02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3a---guNakAryasya-abhyAsaH: Difference between revisions

no edit summary
(Font size)
No edit summary
 
(5 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:3a - गुणकार्यस्य अभ्यासः}}
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि
|-
Line 9 ⟶ 10:
<big>१) '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>
 
<big><br />
<big><br />'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |</big>
 
<big><br />
<big><br />२) '''क्क्ङिति च''' (१.१.५) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>
 
<big><br />
<big><br />'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big>
 
<big><br />
<big><br />३) एतान्‌ धातून्‌ आधारीकृत्य लट्‌-लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु |</big>
 
<big><br />- धातुः कस्मिन्‌ गणे अस्ति इति निश्चेतव्यम्‌ |</big>
Line 51 ⟶ 56:
 
 
Swarup – December 2015
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/3/31/3a_-_guNakAryasya_abhyAsaH.pdf <big>3a - guNakAryasya abhyAsaH.pdf</big>]
<nowiki>---------------------------------</nowiki>
 
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
Swarup – December 2015
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here.]]
 
To join a class, or for any questions feel free to contact Swarup [<[[Mailto:dinbandhu@sprynet.com|dinbandhu@sprynet.com]]>].
page_and_link_managers, Administrators
5,097

edits