02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(6 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः}}
{| class="wikitable mw-collapsible mw-collapsed"
|+
!|'''ध्वनिमुद्रणानि'''
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/12_upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH---pugantalaghUpadhasya_ca_2015-12-02.mp3 upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH---pugantalaghUpadhasya_ca_2015-12-02]
Line 24:
<big><br />
गते पाठे प्रथमदशायाम्‌ (इगन्त-अवस्थायां) गुणः कथं भवति इति अस्माभिः दृष्टम्‌ | यस्य धातोः अन्तिमवर्णः इ, ई, उ, ऊ, ऋ, ॠ, ऌ (नाम इक्-प्रत्याहारे कश्चन वर्णः), सः धातुः इगन्तः धातुः | सार्वधातुक-प्रत्यये परे, इगन्तधातोः अङ्गस्य इकः गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन सूत्रेण |</big>
 
 
<big>इदानीं द्वितीयदशायाम्‌ (इक्‌-उपधा-अवस्थायां) गुणः कथं भवति इति पश्याम | अवगमनार्थं लघुकथा (सङ्क्षिप्ता दृष्टिः) अपि अस्ति, पूर्णदृष्टिः अपि अस्ति | आदौ लघुकथाम्‌ अवलोकयाम |</big>
Line 29 ⟶ 30:
<big><br />
<u>लघु कथा</u></big>
 
 
 
Line 36:
<big><br />
२'''. पुगन्तलघूपधस्य च''' (७.३.८६) = धातोः उपधायां लघु-इक्‌ चेत्‌, तस्य गुणः भवति सार्वधातुके परे (सार्वधातुक-संज्ञक-प्रत्ययः धातोः अनन्तरम्‌) |</big>
 
 
<big>३. बुध्‌ + शप्‌ + ति → शप्‌ 'शित्' अस्ति अतः 'सार्वधातुकम्'; अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उकारस्य गुणः → बोधति |</big>
Line 77 ⟶ 78:
 
<big> '''पुगन्तलघूपधस्य च''' – पूर्वतने पाठे अस्माभिः दृष्टं यत्‌ 'अ', 'शप्‌' इत्यस्य प्रतिनिधिः | शकारपकारयोः लोपः भवति, किन्तु तयोः लक्षणं तिष्ठति एव | शकारस्य इत्‌-संज्ञा अतः अवशिष्टः अकारः शित्‌ अस्ति | शित्‌ अस्ति अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' इत्यनेन सूत्रेण शप्‌ (अधुना अकारः) सार्वधातक-संज्ञक-प्रत्ययः | तदा '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण धातौ उपधायाः ह्रस्व-इकः गुणः भवति |</big>
 
 
<big>७. बोध्‌ + अ + ति     [वर्णमेलने]</big>
Line 82 ⟶ 84:
<big>८. बोधति</big>
 
<big><br />
<big><br /><u>"बुध्‌ + शप्‌ + ति" इति प्रसङ्गे '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य अर्थः</u></big>
 
<big><br />
<big><br />१. "पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः" [अनुवृत्ति-सहितं सूत्रम्‌]</big>
 
<big>२. "पुगन्तस्य" इति भागम्‌ अधः* अवलोकयाम | बुध्‌-धातोः कृते प्रसङ्गः नास्ति |</big>
Line 98 ⟶ 102:
<big>७. सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम्‌ | पाणिनीय-सूत्रेषु सप्तमीविभक्तिः इत्युक्तौ पूर्वकार्यम्‌ | अतः सार्वधातुक-संज्ञक-प्रत्ययात्‌ पूर्वं (नाम शप्‌ प्रत्ययात्‌ पूर्वम्‌) लघूपधम्‌ (नाम बुध्‌-धातुः) अस्ति चेत, तस्य अङ्गस्य (नाम बुध्‌-धातोः) लघ्वी-उपधायाः इकः (इक्‌ षष्ठीविभक्तिः = इकः; नाम उकारस्य) गुणः भवति | अतः उकारस्य स्थाने ओकारादेशः | बुध्‌ + शप्‌ + ति → बोधति |</big>
 
