02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 219:
३) प्रत्ययस्य अन्यरीत्या नामकरणं भवति— तस्य स्वभावम्‌ अनुसृत्य, अनुबन्धानुगुणं भवति | णकारः अनुबन्धः चेत्‌, यथा णिच्‌-प्रत्ययः, तर्हि सङ्क्षेपे प्रत्ययस्य नाम णित्‌ (णकारः इत्‌ यस्य सः णित्‌ इति बहुव्रीहिसमासः); ककारः अनुबन्धः चेत्‌, यथा क्त, क्तवतु, क्त्वा, तर्हि सङ्क्षेपे प्रत्ययस्य नाम कित्‌ (ककारः इत्‌ यस्य सः कित्‌) इत्यादिकम्‌ |
 
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम्‌ | यथा शप्‌ इति विकरणप्रत्ययः | तस्य शकारस्य इत्‌-संज्ञा, पकारस्य च इत्‌-संज्ञा |
 
 
प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम्‌ | यथा शप्‌ इति विकरणप्रत्ययः | तस्य शकारस्य इत्‌-संज्ञा, पकारस्य च इत्‌-संज्ञा |