02A----dhAtugaNAH---sUtra-sahita-dRuShTiH/3a---guNakAryasya-abhyAsaH: Difference between revisions

Font size
(Content copied)
(Font size)
Line 1:
{| class="wikitablemw-collapsible"
|+
!ध्वनिमुद्रणानि
|-
Line 7 ⟶ 6:
 
 
१) '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |
 
<big>१) '''सार्वधातुकमपित्‌''' (१.२.४) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>
 
<big><br />'''सार्वधातुकमपित्‌''' (१.२.४) = सार्वधातुकं यदपित्‌ तद्‌ ङिद्वत्‌ भवति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌''' (१.२.१) इत्यस्मात्‌ '''ङित्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सार्वधातुकम्‌ अपित्‌ ङित्''' |</big>
 
<big><br />२) '''क्क्ङिति च''' (१.१.५) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |</big>
 
<big><br />'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big>
२) '''क्क्ङिति च''' (१.१.५) इति सूत्रस्य व्याख्यां पठित्वा, अवगत्य, तस्य अर्थम्‌ अन्यं कमपि जनं पाठयतु |
 
<big><br />३) एतान्‌ धातून्‌ आधारीकृत्य लट्‌-लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु |</big>
 
<big><br />- धातुः कस्मिन्‌ गणे अस्ति इति निश्चेतव्यम्‌ |</big>
'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात्‌ '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''क्क्ङिति च इकः गुणवृद्धी न''' |
 
<big>- विकरणप्रत्ययः कः इति ज्ञातव्यम्‌ |</big>
 
<big>- निर्माणक्रमस्य प्रत्येकस्मिन्‌ सोपाने सूत्रं किं/सूत्राणि कानि इति वक्तव्यम्‌ |</big>
३) एतान्‌ धातून्‌ आधारीकृत्य लट्‌-लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु |
 
<big><br />शुच्‌ →</big>
 
<big>स्पृश्‌ →</big>
- धातुः कस्मिन्‌ गणे अस्ति इति निश्चेतव्यम्‌ |
 
<big>जि →</big>
- विकरणप्रत्ययः कः इति ज्ञातव्यम्‌ |
 
<big>क्षिप्‌ →</big>
- निर्माणक्रमस्य प्रत्येकस्मिन्‌ सोपाने सूत्रं किं/सूत्राणि कानि इति वक्तव्यम्‌ |
 
<big>वृत्‌ →</big>
 
<big>कुच्‌ →</big>
शुच्‌ →
 
<big>हृ →</big>
स्पृश्‌ →
 
<big>क्रीड्‌ →</big>
जि →
 
<big>गुज्‌ →</big>
क्षिप्‌ →
 
<big>स्रु →</big>
वृत्‌ →
 
<big>कृष्‌ →</big>
कुच्‌ →
 
<big>मिल्‌ →</big>
हृ →
 
<big>स्मृ →</big>
क्रीड्‌ →
 
गुज्‌ →
 
स्रु →
 
कृष्‌ →
 
मिल्‌ →
 
स्मृ →
 
 
teachers
810

edits