03---dhaatuvijjaanam/2---dhaatuvijjaanam: Difference between revisions

no edit summary
(PDF uploaded)
No edit summary
 
(16 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:2 - धातुविज्ञानम्‌ - २}}
{|
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|'''<big>2016 वर्गः</big>'''
|-
|<big>1.१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/17_it-sangyA-punassmaraNam__satva-natva-vidhiH_2016-03-16.mp3 it-sangyA-punassmaraNam_+_satva-natva-vidhiH_2016-03-16]</big>
|-
|<big>2.२) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/18_natvam--__natvam--__numagamah--_2016-03-23.mp3 natvam--णो नः_+_Natvam--रषाभ्यां नो णः समानपदे_+_numAgamaH--इदितो नुम्‌ धातोः_2016-03-23]</big>
|-
|<big>3.३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/19_numagamah--_______2016-03-30.mp3 numAgamaH--इदितो नुम्‌ धातोः_+_नश्चापदान्तस्य झलि_+_अनुस्वारस्य ययि परसवर्णः_+_तपरस्तत्कालस्य_2016-03-30]</big>
|-
|<big>4.४) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/20_taparakaranam__upadhadirghah--__laukika-dhatu-siddhi-abhyasah_2016-04-06.mp3 taparakaraNaM_+_upadhAdIrghaH--उपधायां च_+_laukika-dhAtu-siddhi-abhyAsaH_2016-04-06]</big>
|-
|'''<big>2014 वर्गः</big>'''
|-
|<big>5.१)  [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/11_Dhatu-vigyanam_2_satvam-natvam-numagamah_2014-11-11.mp3 dhAtu-vigyAnam_2_satvaM-natvaM-numAgamaH_2014-11-11]</big>
|-
|<big>6.२) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/12_Dhatu-vigyanam_2_numagamah__upadhadirghah__abhyasah_2014-11-18.mp3 dhAtu-vigyAnam_2_numAgamaH_+_upadhAdIrghaH_+_abhyAsaH_2014-11-18]  </big>
|}
 
Line 25 ⟶ 26:
 
<big>'''१. <u>सत्वम्‌</u>'''</big>
 
 
<big>'''धात्वादेः षः सः''' (६.१.६३) = उपदेशावस्थायां धातोः आदौ षकारः अस्ति चेत्‌, षकारस्य स्थाने सकारादेशो भवति | धातोः आदिः, धात्वादिः षष्ठीतत्पुरुषः; तस्य धात्वादेः | धात्वादेः षष्ठ्यन्तं, षः षष्ठ्यन्तं, सः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः षः सः उपदेशे |'''</big>
 
 
<big>वृत्तान्ते ष्वदँ आस्वादने इति धातुः | '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन दकारोत्तरवर्तिनः अँकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपश्च | ष्वदँ → ष्वद्‌ | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन आदौ स्थितस्य षकारस्य स्थाने सकारादेशः, ष्वद्‌ → स्वद्‌ |</big>
 
 
 
<big>अन्यत्‌ उदाहरणं, ष्ठा गतिनिवृत्तौ इति धातुः | यथासामान्यं, प्रथमं कार्यम्‌ इत्‌-संज्ञकवर्णानां निष्कासनम्‌ | ष्ठा-धातौ कोऽपि इत्‌-संज्ञकः वर्णः नास्ति, अतः प्रथमं सोपानं समाप्तं; साक्षात्‌ द्वितीयं सोपानं गच्छेम— तत्र चतुर्षु कार्येषु सत्वस्य प्रसक्तिः | ष्ठा-धातोः आदौ षकारः अस्ति, अतः '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन सूत्रेण षकारस्य स्थाने सकारः | ष्ठा → स्ठा |</big>
 
 
<big>अत्र कश्चन प्रसिद्धप्रवादो वर्तते— '''निमित्तापाये नैमित्तिकस्याप्यपायः''' | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निम्मित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | '''निमित्तापाये नैमित्तिकस्याप्यपायः'''— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |</big>
 
<big>अत्र कश्चन प्रसिद्धप्रवादो वर्तते— '''निमित्तापाये नैमित्तिकस्याप्यपायः''' | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निम्मित्तंतन्निमित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | '''निमित्तापाये नैमित्तिकस्याप्यपायः'''— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |</big>
 
