04---aShTAdhyAyI-paricayaH/11---parishiShTam---pANineH-sUtrANAM-paddhatiH: Difference between revisions

m
Tags: Removed redirect Manual revert
Line 1:
<big>ध्वनिमुद्रणम्‌-- [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/01_sUtraM_kathaM-paThanIyam%20%2B_sArvadhAtuka-ArdhadhAtuka_lakArAH%20_2014-09-02.ogg पाणिनीयं सूत्रं कथं पठनीयम्‌_2014-09-02]</big>
 
<big><br />
''जाह्नवी-शिबिरे August 30-31, 2014, पाणिनीयव्याकरणस्य विषयोपस्थापनं कृतम्‌; तत्र इदं परिशिष्टं सर्वेभ्यः दत्तम्‌ |''</big>
 
<big><br />
पाणिनेः एकं प्रमुखलक्ष्यं, प्रमुखकार्यम्‌ अस्ति पदव्युत्पत्तिः | पदानि कथं निष्पन्नानि इति प्रदर्शनार्थं सूत्राणि विरचितानि | अतः आधिक्येन सूत्रेषु विशिष्टकार्याणि विहितानि भवन्ति-- अमुकवर्णस्य स्थाने अन्यवर्णः, अमुकवर्णः लुप्तः, अमुकवर्णः आगतः इत्यादीनि कार्याणि भवन्ति | एषां कार्याणां सङ्केतार्थं '''विभक्तयः''' प्रयुक्ताः सन्ति | तदर्थं सूत्रेषु विभक्तीनाम्‌ अर्थाः किञ्चित्‌ भिन्नाः सन्ति | पाणिनीयसूत्रेषु विभक्ति-अर्थाः के इति अधः सूचिताः |</big>
 
<big><br />
'''षष्ठीविभक्तिः''' = '''स्थाने''' | सूत्रे यस्य वर्णस्य षष्ठीविभक्तिः भवति, सः "स्थानी" भवति— इत्युक्तौ तस्य स्थाने अन्यो वर्णः आयाति | कः वर्णः आयाति तस्य स्थाने ? तस्मिन्‌ सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः, सः |</big>
 
<big>'''प्रथमाविभक्तिः''' = '''आदेशः''', '''आगमः''', '''नामकरणम्‌''' | सूत्रे यस्य वर्णस्य प्रथमाविभक्तिः भवति, सः आयाति षष्ठीविभक्त्यन्तस्य वर्णस्य स्थाने | तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम "आदेशः" | सूत्रे तादृशः षष्ठीविभक्त्यन्तः वर्णो नास्ति चेत्‌, तत्र यदि प्रथमाविभक्त्यन्तः वर्णः आयाति (किन्तु अपरस्य वर्णस्य स्थाने इति न), तर्हि तस्य नाम "आगमः" |</big>
 
<big>'''पञ्चमीविभक्तिः''' = '''परकार्यम्‌''' | सूत्रे यस्य वर्णस्य पञ्चमीविभक्तिः भवति, सः निर्दिष्टात्‌ कार्यात्‌ पूर्वं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात्‌ परम्‌ अस्ति |</big>
 
<big>'''सप्तमीविभक्तिः''' = '''पूर्वकार्यम्‌''' | सूत्रे यस्य वर्णस्य सप्तमीविभक्तिः भवति, सः निर्दिष्टात्‌ कार्यात्‌ परं स्थितः इत्यर्थः | नाम निर्दिष्टं कार्यं तस्मात्‌ पूर्वम्‌ अस्ति |</big>
 
<big>'''तृतीयाविभक्तिः''' = '''संयोजनम्‌''' | सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः भवति, सः निर्दिष्टेन वर्णेन सह संयुक्तः इत्यर्थः | तत्र निर्दिष्टं कार्यं तस्मात्‌ पूर्वम्‌ अपि परम्‌ अपि अर्हति, परन्तु अयं तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्‌‍ |</big>
 
<big><br />
आदेशः = पूर्वं स्थितस्य वर्णस्य स्थाने अन्यवर्णस्य उदयः | यदि + अपि → [इ → य्‌] → यद्यपि |</big>
 
<big>आगमः = वर्णात्‌ पूर्वं परं वा अन्यवर्णस्य उदयः | पठन्‌ + आगच्छति → न्‌-आगमः → पठन्नागच्छति |</big>
 
