05---sArvadhAtukaprakaraNam-adantam-aGgam/02---aGgakArye-guNaH: Difference between revisions

no edit summary
(Copied text and links from Google Sites)
No edit summary
 
(10 intermediate revisions by 5 users not shown)
Line 1:
{{DISPLAYTITLE:02 - अङ्गकार्ये गुणः‌}}
ध्वनिमुद्रणानि -
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
|-
|<big>१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/41_angakArye-guNaH_2016-08-24.mp3 angakArye-guNaH_2016-08-24]</big>
|-
|<big>२) [https://archive.org/download/Samskruta-Vyakaranam-2014_Paniniiya-Study-I/18_anga-vyutpattiH_ting-siddhiH_ca_2014-12-30.mp3 anga-vyutpattiH_ting-siddhiH_ca_2014-12-30]</big>
|}
 
 
१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/41_angakArye-guNaH_2016-08-24.mp3 angakArye-guNaH_2016-08-24]
 
<big><br /></big>
२) [https://archive.org/download/Samskruta-Vyakaranam-2014_Paniniiya-Study-I/18_anga-vyutpattiH_ting-siddhiH_ca_2014-12-30.mp3 anga-vyutpattiH_ting-siddhiH_ca_2014-12-30]
 
<big>एतावता अङ्गकार्यं कथं प्रवर्तते इति अस्माभिः दृष्टम्‌ | अङ्गकार्येषु एकं प्रमुखं कार्यं गुणकार्यम् | पाणिनेः धातुपाठे गुणस्य महत्‌ नृत्यम्‌ अस्ति; इदमेव गुणस्य नृत्यं सर्वत्र धातुपाठे व्याप्तम्‌ | वस्तुतः नृत्यं सरलमेव—अङ्गम्‌ अजन्तं (स्वरान्तम्‌) अस्ति चेत्‌ अन्तिमे स्वरे गुणः अर्हः; अङ्गं हलन्तं चेत्‌, गुणः उपधायां सम्भवति |</big>
 
<big><br />
प्रथमम्‌, अङ्गकार्यस्य प्रसङ्गः कः—कस्मिन्‌ सन्दर्भे भवति इति | कश्चन चिन्तनक्रमः अस्ति | धातुभ्यः के के प्रत्ययाः आयान्ति, अपि च केन क्रमेण ?</big>
 
<big><br />
एतावता अङ्गकार्यं कथं प्रवर्तते इति अस्माभिः दृष्टम्‌ | अङ्गकार्येषु एकं प्रमुखं कार्यं गुणकार्यम् | पाणिनेः धातुपाठे गुणस्य महत्‌ नृत्यम्‌ अस्ति; इदमेव गुणस्य नृत्यं सर्वत्र धातुपाठे व्याप्तम्‌ | वस्तुतः नृत्यं सरलमेव—अङ्गम्‌ अजन्तं (स्वरान्तम्‌) अस्ति चेत्‌ अन्तिमे स्वरे गुणः अर्हः; अङ्गं हलन्तं चेत्‌, गुणः उपधायां सम्भवति |
A. चिन्तनक्रमः</big>
 
<big><br />
- मनसि कश्चन धातुः अस्ति, अपि च कश्चन लकारः विवक्षितः, यथा वर्तमानकाले इष्टे सति लट्‌-लकारः | एवं च—</big>
 
<big>- धातुः + लट्‌</big>
प्रथमम्‌, अङ्गकार्यस्य प्रसङ्गः कः—कस्मिन्‌ सन्दर्भे भवति इति | कश्चन चिन्तनक्रमः अस्ति | धातुभ्यः के के प्रत्ययाः आयान्ति, अपि च केन क्रमेण ?
 