 
Line 44 ⟶ 51:
 
<big>अधुना एतत्‌ सर्वं यदुक्तं, तत्तु विषयपरिचयत्वादुक्तं, भावार्थस्य सुखबोधार्थं दत्तं; '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रसिद्धप्रवादस्त्वस्ति— बहुत्र च एतादृशी शिक्षा दीयते यत्‌ ष्ठा, ष्णा इत्यादयः धातवः तथैव उपदेशात्‌ लौकिकस्थितिं प्राप्नुवन्ति | किन्तु भाष्यकारः पतञ्जलिश्च, काशिकाकारौ वामनजयादित्यौ प्रतिपादयतः यत्‌ अयं '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति तु न परिभाषा, न वा वार्त्तिकम्‌; अस्य प्रवादस्य एतस्मिन्‌ विषये सामर्थ्यम्‌ अधिकारो वा नास्ति | अतः शास्त्रीयाश्रयम्‌ अवलम्ब्य प्रतिपादनं भवति चेत्‌ वरं स्यात्‌ | इति विचिन्त्य एतौ द्वौ मुनी एवं वार्तां स्पष्टीकुरुतः—</big>
 
 
<big>ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— 'ष्था' इति स्थितिः | अधुना युगपत्‌ '''ष्टुना ष्टुः''' (८.४.४१) च '''धात्वादेः षः सः''' (६.१.६३) च आगत्य कार्यार्थम्‌ उद्युक्तं भवति | '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम्‌ इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रेण '''ष्टुना ष्टुः''' (८.४.४१) इति शास्त्रम्‌ असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात्‌ | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात्‌ | दन्त्य-थकारः यथावत्‌ तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम्‌ | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रवादः अत्र दत्तः |</big>
 
 
 
Line 54 ⟶ 63:
 
<big>'''२. <u>नत्वम्‌</u>'''</big>
 
 
<big>'''णो नः''' (६.१.६४) = उपदेशावस्थायां धातोः आदौ णकारः अस्ति चेत्‌, णकारस्य स्थाने नकारादेशः भवति | णः षष्ठ्यन्तं, नः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आदेच उपदेशेऽशिति''' (६.१.४५) इत्यस्मात्‌ '''उपदेशे''' इत्यस्य अनुवृत्तिः, '''धात्वादेः षः सः''' (६.१.६३) इत्यस्मात्‌ '''धात्वादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''धात्वादेः''' '''णः नः''' '''उपदेशे''' |</big>
 
 
<big>णटँ नृत्तौ इति धातुः | प्रथमम्‌ '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन अँकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपश्च | णटँ → णट्‌‌ | '''णो नः''' (६.१.६४) इत्यनेन णट्‌ → नट्‌ इति लौकिकः धातुः | नटति लटि, नाटकः ण्वुलि, नटनम्‌ ल्युटि |</big>
 
 
 
<big>अस्य महत्त्वं किम्‌ इति चेत्‌, कार्यं कुत्रचित्‌ अस्मिन्‌ अवलम्ब्यते | यथा णत्व-विषये—<br /></big>
Line 82 ⟶ 95:
 
<big>प्र + नदति → प्रणदति</big>
 
 
<big>णदँ-धातुः → अनुबन्धलोपानन्तरं '''णो नः''' (६.१.६४) इत्यनेन णत्वविधानम्‌ → नद्‌ → नद्‌ + शप्‌ + ति → नदति → प्र + नदति → '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यनेन असमासे अपि उपसर्गस्थात्‌ निमित्तात्‌ णोपदेशस्य णत्वम्‌ → प्रणदति</big>
 
 
<big>अन्यानि उदाहरणानि—प्रणमति, प्रणयति, परिणमति, परिणयति इत्यदीनिइत्यादीनि रूपाणि |</big>
 
 
 
