02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3a---guNakAryasya-abhyAsaH: Difference between revisions

no edit summary
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
No edit summary
 
(7 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:3a - गुणकार्यस्य अभ्यासः}}
<please replace this with content from corresponding Google Sites page>
{| class="wikitable mw-collapsible mw-collapsed"
!ध्वनिमुद्रणानि
|-
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/15_gRuhapAThaH---guNakAryasya-abhyAsaH_2015-12-23.mp3 gRuhapAThaH---guNakAryasya-abhyAsaH_2015-12-23]
|}
 
 
 
<big>१) '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>
 
<big><br />
'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |</big>
 
<big><br />
२) '''क्क्ङिति च''' (१.१.५) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>
 
<big><br />
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big>
 
<big><br />
३) एतान्‌ धातून्‌ आधारीकृत्य लट्‌-लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु |</big>
 
<big><br />- धातुः कस्मिन्‌ गणे अस्ति इति निश्चेतव्यम्‌ |</big>
 
<big>- विकरणप्रत्ययः कः इति ज्ञातव्यम्‌ |</big>
 
<big>- निर्माणक्रमस्य प्रत्येकस्मिन्‌ सोपाने सूत्रं किं/सूत्राणि कानि इति वक्तव्यम्‌ |</big>
 
<big><br />शुच्‌ →</big>
 
<big>स्पृश्‌ →</big>
 
<big>जि →</big>
 
<big>क्षिप्‌ →</big>
 
<big>वृत्‌ →</big>
 
<big>कुच्‌ →</big>
 
<big>हृ →</big>
 
<big>क्रीड्‌ →</big>
 
<big>गुज्‌ →</big>
 
<big>स्रु →</big>
 
<big>कृष्‌ →</big>
 
<big>मिल्‌ →</big>
 
<big>स्मृ →</big>
 
 
 
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/3/31/3a_-_guNakAryasya_abhyAsaH.pdf <big>3a - guNakAryasya abhyAsaH.pdf</big>]
 
 
Swarup – December 2015
page_and_link_managers, Administrators
5,097

edits