04---aShTAdhyAyI-paricayaH: Difference between revisions

no edit summary
(Changed the Font Size to Big)
No edit summary
 
(6 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE:04 - अष्टाध्यायी-परिचयः}}
<big>अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ अष्टाध्याय्याः पाठं कुर्वन्ति, ते अधस्तन-प्रथमान्‌ चतुरः पाठान्‌ पठेयुः | ततः अस्य जालस्थानस्य धातुपाठं किञ्चित्‌ अनुभूय पुनः अत्र प्रत्यागत्य अवशिष्टभागं पठन्तु | येषां पूर्वमेव धातुपाठस्य कश्चन अनुभावः जातः, ते अत्रेअत्र सर्वं पठित्वा अग्रे गच्छेयुः |</big>
 
<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>
{| class="wikitable"
 
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/01---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca ०१ - सार्वधातुकलकाराः आर्धधातुकलकाराः च]</big>
|-
 
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/02---aShTAdhyAyyAH-samagradRuShTiH ०२ - अष्टाध्याय्याः समग्रदृष्टिः]</big>
|-
 
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/03---ting-siddheH-ca-lakArANaM-ca-samagradRuShTiH ०३ - तिङ्‌-सिद्धेः च लकारांंणांलकाराणां च समग्रदृष्टिः]</big>
|-
 
|[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/04---sArvadhAtukalakArAH-ArdhadhAtukalakArAH-ca---adhikacintanam <big>०४ - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌</big>]
<big>04 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च</big>
|-
 
|[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/05---aShTAdhyAyyAM-pratyayaH-prakriyA-ca---samagradRuShTiH <big>05०५ - अष्टाध्याय्यां सूत्राणांप्रत्ययः प्रक्रिया च – बलाबलम्‌समग्रदृष्टिः</big>]
|-
 
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca ०६ - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च]</big>
<big>06 - बलाबलस्य बोधनम्‌ अभ्यास-समाधानञ्च</big>
|-
 
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/07---aShTAdhyAyyAM-sUtrANAM-balAbalam ०७ - अष्टाध्याय्यां सूत्राणां बलाबलम्‌]</big>
<big>07 - मातुः पाठस्य वैलक्षण्यम्‌</big>
|-
 
|<big>07[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/08---mAtuH-pAThasya-vailakShaNyam ०८ - मातुः पाठस्य वैलक्षण्यम्‌]</big>
<big>08 -  पाणिनीयव्याकरण-परिचयः १ - '''प्रकरण-प्रक्रिया-भेदः'''  [Presented at Jahnavii-Shibiram August 30, 2014]</big>
|-
 
|[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/09---pANinIyavyAkraNa-paricayaH-1---prakaraNa-prakriyA-bhedaH <big>09०९ - पाणिनीयव्याकरण-परिचयः - '''अष्टाध्याय्याः समग्रदृष्टिः'''प्रकरण-प्रक्रिया-भेदः</big>] <big> [Presented at Jahnavii-Shibiram August 3130, 2014]</big>
|-
 
|<big>[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/10---pANinIyavyAkraNa-paricayaH-2---aShTAdhyAyyAH-samagradRuShTiH १० - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः] [Presented at Jahnavii-Shibiram August 31, 2014]</big>
<big>10 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः [Appendix in Presention at Jahnavii-Shibiram August 2014]</big>
|-
 
|<big>10[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/11---parishiShTam---pANineH-sUtrANAM-paddhatiH ११ - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः] [Appendix in Presention at Jahnavii-Shibiram August 2014]</big>
<big>11 - द्वौ धात्वधिकारौ— आकृतिः कारणं च</big>
|-
 
|<big>11[https://worldsanskrit.net/wiki/04---aShTAdhyAyI-paricayaH/12---dvau-dhAtvadhikArau----AkRutiH-kAraNaM-ca १२ - द्वौ धात्वधिकारौ— आकृतिः कारणं च]</big>
<big>-----------------------</big>
|}
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
 
 
Subpages (12): [[01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च]] [[02 - अष्टाध्याय्याः समग्रदृष्टिः]] [[03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः]] [[04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌]] [[05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः]] [[06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च]] [[07 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌]] [[08 - मातुः पाठस्य वैलक्षण्यम्‌]] [[09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः]] [[10 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः]] [[11 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः]] [[12 - द्वौ धात्वधिकारौ— आकृतिः कारणं च]]
page_and_link_managers, Administrators
5,097

edits