<big>वस्तुतः एते धातवः उपदेशावस्थायां णमँ, णीञ्‌, णशँ, णहँ | एवम्‌ एव ३५ णकारादि-धातवः सन्ति | केवलं अष्टौ धातवः उपदेशे नकारादयः सन्ति—नर्द्‌, नाद्‌, नाथ्‌, नाध्‌, नन्द्‌, नक्क्‌, नॄ, नृत्‌ च | अतः प्रनर्दति, प्रनर्दितुम्‌, प्रनर्दकः—अत्र उपसर्गे णत्वस्य निमित्तम्‌ अस्ति, परन्तु णत्वं न भवति |</big>
 
 
 
<big>धेयं यत्‌ '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यस्य अनुवृत्ति-सहितसूत्रम्‌ अस्ति '''उपसर्गात्‌ असमासे अपि णोपदेशस्य रषाभ्यां नः णः अट्कुप्वाङ्‌नुम्व्यवाये अपि संहितायाम्‌''' |</big>
 
 
<big>''''अट्कुप्वाङ्‌नुम्व्यवाये अपि'''<nowiki/>' इत्यनेन एतान्‌ वर्णान्‌ वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत्‌ स च वर्णः णत्वं प्रति व्यवधानम्‌ |</big>
 
<big>यथा—</big>
 
<big>प्र + नि + नदति →</big> <big><nowiki/></big><big>प्रणिनदति</big>
 
 
<big>अत्र प्र-उपसर्गे स्थितस्य रेफस्य प्रभावेन नि-उपसर्गस्थितस्य नकारस्य णत्वं भवति, परन्तु स च नि-उपसर्गस्थितः नकारः, नदति-पदस्य नकारं प्रति णत्वव्यवधानम्‌ | यतोहि मध्ये स्थितः नकारः '''अट्कुप्वाङ्‌नुमः''' (अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌) इत्येषु नास्ति |</big>
 
 
<big>(प्रणिनदति इति पदे नि-उपसर्गे स्थितस्य नकारस्य णत्वं भवति ८.४.१७ इति सूत्रेण | तस्य च व्याख्या अत्र नावश्यकी |)</big>
 
 
 
<big>अग्रिमोदाहरणं णिदिँ इति धातुः | प्रथमम्‌ '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन इकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपश्च | णिदिँ → णिद्‌ | '''णो नः''' (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अधुना नुमागमः (अधः दृश्यताम्‌) निद्‌ → निन्द्‌‌ इति लौकिक-धातुः |</big>
 
 
 
 
<big>३. <u>'''नुमागमः'''</u> </big>
 
 
<big>'''इदितो नुम्‌ धातोः''' (७.१.५८) = इदितः धातोः नुम्‌ आगमो भवति | इदित्‌ इत्युक्ते इत्‌ इत्‌ यस्य सः | तत्र प्रथमः इत्‌ नाम ह्रस्वः इकारः* | द्वितीयः इत्‌ नाम इत्‌-संज्ञा | ह्रस्व-इकारस्य इत्‌-संज्ञा यस्य, सः धातुः इदित्‌ | इत्‌ इत्‌ यस्य स इदित्‌ बहुव्रीहिः, तस्य इदितः | इदितः षष्ठ्यन्तं, नुम्‌ प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— '''इदितः धातोः नुम्‌''' |<br /></big>
 
<big>तर्हि यः धातुः इदित्‌ अस्ति, तस्य नुमागमः भवति इति इदं सूत्रं सूचयति | बहवः इदितः धातवः सन्ति; यत्र कुत्रापि धातौ ह्रस्व-इकारस्य इत्‌-संज्ञा भवति, तस्मिन्‌ धातौ नुम्‌-आगमः भवति एव | सः धातुः इदित्‌ अस्ति, अतः नुमागमः |</big>
 
