02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/2---upadhAyAm-api-guNaH---sUtrasahitA-dRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 1:
{| class="wikitable"
|+
!ध्वनिमुद्रणानि
|-
Line 133 ⟶ 132:
|<big>पोषति (पालन-पोषणे)</big>
|}
 
 
<big><br /><u>अत्र न प्रसक्तिः</u>—</big>
 
 
 
<big>१) धातौ स्वरः इक्‌-प्रत्याहारे च उपधायां च, किन्तु दीर्घः; तत्र गुणः असम्भवः | जीव्‌ (जीवति), क्रीड्‌ (क्रीडति), क्षीव्‌ (क्षीवति), मील्‌ (मीलति) |</big>
Line 180 ⟶ 176:
<big><br />
एवमेव प्रेरणार्थे णिच्‌-प्रत्यये परे—</big>
 
 
<big>नी + णिच्‌ → वृद्धि-आदेशः (न तु गुणः) → नै + इ → सन्धिः (आय्‌-आदेशः) → नाय्‌ + इ → नायि → नायि + शप्‌ + ति → नाययति</big>
teachers
811

edits