02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 30:
<big><br />
<u>लघु कथा</u></big>
 
 
<big>१. बुध्‌ → बोधति | अत्र '''उकारः''' = ह्रस्वः, बुध्‌-धातोः उपधायाम्‌, इक्‌-प्रत्याहारस्य सदस्यः च | अस्याम्‌ अवस्थायां बुध्‌-धातुः भ्वादिगणे सन्‌, उकारस्य गुणः | शप्‌-विकरणप्रत्ययः एव कारणम्‌ | किमर्थम्‌ इति चेत्‌—</big>
Line 35 ⟶ 36:
<big><br />
२'''. पुगन्तलघूपधस्य च''' (७.३.८६) = धातोः उपधायां लघु-इक्‌ चेत्‌, तस्य गुणः भवति सार्वधातुके परे (सार्वधातुक-संज्ञक-प्रत्ययः धातोः अनन्तरम्‌) |</big>
 
 
<big>३. बुध्‌ + शप्‌ + ति → शप्‌ 'शित्' अस्ति अतः 'सार्वधातुकम्'; अतः '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन उकारस्य गुणः → बोधति |</big>
teachers
812

edits