 
<big>यथा णिदिँ → णिद्‌ | '''णो नः''' (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अयं धातुः इदित्‌, नाम ह्रस्वः इकारः इत्‌-संज्ञकः यस्य सः | निद्‌-धातोः इत्‌ इत्‌ अस्ति इति कारणेन नुमागमः | अधुना निद्‌ धातौ नुम्‌ कुत्र आयाति ? नुम्‌-आगमः मित्‌, अतः अयं नकारः धातोः अन्तिमस्वरात्‌ परे आयाति इति अग्रिमं सूत्रं वक्ति |</big>
Line 124 ⟶ 151:
<big>अस्मिन्‌ सूत्रे नुमागमः "यस्य वर्ण-समुदायस्य आगमः, तस्य अन्तिमावयवो भवति", इत्युक्तम्‌ | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, '''लशक्वतद्धिते''' (१.३.८) इत्यनेन 'इ' अवशिष्यते] → '''मिदचोऽन्त्यात्परः''' (१.१.४७) इत्यनेन नुमागमः → ज्ञान + न्‌ + इ → अयं नकारः ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अङ्गस्य उपधायाः दीर्घः → ज्ञानान्‌ + इ → ज्ञानानि | यदि नकारः ज्ञान इति अङ्गस्य अन्तिमावयवः नाभविष्यत्‌, अकारः उपधायां नाभविष्यत्‌, '''सर्वनामस्थाने चासम्बुद्धौ''' (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत्‌ |<br /></big>
 
 
<big>(प्रश्नः— अत्रोक्तं "ज्ञान + इ [शि-प्रत्ययः]” | केचन श्रुतवन्तः स्युः यत्‌ सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस्‌ इत्यादयः | तर्हि प्रथमपुरुषस्यप्रथमाविभक्तौ बहुवचने 'जस्‌' इति प्रत्ययः भवेत्‌ किल; कथं वा 'शि' इति जातम्‌ ? उत्तरम्‌ अस्ति यत्‌ मूलप्रत्ययाः सु, औ, जस्‌ इति तु सत्यम्‌ | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम्‌ अनुसृत्य, कुत्रचित्‌ प्रातिपदिकस्य अन्तिमवर्णम्‌ अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे '''जश्शसोः शिः''' (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्यप्रथमाविभक्तौ बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)</big>
 
 
 
 
<big>तर्हि नुम्‌-आगमः मित्‌ अस्ति (मकारः इत्‌ यस्य सः), अतः नुम्‌ अचः अन्त्यात्‌ परः आयाति |</big>
 
 
<big>णिदिँ → निद्‌-धातौ नकारोत्तरवर्ती इकारः अन्तिमः अच्‌, अतः तस्मात्‌ परे नुम्‌ आयाति | तर्हि नि-न्‌-द्‌ इति स्थितिः, निन्द्‌ इति धातुः निष्पन्नः |</big>
 
 
 
Line 136 ⟶ 167:
<big>तथैव मदिँ → मन्द्‌, वदिँ → वन्द्‌, भदिँ → भन्द्‌, चदिँ → चन्द्‌, ग्लदिँ → ग्लन्द्‌ | परन्तु त्रपिँ → '''त्रम्प्‌''' |</big>
 
<big>त्रम्प्‌ इत्यस्मिन्‌ किमर्थं मकारः न तु नकारः ? वस्तुतः नकारः आयाति एव; तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थनेअनुस्वारस्थाने तत्तत्‌ वर्गीयः अनुनासिकवर्णः आयाति |</big>
 
<big><br />यथा—</big>
Line 169 ⟶ 200:
 
<big>'''परसवर्णः''' इत्युक्ते अनुस्वारोत्तरः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारोत्तरवर्ती यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? '''स्थाने‍ऽन्तरतमः''' (१.१.५०) सूचयति यत्‌ यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः '''स्थाने‍ऽन्तरतमः''' इत्यस्य साहाय्येन '''अनुस्वारस्य ययि परसवर्णः''' इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | नाम क, ख, ग, घ इत्येषु कश्चन परे अस्ति चेत्‌, अनुस्वारस्य स्थाने ङकारादेशः | तथैव च, छ, ज, झ इत्येषु कश्चन परे अस्ति चेत्‌, ञकारादेशः; टवर्गीयः अस्ति चेत्‌ णकारादेशः; पवर्गीयः अस्ति चेत्‌ मकारादेशः | यथा‌—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |</big>
 
 
 
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण अनुस्वारस्य वर्गीयव्यञ्जनेषु परेषु तत्तद्वर्गस्य पञ्चमो वर्णादेशो भवति | यकारः, वकारः, लकारश्चापि यय्‌-प्रत्याहारे सन्ति, किन्तु वर्गीयव्यञ्जनानि न; तेषां का गतिः ? यवले परे तु य्ँ, व्ँ, ल्ँ इत्यादेशो भवति, इति बोध्यम्‌ |</big>
 
