02---asmAkaM-mUla-yantrANi/3---it-sangyA-prakaraNam: Difference between revisions

Table for recordings, prefprmatted stype for Swarup mahoday creation date End of Text
No edit summary
(Table for recordings, prefprmatted stype for Swarup mahoday creation date End of Text)
Line 1:
{| class="wikitable"
ध्वनिमुद्रणानि--
|+
 
!ध्वनिमुद्रणानि--
१) [[it-sangyA-paricayaH_2015-10-21]]
|-
 
|१) [[it-sangyA-prakaraNam---cintanam_+_prathama-catvAri-sUtrANi_2015paricayaH_2015-10-2821]]
|-
 
|२) [[it-sangyA-prakaraNam---antimacintanam_+_prathama-trINicatvAri-sUtrANi_+_abhyAsaH_2015sUtrANi_2015-1110-0428]]
|-
 
|३) [[it-sangyA-prakaraNam---antima-trINi-sUtrANi_+_abhyAsaH_2015-11-04]]
४) [[anubandha-varNAnAM-kAryam_2015-11-11]]
|-
 
|४) [[anubandha-varNAnAM-kAryam_2015-11-11]]
 
|}
 
अत्र इत्‌-संज्ञा नाम का इति अस्माभिः ज्ञास्यते |
Line 237 ⟶ 238:
अन्यानि उदाहरणानि— प्रत्ययस्य ण्‌ च ञ्‌ च अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क्‌ च ङ्‌ च अनुबन्धः चेत्‌, धातोः कस्यापि स्वरस्य गुणः वृद्धिः च न भवति | ण्‌, ञ्‌, क्‌, ङ्‌ इत्येतान्‌ अनुबन्धान्‌ विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि महत्वपूर्ण-कार्याणि अनुबन्धैः सिध्यन्ति |
 
 
samskrutam
 
Swarup – August 2014 (Updated October 2015)
 
samskrutam
Swarup – August 2014 (Updated October 2015)
 
 
<u>परिशिष्टम्‌</u>
 
= <u><small>परिशिष्टम्‌</small></u> =
अत्र वंशी सुधा भगिनी अतीव सुन्दररीत्या, सूत्रसहितदृष्ट्या इत्संज्ञाप्रकरणं चित्रत्वेन निरूपितवती—
 
teachers
810

edits