02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
(content transferred)
No edit summary
 
(10 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:2 - उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः}}
{| class="wikitable"
{| class="wikitable mw-collapsible mw-collapsed"
|+
!|'''ध्वनिमुद्रणानि'''
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/12_upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH---pugantalaghUpadhasya_ca_2015-12-02.mp3 upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH---pugantalaghUpadhasya_ca_2015-12-02]
Line 9:
 
 
भ्वादिगणे, अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टम्‌ |
 
<big>भ्वादिगणे, अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टम्‌ |</big>
अ) भ्वादिगणे, धातोः अन्ते इक्‌-वर्णः (इ, ई, उ, ऊ, ऋ, ॠ) अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति |
 
<big>अ) भ्वादिगणे, धातोः अन्ते इक्‌-वर्णः (इ, ई, उ, ऊ, ऋ, ॠ) अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति |</big>
यथा— भू → भो, जि → जे, सृ → सर्‌
 
<big>यथा— भू → भो, जि → जे, सृ → सर्‌</big>
आ) भ्वादिगणे, धातोः उपधायां लघु इक्‌-वर्णः (इ, उ, ऋ) अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति | उपधा नाम अन्तिमवर्णात्‌ पूर्वं यः वर्णः, सः |
 
<big>आ) भ्वादिगणे, धातोः उपधायां लघु इक्‌-वर्णः (इ, उ, ऋ) अस्ति चेत्‌, तस्य वर्णस्य गुणः भवति | उपधा नाम अन्तिमवर्णात्‌ पूर्वं यः वर्णः, सः |</big>
यथा— बुध्‌ → बोध्‌, कृष्‌ → कर्ष्‌
 
<big>यथा— बुध्‌ → बोध्‌, कृष्‌ → कर्ष्‌</big>
अत्र बुध्‌-धातौ उकारः उपधा-संज्ञकः; कृष्‌-धातौ ऋकारः उपधा-संज्ञकः |
 
<big>अत्र बुध्‌-धातौ उकारः उपधा-संज्ञकः; कृष्‌-धातौ ऋकारः उपधा-संज्ञकः |</big>
 
<big><br />
गते पाठे प्रथमदशायाम्‌ (इगन्त-अवस्थायां) गुणः कथं भवति इति अस्माभिः दृष्टम्‌ | यस्य धातोः अन्तिमवर्णः इ, ई, उ, ऊ, ऋ, ॠ, ऌ (नाम इक्-प्रत्याहारे कश्चन वर्णः), सः धातुः इगन्तः धातुः | सार्वधातुक-प्रत्यये परे, इगन्तधातोः अङ्गस्य इकः गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन सूत्रेण |
गते पाठे प्रथमदशायाम्‌ (इगन्त-अवस्थायां) गुणः कथं भवति इति अस्माभिः दृष्टम्‌ | यस्य धातोः अन्तिमवर्णः इ, ई, उ, ऊ, ऋ, ॠ, ऌ (नाम इक्-प्रत्याहारे कश्चन वर्णः), सः धातुः इगन्तः धातुः | सार्वधातुक-प्रत्यये परे, इगन्तधातोः अङ्गस्य इकः गुणः, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन सूत्रेण |</big>
 
इदानीं द्वितीयदशायाम्‌ (इक्‌-उपधा-अवस्थायां) गुणः कथं भवति इति पश्याम | अवगमनार्थं लघुकथा (सङ्क्षिप्ता दृष्टिः) अपि अस्ति, पूर्णदृष्टिः अपि अस्ति | आदौ लघुकथाम्‌ अवलोकयाम |
 
<big>इदानीं द्वितीयदशायाम्‌ (इक्‌-उपधा-अवस्थायां) गुणः कथं भवति इति पश्याम | अवगमनार्थं लघुकथा (सङ्क्षिप्ता दृष्टिः) अपि अस्ति, पूर्णदृष्टिः अपि अस्ति | आदौ लघुकथाम्‌ अवलोकयाम |</big>
 