<big><br />
<big><br /><u>भ्वादिगणे अन्यानि उदाहरणानि - '''पुगन्तलघूपधस्य च''' (७.३.८६)</u> —</big>
{|
|<big>शुच्‌</big>
Line 133 ⟶ 138:
|}
 
<big><br />
 
<big><br /><u>अत्र न प्रसक्तिः</u>—</big>
 
 
 
<big>१) धातौ स्वरः इक्‌-प्रत्याहारे च उपधायां च, किन्तु दीर्घः; तत्र गुणः असम्भवः | जीव्‌ (जीवति), क्रीड्‌ (क्रीडति), क्षीव्‌ (क्षीवति), मील्‌ (मीलति) |</big>
Line 144 ⟶ 147:
<big>३) धातौ ह्रस्वः इक्‌-वर्णः अस्ति, किन्तु उपधायां न स्थितः; तत्र गुणः असम्भवः | निन्द्‌ → निन्दति (नकारः उपधा-संज्ञकः; इकारः उपधायां नास्ति); हिंस्‌ → हिंसति (अनुस्वारः उपधायां); भिक्ष्‌ → भिक्षते (ककारः उपधायां); मुण्ड्‌ → मुण्डति (णकारः उपधायां) |</big>
 
<big><br />
<big><br /><u>पूर्णसूत्रार्थः</u>—</big>
 
<big><br />
<big><br />'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |</big>
 
<big><br />
<big><br />'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |</big>
<big><br />ध्येयं यत्‌ '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य अनुवृत्ति-सहितसूत्रम्‌ एवम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' | अत्र '''इकः अङ्गस्य गुणः''' इत्यस्य वदनेन अङ्गस्य अन्ते यः इक्‌-वर्णः, तस्य गुणः इति अर्थः | तत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '<nowiki/>'''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | किन्तु '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्‌ | एतदर्थं '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनयोः प्रसक्तिः नास्ति | अपि च अनुवृत्ति-सहितसूत्रे '''अङ्गस्य इकः गुणः''' इति अस्ति न तु '''इकः अङ्गस्य गुणः''' | '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे '<nowiki/>'''अङ्गस्य'''<nowiki/>', '<nowiki/>'''इकः'''<nowiki/>' अनयोः पदयोः समानाधिकरणं न इष्टम्‌ |</big>
 
<big><br />
<bignowiki>*<br /nowiki>*"पुगन्तस्य" इत्यस्य सूत्रसहितं रूपम्‌— '''पुगन्तस्य''' '''अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' | अनेन केषाञ्चित्‌ विशिष्ट-धातूनाम्‌ अङ्गस्य उपधायां यः इक्-वर्णः, सः लघुः नास्ति चेदपि गुणादेशः भवति | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ''' (७.३.३६) इति सूत्रेण ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी इत्येषां धातूनाम्‌, आकारान्तधातूनां च पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे | यथा— दा-धातुः, लटि ददाति → णिचि दापयति | दा + णिच्‌ → अनुबन्धलोपे → दा + इ → पुगागमः → दा + प्‌ + इ → दापि इति णिजन्तधातुः | दापि + शप्‌ + ति → दापयति | एतादृशीषु स्थितिषु धातु-णिच्‌प्रत्यययोः मध्ये पुक्‌-आगमः (पुगागमः) भवति | यथा दापि इति धातौ दाप्‌ इति धातोः पुगन्तम्‌ अङ्गम्‌ इति उच्यते | पुक्‌ अन्ते यस्य, तत्‌ पुगन्तम्‌ |</big>
 
