04---aShTAdhyAyI-paricayaH: Difference between revisions

Copied text and links from Google Sites
(<please replace this with content from corresponding Google Sites page> नवीन पृष्ठं निर्मीत अस्ती)
 
(Copied text and links from Google Sites)
Line 1:
अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ अष्टाध्याय्याः पाठं कुर्वन्ति, ते अधस्तन-प्रथमान्‌ चतुरः पाठान्‌ पठेयुः | ततः अस्य जालस्थानस्य धातुपाठं किञ्चित्‌ अनुभूय पुनः अत्र प्रत्यागत्य अवशिष्टभागं पठन्तु | येषां पूर्वमेव धातुपाठस्य कश्चन अनुभावः जातः, ते अत्रे सर्वं पठित्वा अग्रे गच्छेयुः |
<please replace this with content from corresponding Google Sites page>
 
अस्य पाठस्य अन्तर्भूताः भागाः --
 
01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च
 
02 - अष्टाध्याय्याः समग्रदृष्टिः
 
03 - तिङ्‌-सिद्धेः च लकारांंणां च समग्रदृष्टिः
 
04 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च
 
05 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌
 
06 - बलाबलस्य बोधनम्‌ अभ्यास-समाधानञ्च
 
07 - मातुः पाठस्य वैलक्षण्यम्‌
 
08<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font> -  पाणिनीयव्याकरण-परिचयः १ - '''प्रकरण-प्रक'''<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font>'''्रिया-भेदः'''  [Presented at Jahnavii<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font>-Shibiram August 30, 2014]
 
09 - पाणिनीयव्याकरण-<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font>परिचयः २ - '''अष्टाध्याय्याः समग्रदृष्टिः''' [Presented at <font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font>Jahnavii-Shibiram August 31, 2014]
 
10 -<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font> परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font> [Appendix in Presention at Jahn<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font>avii-Shibiram August 2014]
 
11 - द्वौ धात्वधिकारौ— आकृतिः कारणं च
 
<nowiki>-----------------------</nowiki>
 
धेयम्‌-- If y<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font>ou would like to receive notification via email whenever a new page (new lesson) gets added to our site, clic<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font>k here and fill in your email address. New lessons are added every few weeks.
 
Also we have multiple cla<font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font>sses conducted via conference call, on <font size="4">अत्र अष्टाध्याय्याः परिचयः दीयते | ये जनाः अधुना प्रथमवारम्‌ </font>the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
 
 
Subpages (12): [[01 - सार्वधातुकलकाराः आर्धधातुकलकाराः च]] [[02 - अष्टाध्याय्याः समग्रदृष्टिः]] [[03 - तिङ्‌-सिद्धेः च लकाराणां च समग्रदृष्टिः]] [[04 - सार्वधातुकलकाराः आर्धधातुकलकाराः च – अधिकचिन्तनम्‌]] [[05 - अष्टाध्याय्यां प्रत्ययः प्रक्रिया च – समग्रदृष्टिः]] [[06 - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च]] [[07 - अष्टाध्याय्यां सूत्राणां बलाबलम्‌]] [[08 - मातुः पाठस्य वैलक्षण्यम्‌]] [[09 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः]] [[10 - पाणिनीयव्याकरण-परिचयः २ - अष्टाध्याय्याः समग्रदृष्टिः]] [[11 - परिशिष्टम्‌ - पाणिनेः सूत्राणां पद्धतिः]] [[12 - द्वौ धात्वधिकारौ— आकृतिः कारणं च]]
teachers
279

edits