<big><br />
<u><big>लघु कथा</big></u>
<u>लघु कथा</u></big>
 
१. बुध्‌ → बोधति | अत्र '''उकारः''' = ह्रस्वः, बुध्‌-धातोः उपधायाम्‌, इक्‌-प्रत्याहारस्य सदस्यः च | अस्याम्‌ अवस्थायां बुध्‌-धातुः भ्वादिगणे सन्‌, उकारस्य गुणः | शप्‌-विकरणप्रत्ययः एव कारणम्‌ | किमर्थम्‌ इति चेत्‌—
 
<big>१. बुध्‌ → बोधति | अत्र '''उकारः''' = ह्रस्वः, बुध्‌-धातोः उपधायाम्‌, इक्‌-प्रत्याहारस्य सदस्यः च | अस्याम्‌ अवस्थायां बुध्‌-धातुः भ्वादिगणे सन्‌, उकारस्य गुणः | शप्‌-विकरणप्रत्ययः एव कारणम्‌ | किमर्थम्‌ इति चेत्‌—</big>
 
<big><br />
२'''. पुगन्तलघूपधस्य च''' (७.३.८६) = धातोः उपधायां लघु-इक्‌ चेत्‌, तस्य गुणः भवति सार्वधातुके परे (सार्वधातुक-संज्ञक-प्रत्ययः धातोः अनन्तरम्‌) |
२'''. पुगन्तलघूपधस्य च''' (७.३.८६) = धातोः उपधायां लघु-इक्‌ चेत्‌, तस्य गुणः भवति सार्वधातुके परे (सार्वधातुक-संज्ञक-प्रत्ययः धातोः अनन्तरम्‌) |</big>
 
३. बुध्‌ + शप्‌ + ति → शप्‌ 'शित्' अस्ति अतः 'सार्वधातुकम्'; अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उकारस्य गुणः → बोधति |
 
<big>३. बुध्‌ + शप्‌ + ति → शप्‌ 'शित्' अस्ति अतः 'सार्वधातुकम्'; अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उकारस्य गुणः → बोधति |</big>
 
<big><br />
<u><big>पूर्णा कथा</big></u>
<u>पूर्णा कथा</u></big>
{|
|<big>१.</big>
| <big>बुध्‌</big>
|
|<big>[लट्‌-लकार-विवक्षा (वक्तुम्‌ इच्छा) → लट्‌-प्रत्ययः विधीयते]</big>
|-
|<big>२.</big>
|<big>बुध्‌ + लट्‌</big>
|
|<big>[लट्‌-स्थाने प्रथमपुरुषैकवचने तिप्‌ प्रत्ययस्य आदेशः]</big>
|-
|<big>३.</big>
| <big>बुध्‌ + तिप्‌</big>
|
|<big>['''हलन्त्यम्‌''' इत्यनेन सूत्रेण पकारस्य इत्संज्ञा; '''तस्य लोपः''' इत्यनेन पकार-लोपः]</big>
|-
|<big>४.</big>
|<big>बुध्‌ + ति</big>
|
|<big>['''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन ति 'तिङ्' अतः सार्वधातुक-संज्ञकः]</big>
<big>['''कर्तरि शप्‌''' इत्यनेन सूत्रेण कर्तरि अर्थे "ति" इति सार्वधातुके परे, शप्‌-प्रत्ययः विहितः]</big>
|-
|<big>५.</big>
| <big>बुध्‌ + शप्‌ + ति</big>
|
|<big>['''लशक्वतद्धिते''' इत्यनेन सूत्रेण ल्‌,श्‌,क-वर्गे स्थिते वर्णानां इत्संज्ञा प्रत्ययस्य आदौ, तद्धित प्रत्ययः नास्ति चेत्‌]</big>
<big>['''हलन्त्यम्‌''' इत्यनेन सूत्रेण पकारस्य इत्संज्ञा; '''तस्य लोपः''' इत्यनेन शकार-पकारयोः लोपः]</big>
|-
|<big>६.</big>
|<big>बुध्‌ + अ + ति</big>
|
|
|}
 
१. बुध्‌                     [लट्‌-लकार-विवक्षा (वक्तुम्‌ इच्छा) → लट्‌-प्रत्ययः विधीयते]
 
