यनेन प्रत्ययाः, आदेशाः, आगमाः, त्रयाणाम्‌ अपि ग्रहणम्‌ |</big>
 
<big><br /></big>
 
<u><big>इत्संज्ञाप्रकरणम्‌</big></u>
Line 101 ⟶ 97:
 
<big>जल्पँ इति औपदेशिकधातुः + षाकन्‌-प्रत्ययः → '''उपदेशेऽजनुनासिक इत्''' (१.३.२), '''हलन्त्यम्‌''' (१.३.३), '''षः प्रत्ययस्य''' (१.३.६) इति सूत्रैः इत्‌-संज्ञा (तदा '''तस्य लोपः''' इत्यनेन लोपः)→ जल्प्‌ +आक → जल्पाक इति प्रातिपदिकम्‌ | जल्पाकः = यः बहु वदति इत्यर्थः | ‍</big>
 
 
 
<big>२. '''चुटू''' (१.३.७) = प्रत्ययस्य आदौ चवर्गीयः (च्‌, छ्‌, ज्‌, झ्‌, ञ्‌), अथवा टवर्गीयः (ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌) वर्णः भवति चेत्‌, तस्य वर्णस्य इत्‌-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | वचनविपरिणामं क्रियते | अनुवृत्ति-सहितसूत्रम्— '''उपदेशे प्रत्ययस्य आदी चुटू इतौ''' |</big>
Line 120 ⟶ 114:
 
<big>एकवारं यदा कस्यचित्‌ वर्णस्य वर्णसमूहस्य च इत्‌-संज्ञा भवति, तदा '''तस्य लोपः''' इति सूत्रेण, तस्य लोपो भवति |</big>
 
 
 
<big>'''तस्य लोपः''' (१.३.९) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यस्मात्‌ '''इत्‌''' इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहितसूत्रम्— '''तस्य इतः लोपः''' |</big>
Line 163 ⟶ 155:
 
<big>धातवः—</big>
 
 
<big>डुपचँष्‌ = "डु" '''आदिर्ञिटुडवः''' इत्यनेन इत्‌-संज्ञा, '''हलन्त्यम्‌''' इत्यनेन षकारस्य इत्‌-संज्ञा, चकारोत्तरवर्ती अँकारः '''उपदेशेऽजनुनासिक इत्''' इत्यनेन इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन सर्वेषां लोपः → पच्‌ इति धातुः</big>
Line 240 ⟶ 233:
 
 
<big>प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम्‌ | यथा शप्‌ इति विकरणप्रत्ययः | तस्य शकारस्य इत्‌-संज्ञा, पकारस्य च इत्‌-संज्ञा |<br /></big><big>अनुबन्धलोपानन्तरम्‌ 'अ' इत्येव अवशिष्यते | शकारपकारयोः इत्‌-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप्‌ + ति → अनुबन्धलोपे → भू + अ + ति → शप्‌-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |</big>
 
<big>अनुबन्धलोपानन्तरम्‌ 'अ' इत्येव अवशिष्यते | शकारपकारयोः इत्‌-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप्‌ + ति → अनुबन्धलोपे → भू + अ + ति → शप्‌-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |</big>
 
<big><br />
Line 261 ⟶ 252:
 
'''<big>[https://static.miraheze.org/samskritavyakaranamwiki/0/02/%E0%A5%A6%E0%A5%A9_-_%E0%A4%87%E0%A4%A4%E0%A5%8D%E2%80%8C%E0%A4%B8%E0%A4%82%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%95%E0%A4%B0%E0%A4%A3%E0%A4%AE%E0%A5%8D%E2%80%8C.pdf ०३_-_इत्‌संज्ञा-प्रकरणम्‌.pdf]</big>'''
 
 
 
samskrutam
 
Swarup – August 2014 (Updated October 2015)
Line 269 ⟶ 261:
 
 
<u><big>परिशिष्टम्‌</big></u>
 
 
<u><big>परिशिष्टम्‌</big></u>
 
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—
teachers
810

edits