 
 
Line 179 ⟶ 213:
 
<big>'''वा पदान्तस्य''' (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे | '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य बाधकसूत्रम्‌; अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः | वा अव्ययपदं, पदान्तस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ |</big>
 
 
 
<big>'''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इत्यस्य पूर्णतया अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदान्तस्य अनुस्वारस्य '''वा''' परसवर्णः ययि संहितायाम्‌''' |</big>
Line 187 ⟶ 223:
 
<big>सं + लापः → सल्ँलापः / संलापः</big>
 
 
 
<big>अधुना अनुस्वारात्‌ परे रेफः अस्ति चेत्‌ का गतिः ? रेफः यय्‌-प्रत्याहारे अन्तर्भूतः अतः तस्य '''अनुस्वारस्य ययि परसवर्णः''' (८.४.५८) इति सूत्रेण परसवर्णादेशः स्यात्‌ | किन्तु वस्तुस्थितिः भिन्ना | रेफस्य कोऽपि सवर्णः नास्ति, "रेफोष्मणां सवर्णा न सन्ति" इति भाष्यम्‌ | अतः अनुस्वारात्‌ परे रेफोऽस्ति चेत्‌, किमपि कार्यं नास्ति; यथावत्‌ तिष्ठति |</big>
 
 
 
<big>धेयम्‌—‌ '''यय्'''-प्रत्याहारः सूचयति यत्‌ श्‌, ष्‌, स्‌, ह् एषु अन्यतमः परे अस्ति चेत्‌, अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा‌—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |</big>
 
 
<big>प्रश्नः उदेति—‌ यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | वदिँ धातोः '''इदितो नुम्‌ धातोः''' इत्यनेन नुम्‌ आगमः → वन्द् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं वन्दितः |</big>
 
<big>प्रश्नः उदेति—‌ यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | वदिँ धातोः '''इदितो नुम्‌ धातोः''' इत्यनेन नुम्‌ आगमः → वन्द् | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं वन्दितः |</big>
 
 
 
<big><nowiki>*</nowiki>'''तपरस्तत्कालस्य''' (१.१.७०) = तकारात्‌ परः यः, तकारः परः यस्मात्‌, द्वयोः अपि समकालस्य बोधकः | तात्परः तपरः पञ्चमीतत्पुरुषः, तः परो यस्मात्‌ सः तपरः, बहुव्रीहिः— द्वावपि अर्थौ | तस्य कालः तत्कालः (तस्य काल इव कालः यस्य स तत्कालः) षष्ठीतत्पुरुषगर्भः बहुव्रीहिः | तस्य तत्कालस्य | तपरः प्रथमान्तम्‌, तत्कालस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''स्वं रूपं शब्दस्याशब्दसंज्ञा''' (१.१.६८) इत्यस्मात्‌ '''स्वं रूपम्‌''' इत्यनयोः अनुवृत्तिः | '''अणुदित्सवर्णस्य चाप्रत्ययः''' (१.१.६९) इत्यस्मात्‌ '''सवर्णस्य''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य''' |</big>
 
 
<big>वर्णः ह्रस्वः भवतु, दीर्घः भवतु, तकारात्‌ पूर्वं भवतु, तकारात्‌ परं भवतु; यः वर्णः अनेन तकारेण संयुक्तो भवति, सः तत्कालस्य एव प्रतिनिधिः | '''अदेङ्‌ गुणः''' (१.१.२) अस्य उदाहरणम्‌ | अनेन अकारः अत्‌ अतः ह्रस्व-अकारस्य एव प्रतिनिधिः; एङ्‌-प्रत्याहारः तकारात्‌ परः अतः दीर्घ-वर्णानाम्‌ एव प्रतिनिधिः न तु प्लुतानाम्‌ |</big>
 