<big> '''पुगन्तलघूपधस्य च''' – पूर्वतने पाठे अस्माभिः दृष्टं यत्‌ 'अ', 'शप्‌' इत्यस्य प्रतिनिधिः | शकारपकारयोः लोपः भवति, किन्तु तयोः लक्षणं तिष्ठति एव | शकारस्य इत्‌-संज्ञा अतः अवशिष्टः अकारः शित्‌ अस्ति | शित्‌ अस्ति अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' इत्यनेन सूत्रेण शप्‌ (अधुना अकारः) सार्वधातक-संज्ञक-प्रत्ययः | तदा '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण धातौ उपधायाः ह्रस्व-इकः गुणः भवति |</big>
२. बुध्‌ + लट्‌             [लट्‌-स्थाने प्रथमपुरुषैकवचने तिप्‌ प्रत्ययस्य आदेशः]
 
३. बुध्‌ + तिप्‌             ['''हलन्त्यम्‌''' इत्यनेन सूत्रेण पकारस्य इत्संज्ञा; '''तस्य लोपः''' इत्यनेन पकार-लोपः]
 
<big>७. बोध्‌ + अ + ति     [वर्णमेलने]</big>
४. बुध्‌ + ति              ['''तिङ्‌शित्‌ सार्वधातुकम्‌''' (३.४.११३) इत्यनेन ति 'तिङ्' अतः सार्वधातुक-संज्ञकः]
 
<big>८. बोधति</big>
                           ['''कर्तरि शप्‌''' इत्यनेन सूत्रेण कर्तरि अर्थे "ति" इति सार्वधातुके परे, शप्‌-प्रत्ययः विहितः]
 
<big><br />
५. बुध्‌ + शप्‌ + ति     ['''लशक्वतद्धिते''' इत्यनेन सूत्रेण ल्‌,श्‌,क-वर्गे स्थिते वर्णानां इत्संज्ञा प्रत्ययस्य आदौ, तद्धित प्रत्ययः नास्ति चेत्‌]
<u>"बुध्‌ + शप्‌ + ति" इति प्रसङ्गे '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य अर्थः</u></big>
 
<big><br />
                           ['''हलन्त्यम्‌''' इत्यनेन सूत्रेण पकारस्य इत्संज्ञा; '''तस्य लोपः''' इत्यनेन शकार-पकारयोः लोपः]
१. "पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः" [अनुवृत्ति-सहितं सूत्रम्‌]</big>
 
<big>२. "पुगन्तस्य" इति भागम्‌ अधः* अवलोकयाम | बुध्‌-धातोः कृते प्रसङ्गः नास्ति |</big>
६. बुध्‌ + अ + ति
 
<big>३. "'''लघूपधस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः'''" इति अस्माकं कृते मुख्यः भागः अत्र |</big>
 
<big>४. लघ्वी + उपधा (लघु = ह्रस्वः वर्णः; लघ्वी इति लघु-शब्दः स्त्रीलिङ्गे)</big>
'''पुगन्तलघूपधस्य च''' – पूर्वतने पाठे अस्माभिः दृष्टं यत्‌ 'अ', 'शप्‌' इत्यस्य प्रतिनिधिः | शकारपकारयोः लोपः भवति, किन्तु तयोः लक्षणं तिष्ठति एव | शकारस्य इत्‌-संज्ञा अतः अवशिष्टः अकारः शित्‌ अस्ति | शित्‌ अस्ति अतः '''तिङ्‌शित्‌ सार्वधातुकम्‌''' इत्यनेन सूत्रेण शप्‌ (अधुना अकारः) सार्वधातक-संज्ञक-प्रत्ययः | तदा '''पुगन्तलघूपधस्य च''' इत्यनेन सूत्रेण धातौ उपधायाः ह्रस्व-इकः गुणः भवति |
 
<big>५. लघ्वी + उपधा → लघूपधा (= ह्रस्वा इक्‌-उपधा; ह्रस्व इक्‌ = इ, उ, ऋ) | बुध्‌-धातौ, लघूपधा नाम बुध्‌-धातोः ह्रस्व-उकारः |</big>
७. बोध्‌ + अ + ति     [वर्णमेलने]
 