<big><br />
<big><br />ध्येयं यत्‌ '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य अनुवृत्ति-सहितसूत्रम्‌ एवम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' | अत्र '''इकः अङ्गस्य गुणः''' इत्यस्य वदनेन अङ्गस्य अन्ते यः इक्‌-वर्णः, तस्य गुणः इति अर्थः | तत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '<nowiki/>'''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | किन्तु '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्‌ | एतदर्थं '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनयोः प्रसक्तिः नास्ति | अपि च अनुवृत्ति-सहितसूत्रे '''अङ्गस्य इकः गुणः''' इति अस्ति न तु '''इकः अङ्गस्य गुणः''' | '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे '<nowiki/>'''अङ्गस्य'''<nowiki/>', ''''इकः'''<nowiki/>' अनयोः पदयोः समानाधिकरणं न इष्टम्‌ |</big>
<big><br />तर्हि णिच्‌-प्रत्यये परे, आकारान्तधातूनां पुगागमः भवति, यथा दा → दाप्‌ → दापि → दापयति | परन्तु तत्र पुगन्ताङ्गस्य उपधायाम्‌ आकारः (दाप्‌), अतः गुणकार्यस्य प्रसङ्गः एव नास्ति | किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगन्ताङ्गस्य उपधायाम्‌ इक्-स्वरः‌ अस्ति, यथा— ऋ, ह्री, व्ली, री | एषां पुगन्तम्‌ अङ्गम्‌— ऋप्‌, ह्रीप्‌, व्लीप्‌, रीप्‌ | अत्र यद्यपि उपधायां ह्रस्व-इक्‌-वर्णः (लघूपधा) नास्ति अपि तु दीर्घ-इक्‌-वर्णः, तथापि '''पुगन्तलघूपधस्य च''' इत्यनेन पुगन्ताङ्गस्य दीर्घ-इकः गुण-आदेशः भवति— ऋप्‌ → अर्प्‌, ह्रीप्‌ → ह्रेप्‌, व्लीप्‌ → व्लेप्‌, रीप्‌ → रेप्‌ |</big>
 
<big><br />
<big><br />*"पुगन्तस्य" इत्यस्य सूत्रसहितं रूपम्‌— '''पुगन्तस्य''' '''अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' | अनेन केषाञ्चित्‌ विशिष्ट-धातूनाम्‌ अङ्गस्य उपधायां यः इक्-वर्णः, सः लघुः नास्ति चेदपि गुणादेशः भवति | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ''' (७.३.३६) इति सूत्रेण ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी इत्येषां धातूनाम्‌, आकारान्तधातूनां च पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे | यथा— दा-धातुः, लटि ददाति → णिचि दापयति | दा + णिच्‌ → अनुबन्धलोपे → दा + इ → पुगागमः → दा + प्‌ + इ → दापि इति णिजन्तधातुः | दापि + शप्‌ + ति → दापयति | एतादृशीषु स्थितिषु धातु-णिच्‌प्रत्यययोः मध्ये पुक्‌-आगमः (पुगागमः) भवति | यथा दापि इति धातौ दाप्‌ इति धातोः पुगन्तम्‌ अङ्गम्‌ इति उच्यते | पुक्‌ अन्ते यस्य, तत्‌ पुगन्तम्‌ |</big>
<big><br />लट्‌-लकारे ऋप्‌ → अर्प्‌ → अर्पि → अर्पयति; ह्रीप्‌ → ह्रेप्‌ → ह्रेपि → ह्रेपयति; व्लीप्‌ → व्लेप्‌ → व्लेपि → व्लेपयति; रीप्‌ → रेप्‌ → रेपि → रेपयति |</big>
 
<big><br />
<big><br />'''अलोऽन्त्यात्‌ पूर्व उपधा''' (१.१.६५) = वर्णसमुदायस्य यः अन्तिमवर्णः, तस्मात्‌ पूर्ववर्णस्य उपधासंज्ञा भवति | संज्ञासूत्रम्‌ | अलः पञ्चम्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तं, पूर्वः प्रथमान्तम्‌, उपधा प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''अन्त्यात्‌ अलः पूर्व उपधा''' |</big>
 
