03---dhaatuvijjaanam/2---dhaatuvijjaanam: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 33:
 
<big>अत्र कश्चन प्रसिद्धप्रवादो वर्तते— '''निमित्तापाये नैमित्तिकस्याप्यपायः''' | निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः | निमित्तम्‌ इत्युक्ते कारणं, नैमित्तिकम्‌ इत्युक्ते फलम्‌, अपायः इत्युक्ते अभावः | अत्र धेयं यत्‌ यद्यपि 'ष्ठा' इत्येव अस्य धातोः मूलरूपं, किञ्च वस्तुतः यः ठकारः वर्तते, सः थकारः आसीत् | अष्टाध्याय्यां तादृशम्‌ इङ्गितम्‌ अस्ति; कथमिति अग्रे दृश्यताम् | ठकारस्य मूलस्वरूपं थकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) थकारः ठकारः जातः | तदा '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य स्थाने सकारादेशः | षकारस्य कारणेन एव थकारः ठकारः जातः इत्युक्तम्‌ | अधुना स च षकारः अपगतः; गतः इति कारणतः, तेन षकारेण कृतं यत्‌ कार्यं, तत्‌ पुनः निवर्तते | कारणं गतम्‌, अतः फलम्‌ अपि गच्छति— येन निमित्तेन कार्यं कारितं, तन्निम्मित्तं (षकारः) नास्ति चेत्‌, यत्‌ नैमित्तिकम्‌ (ठकारः) अस्ति, तदपि न तिष्ठति | '''निमित्तापाये नैमित्तिकस्याप्यपायः'''— षकारः गतः, अतः ठकारः अपि गच्छति | ष्ठा → स्ठा → स्था इति धातुः निष्पन्नः |</big>
 
 
<big>तथैव यत्र धातुषु अनुनासिकः वर्गीयवर्णः (ङ्‌, ञ्‌, ण, म्) च अनुस्वारः च अस्ति, तत्र एते वर्णाः नकारजाः | नकारजः नाम नकारात्‌ उत्पन्नः | वृत्तान्ते अञ्चु-धातुः, गतिपूजनयोः | मूलधातुः अञ्चु इत्येव, किन्तु तत्र ञकारस्य मूलस्वरूपं नकारः | चकारस्य योगेन एव सः नकारः ञकारः जातः | धातुषु एवं सर्वत्र बोध्यम्‌ |</big>
Line 38 ⟶ 39:
 
<big>ष्णा शौचे इति धातुः | अत्र णकारस्य मूलस्वरूपं नकारः, किन्तु षकारस्य प्रभावेन (ष्टुत्व-सन्धिना) नकारः णकारः जातः | तदा '''धात्वादेः षः सः''' इत्यनेन ष्णा → स्णा | '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इत्यनेन स्णा → स्ना इति लौकिकः धातुः | स्नाति इति लटि, स्नानम्‌ इति ल्युटि |</big>
 
 
 
Line 44 ⟶ 46:
 
<big>ष्ठा-धातोः उपदेशावस्थायां मूर्धन्य-षकारः अस्ति, परन्तु दन्त्य-थकारः अस्ति— 'ष्था' इति स्थितिः | अधुना युगपत्‌ '''ष्टुना ष्टुः''' (८.४.४१) च '''धात्वादेः षः सः''' (६.१.६३) च आगत्य कार्यार्थम्‌ उद्युक्तं भवति | '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ष्था-धातौ विद्यमानस्य षकारस्य प्रभावेन थकारस्य स्थाने ठकारादेशः, अपि च '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन औपदेशिकधातोः आदौ स्थितस्य षकारस्य स्थाने सकारादेशः | अस्यां दशायां द्वयोः सूत्रयोः मध्ये कस्य कार्यं प्रथमं प्रवर्तनीयम्‌ इति प्रश्ने सति अस्माकं पाठे अग्रे वक्ष्यमाणेन '''पूर्वत्रासिद्धम्‌''' (८.२.१) इति सूत्रेण '''ष्टुना ष्टुः''' (८.४.४१) इति शास्त्रम्‌ असिद्धं तस्य त्रिपाद्यां विद्यमानत्वात्‌ | '''धात्वादेः षः सः''' (६.१.६३) इत्यनेन षकारस्य सकारादेशो भवति; तदा यतोहि तदानीं षकारो नास्त्येव, '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन यः ठकारादेशः भवति स्म, सः तु न भवति असङ्गत्वात्‌ | दन्त्य-थकारः यथावत्‌ तिष्ठति एव, दन्त्य-सकारस्तु जातः अतः लौकिकधातुः स्था इति सम्पन्नम्‌ | अस्यां प्रक्रियायां थकारस्य ठकारः न कदापि भवति | अयं विषयः बाध्यबाधकभावस्य पाठे इतोऽपि स्पष्टं भविष्यति; अस्य अभावे '''निमित्तापाये नैमित्तिकस्याप्यपायः''' इति प्रवादः अत्र दत्तः |</big>
 