<big>६. लघूपधस्य = लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ बहुव्रीहिः, तस्य लघूपधस्य | तस्य लघूपधस्य अङ्गस्य | प्रत्ययात्‌ पूर्वं यः संपूर्णभागः, सः तस्य प्रत्ययस्य अङ्गम्‌ | अत्र शप्‌ इति प्रत्ययः; तस्मात्‌ प्रत्ययात्‌ पूर्वं बुध्‌-धातुः, अतः बुध्‌-धातुः शप्‌-प्रत्ययस्य अङ्गम्‌ | बुध्‌-धातौ लघूपधा (ह्रस्वः उकारः) अपि अस्ति, अतः बुध्‌-धातुः स्वयं लघूपधम्‌ | आहत्य बुध्‌-धातुः शप्‌-प्रत्ययस्य लघूपधम्‌ अङ्गम्‌ |</big>
८. बोधति
 
<big>७. सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम्‌ | पाणिनीय-सूत्रेषु सप्तमीविभक्तिः इत्युक्तौ पूर्वकार्यम्‌ | अतः सार्वधातुक-संज्ञक-प्रत्ययात्‌ पूर्वं (नाम शप्‌ प्रत्ययात्‌ पूर्वम्‌) लघूपधम्‌ (नाम बुध्‌-धातुः) अस्ति चेत, तस्य अङ्गस्य (नाम बुध्‌-धातोः) लघ्वी-उपधायाः इकः (इक्‌ षष्ठीविभक्तिः = इकः; नाम उकारस्य) गुणः भवति | अतः उकारस्य स्थाने ओकारादेशः | बुध्‌ + शप्‌ + ति → बोधति |</big>
 
<big><br />
<u>"बुध्‌ + शप्‌ + ति" इति प्रसङ्गे '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यस्य अर्थः</u>
<u>भ्वादिगणे अन्यानि उदाहरणानि - '''पुगन्तलघूपधस्य च''' (७.३.८६)</u> —</big>
 
{|
 
|<big>शुच्‌</big>
१. "पुगन्तस्य लघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः" [अनुवृत्ति-सहितं सूत्रम्‌]
|<big>→</big>
 
| <big>शोचति (शोकम्‌ अनुभवति)</big>
२. "पुगन्तस्य" इति भागम्‌ अधः* अवलोकयाम | बुध्‌-धातोः कृते प्रसङ्गः नास्ति |
|-
 
|<big>कृष्‌</big>
३. "'''लघूपधस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः'''" इति अस्माकं कृते मुख्यः भागः अत्र |
|<big>→</big>
 
|<big>कर्षति (आकर्षणे)</big>
४. लघ्वी + उपधा (लघु = ह्रस्वः वर्णः; लघ्वी इति लघु-शब्दः स्त्रीलिङ्गे)
|-
 
|<big>क्रुश्‌</big>
५. लघ्वी + उपधा → लघूपधा (= ह्रस्वा इक्‌-उपधा; ह्रस्व इक्‌ = इ, उ, ऋ) | बुध्‌-धातौ, लघूपधा नाम बुध्‌-धातोः ह्रस्व-उकारः |
|<big>→</big>
 
|<big>क्रोशति (रोदिति)</big>
६. लघूपधस्य = लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ बहुव्रीहिः, तस्य लघूपधस्य | तस्य लघूपधस्य अङ्गस्य | प्रत्ययात्‌ पूर्वं यः संपूर्णभागः, सः तस्य प्रत्ययस्य अङ्गम्‌ | अत्र शप्‌ इति प्रत्ययः; तस्मात्‌ प्रत्ययात्‌ पूर्वं बुध्‌-धातुः, अतः बुध्‌-धातुः शप्‌-प्रत्ययस्य अङ्गम्‌ | बुध्‌-धातौ लघूपधा (ह्रस्वः उकारः) अपि अस्ति, अतः बुध्‌-धातुः स्वयं लघूपधम्‌ | आहत्य बुध्‌-धातुः शप्‌-प्रत्ययस्य लघूपधम्‌ अङ्गम्‌ |
|-
 
