04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 145:
<big>५. '''उभे अभ्यस्तम्''' (६.१.५) | '''उभे द्वे अभ्यस्तम्''' | संज्ञासूत्रम्‌ |</big>
 
<big>६. '''जक्षितादयःजक्षित्यादयः षट्‌''' (६.१.६) | '''जक्षित्यादयः षट्‌ अभ्यस्तम्‌''' | अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन्‌ सप्त धातवः सन्ति— जक्ष्‌, जागृ, दरिद्रा, चकास्‌, शास्‌, दीधीङ्‌, वेवीङ्‌ च | तेषां द्वित्वाभावेऽपि अभ्यस्त-संज्ञा |</big>
 
<big>७. '''तुजादीनां दीर्घोऽभ्यासस्य''' (६.१.७) | सूत्रं स्वयं सम्पूर्णम्‌ | तुज्‌ इव धातूनाम्‌ अभ्यासस्य स्वरः दीर्घः | वेदे एव | तुज्‌ + कानच्‌ → '''लिटः कानज्वा''' (३.२.६) इत्यनेन वेदे लिटः स्थाने कानच्‌ विकल्पेन → तूतुजानः (ऋग्वेदे १.३.६)</big>
page_and_link_managers, Administrators
5,097

edits