<big><br />
<big><br />तर्हि णिच्‌-प्रत्यये परे, आकारान्तधातूनां पुगागमः भवति, यथा दा → दाप्‌ → दापि → दापयति | परन्तु तत्र पुगन्ताङ्गस्य उपधायाम्‌ आकारः (दाप्‌), अतः गुणकार्यस्य प्रसङ्गः एव नास्ति | किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगन्ताङ्गस्य उपधायाम्‌ इक्-स्वरः‌ अस्ति, यथा— ऋ, ह्री, व्ली, री | एषां पुगन्तम्‌ अङ्गम्‌— ऋप्‌, ह्रीप्‌, व्लीप्‌, रीप्‌ | अत्र यद्यपि उपधायां ह्रस्व-इक्‌-वर्णः (लघूपधा) नास्ति अपि तु दीर्घ-इक्‌-वर्णः, तथापि '''पुगन्तलघूपधस्य च''' इत्यनेन पुगन्ताङ्गस्य दीर्घ-इकः गुण-आदेशः भवति— ऋप्‌ → अर्प्‌, ह्रीप्‌ → ह्रेप्‌, व्लीप्‌ → व्लेप्‌, रीप्‌ → रेप्‌ |</big>
<big><br /><u>चुरादिगणे</u></big>
 
<big><br />लट्‌-लकारे ऋप्‌ → अर्प्‌ → अर्पि → अर्पयति; ह्रीप्‌ → ह्रेप्‌ → ह्रेपि → ह्रेपयति; व्लीप्‌ → व्लेप्‌ → व्लेपि → व्लेपयति; रीप्‌ → रेप्‌ → रेपि → रेपयति |</big>
 
 
<big><br />'''अलोऽन्त्यात्‌ पूर्व उपधा''' (१.१.६५) = वर्णसमुदायस्य यः अन्तिमवर्णः, तस्मात्‌ पूर्ववर्णस्य उपधासंज्ञा भवति | संज्ञासूत्रम्‌ | अलः पञ्चम्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तं, पूर्वः प्रथमान्तम्‌, उपधा प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''अन्त्यात्‌ अलः पूर्व उपधा''' |</big>
 
<big><br /><u>चुरादिगणे</u></big>
 
<big>१) चुरादिगणे '''पुगन्तलघूपधस्य च''' इति सूत्रस्य प्रसक्तिः | चुर् → चोरयति; तुल्‌ → तोलयति; घुष्‌ → घोषयति; चुद्‌ → चोदयति; विल्‌ → वेलयति |</big>
Line 170 ⟶ 177:
 
<big>यथा घृ प्रस्रवणे इति चुरादिगणीयधातुः—</big>
 
 
<big>घृ + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धि-आदेशः (न तु गुणः) → घार्‌ + इ → घारि → घारि + शप्‌ + ति → घारयति</big>
 
<big><br />
<big><br />एवमेव प्रेरणार्थे णिच्‌-प्रत्यये परे—</big>
 
 
<big>नी + णिच्‌ → वृद्धि-आदेशः (न तु गुणः) → नै + इ → सन्धिः (आय्‌-आदेशः) → नाय्‌ + इ → नायि → नायि + शप्‌ + ति → नाययति</big>
Line 181 ⟶ 191:
<big>कृ + णिच्‌ → वृद्धि-आदेशः (न तु गुणः) → कार्‌ + इ → कारि → कारि + शप्‌ + ति → कारयति</big>
 
<big><br />
 
<big><br />तिङन्तप्रकरणे गुण-विधायक-सूत्रद्वयम्‌ अस्ति— '''सार्वधातुकार्धधातुकयोः''' (७.३.८४), '''पुगन्तलघूपधस्य च''' (७.३.८६) इति | इदानीं सूत्रद्वयस्य अपि परिचयः जातः |</big>
 
 
page_and_link_managers, Administrators
5,097

edits