|<big>रुह्‌</big>
७. सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम्‌ | पाणिनीय-सूत्रेषु सप्तमीविभक्तिः इत्युक्तौ पूर्वकार्यम्‌ | अतः सार्वधातुक-संज्ञक-प्रत्ययात्‌ पूर्वं (नाम शप्‌ प्रत्ययात्‌ पूर्वम्‌) लघूपधम्‌ (नाम बुध्‌-धातुः) अस्ति चेत, तस्य अङ्गस्य (नाम बुध्‌-धातोः) लघ्वी-उपधायाः इकः (इक्‌ षष्ठीविभक्तिः = इकः; नाम उकारस्य) गुणः भवति | अतः उकारस्य स्थाने ओकारादेशः | बुध्‌ + शप्‌ + ति → बोधति |
|<big>→</big>
 
|<big>रोहति (वर्धते)</big>
 
|-
<u>भ्वादिगणे अन्यानि उदाहरणानि - '''पुगन्तलघूपधस्य च''' (७.३.८६)</u> —
|<big>क्षुभ्‌</big>
 
|<big>→</big>
शुच्‌ → शोचति (शोकम्‌ अनुभवति)
|<big>क्षोभते (मथनं, क्रोधानुभवनम्‌)</big>
 
|-
कृष्‌ → कर्षति (आकर्षणे)
|<big>घुष्‌</big>
 
|<big>→</big>
क्रुश्‌ → क्रोशति (रोदिति)
|<big>घोषति (शब्दं करोति)</big>
 
|-
रुह्‌ → रोहति (वर्धते)
|<big>घृष्‌</big>
 
|<big>→</big>
क्षुभ्‌ → क्षोभते (मथनं, क्रोधानुभवनम्‌)
|<big>घर्षति (घर्षणे)</big>
 
|-
घुष्‌ → घोषति (शब्दं करोति)
|<big>पुष्‌</big>
 
|<big>→</big>
घृष्‌ → घर्षति (घर्षणे)
|<big>पोषति (पालन-पोषणे)</big>
 
|}
पुष्‌ → पोषति (पालन-पोषणे)
 
 
<u>अत्र न प्रसक्तिः</u>—
 
१) धातौ स्वरः इक्‌-प्रत्याहारे च उपधायां च, किन्तु दीर्घः; तत्र गुणः असम्भवः | जीव्‌ (जीवति), क्रीड्‌ (क्रीडति), क्षीव्‌ (क्षीवति), मील्‌ (मीलति) |
 
२) धातौ स्वरः उपधायां, किन्तु इक्‌ नास्ति; तत्र गुणः असम्भवः | एज्‌ → एजति (एकारः इक्‌-प्रत्याहारे नास्ति) |
 
३) धातौ ह्रस्वः इक्‌-वर्णः अस्ति, किन्तु उपधायां न स्थितः; तत्र गुणः असम्भवः | निन्द्‌ → निन्दति (नकारः उपधा-संज्ञकः; इकारः उपधायां नास्ति); हिंस्‌ → हिंसति (अनुस्वारः उपधायां); भिक्ष्‌ → भिक्षते (ककारः उपधायां); मुण्ड्‌ → मुण्डति (णकारः उपधायां) |
 
 
<big><u>पूर्णसूत्रार्थः</u></big>—
 
<big><br />
<u>अत्र न प्रसक्तिः</u>—</big>
 
<big>१) धातौ स्वरः इक्‌-प्रत्याहारे च उपधायां च, किन्तु दीर्घः; तत्र गुणः असम्भवः | जीव्‌ (जीवति), क्रीड्‌ (क्रीडति), क्षीव्‌ (क्षीवति), मील्‌ (मीलति) |</big>
'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |
 
<big>२) धातौ स्वरः उपधायां, किन्तु इक्‌ नास्ति; तत्र गुणः असम्भवः | एज्‌ → एजति (एकारः इक्‌-प्रत्याहारे नास्ति) |</big>
 