 
 
<big>प्रक्रियां दृष्ट्वा प्रश्नः उदेति, तर्हि किमर्थं धातुपाठे औपदेशिकधातुः ष्ठा इति दीयते ? कारणमिदं यत्‌ औपदेशिकधातुः एव अपेक्षते चेत्‌, ष्टुत्वस्य अवसरो भवति | '''धात्वादेः षः सः''' (६.१.६३) इति सूत्रं प्रवर्तनीयं भवति यदा किमपि कार्यं करणीयं— यदा किमपि लौकिकरूपं सम्पादनीयं भवति | किन्तु औपदेशिकधातुः एव अपेक्षितं चेत्‌, तत्र मूर्धन्य-षकारः अस्त्येव, तदर्थं '''ष्टुना ष्टुः''' (८.४.४१) इत्यनेन ठकारादेशं करोति; अनेन ष्ठा इति धातुः जायते |</big>
 
 
 
Line 86 ⟶ 90:
 
<big>धेयं यत्‌ '''उपसर्गादसमासेऽपि णोपदेशस्य''' (८.४.१४) इत्यस्य अनुवृत्ति-सहितसूत्रम्‌ अस्ति '''उपसर्गात्‌ असमासे अपि णोपदेशस्य रषाभ्यां नः णः अट्कुप्वाङ्‌नुम्व्यवाये अपि संहितायाम्‌''' |</big>
 
 
<big>''''अट्कुप्वाङ्‌नुम्व्यवाये अपि'''<nowiki/>' इत्यनेन एतान्‌ वर्णान्‌ वर्जयित्वा निमित्तस्य उद्देश्यस्य च मध्ये अन्यः कोऽपि वर्णः भवति चेत्‌ स च वर्णः णत्वं प्रति व्यवधानम्‌ |</big>
Line 91 ⟶ 96:
<big>यथा—</big>
 
<big>प्र + नि + नदति →</big> <big><nowiki/></big><big>प्रणिनदति</big>
 
<big>अत्र प्र-उपसर्गे स्थितस्य रेफस्य प्रभावेन नि-उपसर्गस्थितस्य नकारस्य णत्वं भवति, परन्तु स च नि-उपसर्गस्थितः नकारः, नदति-पदस्य नकारं प्रति णत्वव्यवधानम्‌ | यतोहि मध्ये स्थितः नकारः '''अट्कुप्वाङ्‌नुमः''' (अट्‌, कवर्गः, पवर्गः, आङ्‌, नुम्‌) इत्येषु नास्ति |</big>
Line 98 ⟶ 103:
 
<big>अग्रिमोदाहरणं णिदिँ इति धातुः | प्रथमम्‌ '''उपदेशेऽजनुनासिक इत्''' (१.३.२) इत्यनेन इकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' (१.३.९) इत्यनेन लोपश्च | णिदिँ → णिद्‌ | '''णो नः''' (६.१.६४) इत्यनेन णिद्‌ → निद्‌ | अधुना नुमागमः (अधः दृश्यताम्‌) निद्‌ → निन्द्‌‌ इति लौकिक-धातुः |</big>
 
 
 
Line 151 ⟶ 157:
 
<big>लबिँ → लब्‌ → लन्ब्‌ → लंब्‌ → लम्ब्‌</big>
 
 
 
Line 194 ⟶ 201:
 
<big>षट्‌ प्रकारकः ह्रस्वः अकारः इयुक्ते ह्रस्व-उदात्त-अनुनासिकः, ह्रस्व-उदात्त-अननुनासिकः, ह्रस्व-अनुदात्त-अनुनासिकः, ह्रस्व-अनुदात्त-अननुनासिकः, ह्रस्व-स्वरित-अनुनासिकः, ह्रस्व-स्वरित-अननुनासिकः | अस्माकं कृते "अत्‌" इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम्‌ |</big>
 
 
 
<big>४. '''<u>उपधादीर्घः</u>''' </big>
 
 
 
Line 228 ⟶ 237:
 
<big>Swarup – April 2013 (updated Nov 2014 & March 2016)</big>
<big>----</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
teachers
810

edits