02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 226:
 
अन्यानि उदाहरणानि— प्रत्ययस्य ण्‌ च ञ्‌ च अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क्‌ च ङ्‌ च अनुबन्धः चेत्‌, धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति | ण्‌, ञ्‌, क्‌, ङ्‌ इत्येतान्‌ अनुबन्धान्‌ विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि महत्वपूर्ण-कार्याणि अनुबन्धैः सिध्यन्ति |
 
 
samskrutam
 
Swarup – August 2014 (Updated October 2015)