<big>३) धातौ ह्रस्वः इक्‌-वर्णः अस्ति, किन्तु उपधायां न स्थितः; तत्र गुणः असम्भवः | निन्द्‌ → निन्दति (नकारः उपधा-संज्ञकः; इकारः उपधायां नास्ति); हिंस्‌ → हिंसति (अनुस्वारः उपधायां); भिक्ष्‌ → भिक्षते (ककारः उपधायां); मुण्ड्‌ → मुण्डति (णकारः उपधायां) |</big>
ध्येयं यत्‌ '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य अनुवृत्ति-सहितसूत्रम्‌ एवम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' | अत्र '''इकः अङ्गस्य गुणः''' इत्यस्य वदनेन अङ्गस्य अन्ते यः इक्‌-वर्णः, तस्य गुणः इति अर्थः | तत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '<nowiki/>'''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | किन्तु '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्‌ | एतदर्थं '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनयोः प्रसक्तिः नास्ति | अपि च अनुवृत्ति-सहितसूत्रे '''अङ्गस्य इकः गुणः''' इति अस्ति न तु '''इकः अङ्गस्य गुणः''' | '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे '<nowiki/>'''अङ्गस्य'''<nowiki/>', ''''इकः'''<nowiki/>' अनयोः पदयोः समानाधिकरणं न इष्टम्‌ |
 
<big><br />
<u>पूर्णसूत्रार्थः</u>—</big>
 
<big><br />
<big>*</big>"पुगन्तस्य" इत्यस्य सूत्रसहितं रूपम्‌— '''पुगन्तस्य''' '''अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' | अनेन केषाञ्चित्‌ विशिष्ट-धातूनाम्‌ अङ्गस्य उपधायां यः इक्-वर्णः, सः लघुः नास्ति चेदपि गुणादेशः भवति | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ''' (७.३.३६) इति सूत्रेण ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी इत्येषां धातूनाम्‌, आकारान्तधातूनां च पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे | यथा— दा-धातुः, लटि ददाति → णिचि दापयति | दा + णिच्‌ → अनुबन्धलोपे → दा + इ → पुगागमः → दा + प्‌ + इ → दापि इति णिजन्तधातुः | दापि + शप्‌ + ति → दापयति | एतादृशीषु स्थितिषु धातु-णिच्‌प्रत्यययोः मध्ये पुक्‌-आगमः (पुगागमः) भवति | यथा दापि इति धातौ दाप्‌ इति धातोः पुगन्तम्‌ अङ्गम्‌ इति उच्यते | पुक्‌ अन्ते यस्य, तत्‌ पुगन्तम्‌ |
'''पुगन्तलघूपधस्य च''' (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः; '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इकः''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' |</big>
 
<big><br />
ध्येयं यत्‌ '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रस्य अनुवृत्ति-सहितसूत्रम्‌ एवम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' | अत्र '''इकः अङ्गस्य गुणः''' इत्यस्य वदनेन अङ्गस्य अन्ते यः इक्‌-वर्णः, तस्य गुणः इति अर्थः | तत्र '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | किन्तु '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे इकः गुणः अङ्गस्य अन्ते न अपि तु उपधायाम्‌ | एतदर्थं '''येन विधिस्तदन्तस्य''' (१.१.७२), '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनयोः प्रसक्तिः नास्ति | अपि च अनुवृत्ति-सहितसूत्रे '''अङ्गस्य इकः गुणः''' इति अस्ति न तु '''इकः अङ्गस्य गुणः''' | '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्रे ''''अङ्गस्य'''<nowiki/>', '<nowiki/>'''इकः'''<nowiki/>' अनयोः पदयोः समानाधिकरणं न इष्टम्‌ |</big>
 
