04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 76:
 
 
<big>अत्र प्रथमम्‌ उदाहरणम्‌ अस्माकं परिचितम्‌, इत्संज्ञाप्रकरणम्‌ | अस्मिन्‌, क्रमेण अष्ट सूत्राणि सन्ति, यस्मिन्‌ प्रत्येकं सूत्रस्य बोधनार्थं पूर्वतनानाम्‌ अपेक्षा | अनेन प्रकटं भवति यत्‌ एषां अष्टानां सूत्राणाम्‌ अवगमने, मनसि दृढीकरणे च अष्टाध्यायीम्अष्टाध्याय्याः एव पठनेन सौकर्यं, यत्र क्रमेण सूत्रेण प्राप्यन्ते |</big>
 
 
page_and_link_managers, Administrators
5,097

edits