<big>लोपः = वर्णस्य अदर्शनम्‌ | बालकः + इच्छति → ः-लोपः → बालक इच्छति |</big>
 
<big><br />
<u>माहेश्वराणि सूत्राणि</u></big>
 
<big><br />
ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति, सर्वप्रथमं भीतिः मास्तु ! अस्मिन्‌ सारल्यम्‌ अस्ति, अपि च सौन्दर्यम्‌ | इमानि चतुर्दश माहेश्वराणि सूत्राणि इति--</big>
 
<big><br />
अ इ उण्‌ | ऋ ऌक्‌ | ए ओङ्‌ | ऐ औच्‌ | ह य व रट्‌ | लण्‌ | ञ म ङ ण नम्‌ | झ भञ्‌ | घ ढ धष्‌ | ज ब ग ड दश्‌ | ख फ छ ठ थ च ट तव्‌ | क पय्‌ | श ष सर् | हल्‌ |</big>
 
<big><br />
प्रत्याहारः = वर्णानां सङ्ग्रहः | प्रत्याहाराणाम्‌ अन्ते इत्‌-संज्ञकाः वर्णाः स्थिताः | इमे इत्‌-संज्ञकाः वर्णाः प्रत्येकं प्रत्याहारस्य सीमारेखा भवन्ति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति |</big>
 
<big><br />
यथा एते प्रत्याहाराः—</big><big><br />
अण्‌ = अ, इ, उ</big>
 
<big>इक्‌ = इ, उ, ऋ, ऌ</big>
 
<big>एच्‌ = ए, ओ, ऐ, औ</big>
 
<big>झष्‌ = झ, भ, घ, ढ, ध</big>
 
<big>जश्‌ = ज, ब, ग, ड, द</big>
 
<big>अच्‌ = अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ (सर्वे स्वराः)</big>
 
<big>हल्‌ = सर्वाणि व्यञ्जनानि</big>
 
<big>अल्‌ = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि)</big>
 
<big><br />
उदा० यण्‌-सन्धिं बहवः जानन्ति | यथा यदि + अपि → [इ → य्‌] → यद्यपि | अत्र इ-स्थाने य्‌-आदेशो भवति | एतदर्थम्‌ एकं सूत्रम्‌ अस्ति | सूत्रस्य व्याख्यानं पठित्वा परिशीलयतु उपरितन-उपभागेषु के के उपस्थिताः सन्ति अस्मिन्‌ व्याख्याने |</big>
 
<big><br />
'''इको यणचि''' (६.१.७७, लघु० १५) = इकः स्थाने यण्‌-आदेशः भवति अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''संहितायाम्‌''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— '''इकः यण्‌ अचि संहितायाम्'''‌ इति |</big>
 
<big><br />
यदि + अपि → [इ → य्‌] → यद्यपि | अत्र इकारः इक्‌-प्रत्याहारे अस्ति; यकारः यण्‌-प्रत्याहारे अस्ति | सूत्रे इक्‌ षष्ठीविभक्तौ अस्ति अतः तस्य स्थाने कार्यं भवति; यण्‌ प्रथमाविभक्तौ अस्ति अतः सः (यकारः) आदेश-रूपेण इकारस्य स्थाने आयाति; अच्‌ सप्तमीविभक्तौ अस्ति अतः "अपि”-शब्दस्य अकारात्‌ पूर्वं कार्यं भवति | कार्यं किम्‌ ? इ-स्थाने य्‌-आदेशः |</big>
 
 
[https://static.miraheze.org/samskritavyakaranamwiki/e/ee/Presentation_3_-_%E0%A4%AA%E0%A4%B0%E0%A4%BF%E0%A4%B6%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%9F%E0%A4%AE%E0%A5%8D%E2%80%8C_-_%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%A8%E0%A5%87%E0%A4%83_%E0%A4%B8%E0%A5%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BE%E0%A4%82_%E0%A4%AA%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%A4%E0%A4%BF%E0%A4%83_.pdf Presentation_3_-_परिशिष्टम्‌_-_पाणिनेः_सूत्राणां_पद्धतिः_.pdf]
 
<big><br />
Swarup – August 2014</big>
page_and_link_managers, Administrators
5,097

edits