<big><br />
तर्हि णिच्‌-प्रत्यये परे, आकारान्तधातूनां पुगागमः भवति, यथा दा → दाप्‌ → दापि → दापयति | परन्तु तत्र पुगन्ताङ्गस्य उपधायाम्‌ आकारः (दाप्‌), अतः गुणकार्यस्य प्रसङ्गः एव नास्ति | किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगन्ताङ्गस्य उपधायाम्‌ इक्-स्वरः‌ अस्ति, यथा— ऋ, ह्री, व्ली, री | एषां पुगन्तम्‌ अङ्गम्‌— ऋप्‌, ह्रीप्‌, व्लीप्‌, रीप्‌ | अत्र यद्यपि उपधायां ह्रस्व-इक्‌-वर्णः (लघूपधा) नास्ति अपि तु दीर्घ-इक्‌-वर्णः, तथापि '''पुगन्तलघूपधस्य च''' इत्यनेन पुगन्ताङ्गस्य दीर्घ-इकः गुण-आदेशः भवति— ऋप्‌ → अर्प्‌, ह्रीप्‌ → ह्रेप्‌, व्लीप्‌ → व्लेप्‌, रीप्‌ → रेप्‌ |
<nowiki>*</nowiki>"पुगन्तस्य" इत्यस्य सूत्रसहितं रूपम्‌— '''पुगन्तस्य''' '''अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः''' | अनेन केषाञ्चित्‌ विशिष्ट-धातूनाम्‌ अङ्गस्य उपधायां यः इक्-वर्णः, सः लघुः नास्ति चेदपि गुणादेशः भवति | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुग्णौ''' (७.३.३६) इति सूत्रेण ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी इत्येषां धातूनाम्‌, आकारान्तधातूनां च पुक्‌-आगमः भवति णिच्‌-प्रत्यये परे | यथा— दा-धातुः, लटि ददाति → णिचि दापयति | दा + णिच्‌ → अनुबन्धलोपे → दा + इ → पुगागमः → दा + प्‌ + इ → दापि इति णिजन्तधातुः | दापि + शप्‌ + ति → दापयति | एतादृशीषु स्थितिषु धातु-णिच्‌प्रत्यययोः मध्ये पुक्‌-आगमः (पुगागमः) भवति | यथा दापि इति धातौ दाप्‌ इति धातोः पुगन्तम्‌ अङ्गम्‌ इति उच्यते | पुक्‌ अन्ते यस्य, तत्‌ पुगन्तम्‌ |</big>
 
<big><br />
तर्हि णिच्‌-प्रत्यये परे, आकारान्तधातूनां पुगागमः भवति, यथा दा → दाप्‌ → दापि → दापयति | परन्तु तत्र पुगन्ताङ्गस्य उपधायाम्‌ आकारः (दाप्‌), अतः गुणकार्यस्य प्रसङ्गः एव नास्ति | किन्तु अन्ये धातवः अपि सूत्रे सूचिताः सन्ति येषां पुगन्ताङ्गस्य उपधायाम्‌ इक्-स्वरः‌ अस्ति, यथा— ऋ, ह्री, व्ली, री | एषां पुगन्तम्‌ अङ्गम्‌— ऋप्‌, ह्रीप्‌, व्लीप्‌, रीप्‌ | अत्र यद्यपि उपधायां ह्रस्व-इक्‌-वर्णः (लघूपधा) नास्ति अपि तु दीर्घ-इक्‌-वर्णः, तथापि '''पुगन्तलघूपधस्य च''' इत्यनेन पुगन्ताङ्गस्य दीर्घ-इकः गुण-आदेशः भवति— ऋप्‌ → अर्प्‌, ह्रीप्‌ → ह्रेप्‌, व्लीप्‌ → व्लेप्‌, रीप्‌ → रेप्‌ |</big>
 
<big><br />
लट्‌-लकारे ऋप्‌ → अर्प्‌ → अर्पि → अर्पयति; ह्रीप्‌ → ह्रेप्‌ → ह्रेपि → ह्रेपयति; व्लीप्‌ → व्लेप्‌ → व्लेपि → व्लेपयति; रीप्‌ → रेप्‌ → रेपि → रेपयति |
लट्‌-लकारे ऋप्‌ → अर्प्‌ → अर्पि → अर्पयति; ह्रीप्‌ → ह्रेप्‌ → ह्रेपि → ह्रेपयति; व्लीप्‌ → व्लेप्‌ → व्लेपि → व्लेपयति; रीप्‌ → रेप्‌ → रेपि → रेपयति |</big>
 
<big><br />
'''अलोऽन्त्यात्‌ पूर्व उपधा''' (१.१.६५) = वर्णसमुदायस्य यः अन्तिमवर्णः, तस्मात्‌ पूर्ववर्णस्य उपधासंज्ञा भवति | संज्ञासूत्रम्‌ | अलः पञ्चम्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तं, पूर्वः प्रथमान्तम्‌, उपधा प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''अन्त्यात्‌ अलः पूर्व उपधा''' |</big>
 
