03---dhaatuvijjaanam/2---dhaatuvijjaanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 167:
<big>तथैव मदिँ → मन्द्‌, वदिँ → वन्द्‌, भदिँ → भन्द्‌, चदिँ → चन्द्‌, ग्लदिँ → ग्लन्द्‌ | परन्तु त्रपिँ → '''त्रम्प्‌''' |</big>
 
<big>त्रम्प्‌ इत्यस्मिन्‌ किमर्थं मकारः न तु नकारः ? वस्तुतः नकारः आयाति एव; तदा नकारस्थाने अनुस्वारः, अनुस्वारस्थनेअनुस्वारस्थाने तत्तत्‌ वर्गीयः अनुनासिकवर्णः आयाति |</big>
 
<big><br />यथा—</big>