 
<big>यस्मात्‌ ह्रस्व-अचः परे तकारः संयुज्यते, सः अच्‌ केवलं ह्रस्वस्य प्रतिनिधिः— न तु दीर्घस्य प्लुतस्य वा | यथा इत्‌ = ह्रस्वः इकारः, अत्‌ = ह्रस्वः अकारः, उत्‌ = ह्रस्वः उकारः | अतः ह्रस्वम्‌ अकारं बोधयितुम्‌ अत्‌ इति वदामः | नो चेत्‌ व्याकरणे यदा "अकारः" इति वदामः, तदा सः अकारः अकारस्य, आकारस्य, अपि च आ३कारस्य प्रतिनिधिः | अतः माहेश्वरसूत्रेषु केवलम्‌ "अ, इ, उ" इत्यादयः ह्रस्ववर्णाः लिखिताः | ते वर्णाः ह्रस्वस्य, दीर्घस्य, प्लुतस्य च प्रतिनिधयः | दृष्टान्ते "अतः स्थाने इत्‌ भवतु" अपि च "अकारस्य स्थाने इकारः भवतु", द्वयोः वाक्ययोः समानार्थः नास्ति | अकारः इति कथनेन अष्टादश प्रकारकः अकारः गृह्यते (ह्रस्वः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; दीर्घः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः; प्लुतः उदात्तः/अनुदात्तः/स्वरितः, अनुनासिकः/अननुनासिकः इत्यनेन अष्टादश भेदाः) | किन्तु तपरं स्वीकृत्य यत्र "अत्‌" उच्चार्यते, तत्र निश्चयेन केवलं षट्‌ प्रकारकः ह्रस्वः अकारः गृह्यते | तदर्थं तपरः क्रियते— तः परो यस्मात्‌ सः तपरः | व्याकरणे "तपरकरणम्‌" इत्युच्यते |</big>
 
 
 
<big>षट्‌ प्रकारकः ह्रस्वः अकारः इयुक्ते ह्रस्व-उदात्त-अनुनासिकः, ह्रस्व-उदात्त-अननुनासिकः, ह्रस्व-अनुदात्त-अनुनासिकः, ह्रस्व-अनुदात्त-अननुनासिकः, ह्रस्व-स्वरित-अनुनासिकः, ह्रस्व-स्वरित-अननुनासिकः | अस्माकं कृते "अत्‌" इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम्‌ |</big>
 
 
 
Line 223 ⟶ 272:
 
<big>प्रश्नः उदीयेत— रेफः इत्युक्ते कः वर्णः, यः रकारः उपरि उपविष्टः, अथवा सर्वे रकाराः ? उत्तरम्— सर्वे रकाराः एव | रेफः नाम "रात्‌ इफः" | इफः कश्चन प्रत्ययः | र + इफः = रेफः |</big>
 
 
<big>अवधेयम्‌— '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इति सूत्रेण सर्वेषाम्‌ अजन्तानां मूलधातूनाम्‌ अन्तिमस्य अचः इत्‌-संज्ञा न भवति | तदा एव इत्‌-संज्ञा भवति यदा सः अच्‌ अनुनासिकः अस्ति | यथा लिखँ, पठँ इत्यादयः धातवः | किन्तु भू, नी इत्यादिषु अजन्तधातुषु अन्तिमः अच्‌-वर्णः अनुनासिकः नास्ति अतः तत्रत्यानाम्‌ अच्‌-वर्णानाम्‌ इत्‌-संज्ञा न भवति | परन्तु "'''हलन्त्यम्‌'''" इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम्‌ अन्तिमस्य हलः इत्‌-संज्ञा भवति एव |</big>
 
<big><br />'''<u>अभ्यासः</u>'''</big>
 
 
<big>अधः उपदेशावस्थायां मूलधातवः प्रदर्शिताः | तेषां लौकिक-रूपाणि कानि अपि च कैः सूत्रैः प्राप्तानि इति वक्तव्यम्‌ |</big>
Line 236 ⟶ 287:
 
 
<big>[https://static.miraheze.org/samskritavyakaranamwiki/d1/dd1d/%E0%A4%A7%E0%A4%BE%E0%A4%A4%E0%A5%81%E0%A4%B5%E0%A4%BF%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A5%8D_8D%E2%80%8C_-_%E0%A5%A8.%E0%A5%A7.pdf धातुविज्ञानम् - २.pdf]</big>
 
 
page_and_link_managers, Administrators
5,097

edits