<big><br />
'''अलोऽन्त्यात्‌ पूर्व उपधा''' (१.१.६५) = वर्णसमुदायस्य यः अन्तिमवर्णः, तस्मात्‌ पूर्ववर्णस्य उपधासंज्ञा भवति | संज्ञासूत्रम्‌ | अलः पञ्चम्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तं, पूर्वः प्रथमान्तम्‌, उपधा प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्‌— '''अन्त्यात्‌ अलः पूर्व उपधा''' |
<u>चुरादिगणे</u></big>
 
<big>१) चुरादिगणे '''पुगन्तलघूपधस्य च''' इति सूत्रस्य प्रसक्तिः | चुर् → चोरयति; तुल्‌ → तोलयति; घुष्‌ → घोषयति; चुद्‌ → चोदयति; विल्‌ → वेलयति |</big>
 
<big>२) चुरादिगणे धात्वङ्गे '''सार्वधातुकार्धधातुकयोः''' इति सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति | चुरादिगणे इगन्तधातवः तु सन्ति, परन्तु तत्र इगन्तधातुषु वृद्धिः भवति |</big>
<big><u>चुरादिगणे</u></big>
 
१) चुरादिगणे '''पुगन्तलघूपधस्य च''' इति सूत्रस्य प्रसक्तिः | चुर् → चोरयति; तुल्‌ → तोलयति; घुष्‌ → घोषयति; चुद्‌ → चोदयति; विल्‌ → वेलयति |
 
<big>यथा घृ प्रस्रवणे इति चुरादिगणीयधातुः—</big>
२) चुरादिगणे धात्वङ्गे '''सार्वधातुकार्धधातुकयोः''' इति सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति | चुरादिगणे इगन्तधातवः तु सन्ति, परन्तु तत्र इगन्तधातुषु वृद्धिः भवति |
 
यथा घृ प्रस्रवणे इति चुरादिगणीयधातुः—
 
<big>घृ + णिच्‌ → '''अचो ञ्णिति''' (७.२.११५) इत्यनेन वृद्धि-आदेशः (न तु गुणः) → घार्‌ + इ → घारि → घारि + शप्‌ + ति → घारयति</big>
 
<big><br />
एवमेव प्रेरणार्थे णिच्‌-प्रत्यये परे—</big>
 
एवमेव प्रेरणार्थे णिच्‌-प्रत्यये परे—
 
<big>नी + णिच्‌ → वृद्धि-आदेशः (न तु गुणः) → नै + इ → सन्धिः (आय्‌-आदेशः) → नाय्‌ + इ → नायि → नायि + शप्‌ + ति → नाययति</big>
 
<big>भू + णिच्‌ → वृद्धि-आदेशः (न तु गुणः) → भौ + इ → सन्धिः (आव्‌-आदेशः) → भाव्‌ + इ → भावि → भावि + शप्‌ + ति → भावयति</big>
 
<big>कृ + णिच्‌ → वृद्धि-आदेशः (न तु गुणः) → कार्‌ + इ → कारि → कारि + शप्‌ + ति → कारयति</big>
 
<big><br />
तिङन्तप्रकरणे गुण-विधायक-सूत्रद्वयम्‌ अस्ति— '''सार्वधातुकार्धधातुकयोः''' (७.३.८४), '''पुगन्तलघूपधस्य च''' (७.३.८६) इति | इदानीं सूत्रद्वयस्य अपि परिचयः जातः |</big>
 
तिङन्तप्रकरणे गुण-विधायक-सूत्रद्वयम्‌ अस्ति— '''सार्वधातुकार्धधातुकयोः''' (७.३.८४), '''पुगन्तलघूपधस्य च''' (७.३.८६) इति | इदानीं सूत्रद्वयस्य अपि परिचयः जातः |
 
Swarup – August 2012 (Updated November 2015)
 
 
<big>'''[https://static.miraheze.org/samskritavyakaranamwiki/6/60/2_-_upadhAyAm_api_guNaH%2C_sUtrasahitA_dRuShTiH.pdf 2_-_upadhAyAm_api_guNaH,_sUtrasahitA_dRuShTiH.pdf]'''</big>
<nowiki>---------------------------------</nowiki>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]
 
Swarup – August 2012 (Updated November 2015)
To join a class, or for any questions feel free to contact Swarup [<[[MailTo::Dinbandhu@sprynet.com|dinbandhu@sprynet.com]]>].
page_and_link_managers, Administrators
5,097

edits