02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(5 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः}}
{| class="wikitable mw-collapsible mw-collapsed"
|+
!|'''ध्वनिमुद्रणानि'''
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/12_upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH---pugantalaghUpadhasya_ca_2015-12-02.mp3 upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH---pugantalaghUpadhasya_ca_2015-12-02]
Line 30:
<big><br />
<u>लघु कथा</u></big>
 
 
<big>१. बुध्‌ → बोधति | अत्र '''उकारः''' = ह्रस्वः, बुध्‌-धातोः उपधायाम्‌, इक्‌-प्रत्याहारस्य सदस्यः च | अस्याम्‌ अवस्थायां बुध्‌-धातुः भ्वादिगणे सन्‌, उकारस्य गुणः | शप्‌-विकरणप्रत्ययः एव कारणम्‌ | किमर्थम्‌ इति चेत्‌—</big>
Line 35 ⟶ 36:
<big><br />
२'''. पुगन्तलघूपधस्य च''' (७.३.८६) = धातोः उपधायां लघु-इक्‌ चेत्‌, तस्य गुणः भवति सार्वधातुके परे (सार्वधातुक-संज्ञक-प्रत्ययः धातोः अनन्तरम्‌) |</big>
 
 
<big>३. बुध्‌ + शप्‌ + ति → शप्‌ 'शित्' अस्ति अतः 'सार्वधातुकम्'; अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उकारस्य गुणः → बोधति |</big>
Line 76 ⟶ 78:
 
<big> '''पुगन्तलघूपधस्य च''' – पूर्वतने पाठे अस्माभिः दृष्टं यत्‌ 'अ', 'शप्‌' इत्यस्य प्रतिनिधिः | शकारपकारयोः लोपः भवति, किन्तु तयोः लक्षणं तिष्ठति एव | शकारस्य इत्‌-संज्ञा अतः अवशिष्टः अकारः शित्‌ अस्ति | शित्‌ अस्ति अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' इत्यनेन सूत्रेण शप्‌ (अधुना अकारः) सार्वधातक-संज्ञक-प्रत्ययः | तदा '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण धातौ उपधायाः ह्रस्व-इकः गुणः भवति |</big>
 
 
<big>७. बोध्‌ + अ + ति     [वर्णमेलने]</big>
Line 81 ⟶ 84:
<big>८. बोधति</big>
 
<big><br />
<big><br /><u>"बुध्‌ + शप्‌ + ति" इति प्रसङ्गे '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य अर्थः</u></big>
 
<big><br />
<big><br />१. "पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः" [अनुवृत्ति-सहितं सूत्रम्‌]</big>
 
<big>२. "पुगन्तस्य" इति भागम्‌ अधः* अवलोकयाम | बुध्‌-धातोः कृते प्रसङ्गः नास्ति |</big>
Line 97 ⟶ 102:
<big>७. सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम्‌ | पाणिनीय-सूत्रेषु सप्तमीविभक्तिः इत्युक्तौ पूर्वकार्यम्‌ | अतः सार्वधातुक-संज्ञक-प्रत्ययात्‌ पूर्वं (नाम शप्‌ प्रत्ययात्‌ पूर्वम्‌) लघूपधम्‌ (नाम बुध्‌-धातुः) अस्ति चेत, तस्य अङ्गस्य (नाम बुध्‌-धातोः) लघ्वी-उपधायाः इकः (इक्‌ षष्ठीविभक्तिः = इकः; नाम उकारस्य) गुणः भवति | अतः उकारस्य स्थाने ओकारादेशः | बुध्‌ + शप्‌ + ति → बोधति |</big>
 
<big><br />
<big><br /><u>भ्वादिगणे अन्यानि उदाहरणानि - '''पुगन्तलघूपधस्य च''' (७.३.८६)</u> —</big>
{|
|<big>शुच्‌</big>
Line 132 ⟶ 138:
|}
 
<big><br />
 
<big><br /><u>अत्र न प्रसक्तिः</u>—</big>
 
 
 
<big>१) धातौ स्वरः इक्‌-प्रत्याहारे च उपधायां च, किन्तु दीर्घः; तत्र गुणः असम्भवः | जीव्‌ (जीवति), क्रीड्‌ (क्रीडति), क्षीव्‌ (क्षीवति), मील्‌ (मीलति) |</big>
Line 173 ⟶ 177:
 
<big>यथा घृ प्रस्रवणे इति चुरादिगणीयधातुः—</big>
 
 
<big>घृ + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धि-आदेशः (न तु गुणः) → घार्‌ + इ → घारि → घारि + शप्‌ + ति → घारयति</big>
Line 178 ⟶ 183:
<big><br />
एवमेव प्रेरणार्थे णिच्‌-प्रत्यये परे—</big>
 
 
<big>नी + णिच्‌ → वृद्धि-आदेशः (न तु गुणः) → नै + इ → सन्धिः (आय्‌-आदेशः) → नाय्‌ + इ → नायि → नायि + शप्‌ + ति → नाययति</big>
page_and_link_managers, Administrators
5,097

edits