<big>- लट्‌-स्थाने तिङ्‌संज्ञकः प्रत्ययः (प्रथमपुरुषैकवचने ति, द्विवचने तः, बहुवचने अन्ति, मध्यमपुरुषे सि, थः, थ, उत्तमपुरुषे मि, वः, मः)</big>
 
<big>- अधुना स्थितिः एवम्‌— धातुतः तिङ्‌-प्रत्ययः | स च तिङ्‌-प्रत्ययः सार्वधातुकसंज्ञकः ('''तिङ्‌शित्सार्वधातुकम्''' इत्यनेन सूत्रेण), अपि च कर्त्रर्थकः | कर्त्रर्थकः— कर्ता इति अर्थः यस्य सः कर्त्रर्थकः, प्रत्ययः | यदि धातुतः प्रत्ययः विहितः, अपि च सः प्रत्ययः सार्वधातुकसंज्ञकः, कर्त्रर्थकः, तिङ्‌संज्ञकः च, तर्हि तस्यां दशायां धातुप्रत्यययोः मध्ये विकरणप्रत्ययः विहितः अस्ति ('''कर्तरि शप्''' इत्यनेन सूत्रेण) |</big>
A. चिन्तनक्रमः
 
<big>- अधुना धातुः + विकरणप्रत्ययः + तिङ्‌संज्ञकः प्रत्ययः | धातुः + विकरणप्रत्ययः + तिङ्‌प्रत्ययः इत्येषां संयोजनेन क्रियापदं निष्पद्यते |</big>
 
<big><br />
- मनसि कश्चन धातुः अस्ति, अपि च कश्चन लकारः विवक्षितः, यथा वर्तमानकाले इष्टे सति लट्‌-लकारः | एवं च—
यथा वद्‌ + लट्‌ → वद्‌ + ति → वद्‌ + शप्‌ + ति‌ → वद्‌ + अ + ति → वद + ति = वदति</big>
 
<big><br />
- धातुः + लट्‌
B. एवं च अस्मिन्‌ क्रमे क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति—</big>
 
<big>१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌</big>
- लट्‌-स्थाने तिङ्‌संज्ञकः प्रत्ययः (प्रथमपुरुषैकवचने ति, द्विवचने तः, बहुवचने अन्ति, मध्यमपुरुषे सि, थः, थ, उत्तमपुरुषे मि, वः, मः)
 
<big>२. तिङ्‌संज्ञकप्रत्यय-सिद्धिः</big>
- अधुना स्थितिः एवम्‌— धातुतः तिङ्‌-प्रत्ययः | स च तिङ्‌-प्रत्ययः सार्वधातुकसंज्ञकः ('''तिङ्‌शित्सार्वधातुकम्''' इत्यनेन सूत्रेण), अपि च कर्त्रर्थकः | कर्त्रर्थकः— कर्ता इति अर्थः यस्य सः कर्त्रर्थकः, प्रत्ययः | यदि धातुतः प्रत्ययः विहितः, अपि च सः प्रत्ययः सार्वधातुकसंज्ञकः, कर्त्रर्थकः, तिङ्‌संज्ञकः च, तर्हि तस्यां दशायां धातुप्रत्यययोः मध्ये विकरणप्रत्ययः विहितः अस्ति ('''कर्तरि शप्''' इत्यनेन सूत्रेण) |
 
<big>३. तिङ्‌संज्ञकप्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌</big>
- अधुना धातुः + विकरणप्रत्ययः + तिङ्‌संज्ञकः प्रत्ययः | धातुः + विकरणप्रत्ययः + तिङ्‌प्रत्ययः इत्येषां संयोजनेन क्रियापदं निष्पद्यते |
 
<big><br />
अस्माकम्‌ अवधानम्‌ इदानीं‌ प्रथमे सोपाने अस्ति—विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् | यत्‌ कार्यं धातौ भवति, यस्य कृते विकरणप्रत्ययः कारणम्‌ अस्ति, तत्‌ कार्यं विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् | भ्वादिगणे तत्‌ अङ्गकार्यम् त्रिविधा— (१) गुणकार्यम्‌; (२) धात्वादेशः; (३) धातौ अन्याः विकृतयः | अस्मिन्‌ करपत्रे केवलं गुणकार्यं पश्येम | धात्वादेशस्य अपरस्य च काचित्‌ चर्चा जाता पूर्वतन-करपत्रस्य अन्तिमे भागे | अग्रे च विस्तृतरूपेण भविष्यति |</big>
 
<big><br />
यथा वद्‌ + लट्‌ → वद्‌ + ति → वद्‌ + शप्‌ + ति‌ → वद्‌ + अ + ति → वद + ति = वदति
अत्र बिन्दुद्वयम्‌ अवधेयम्‌ | प्रथमं, विकरणप्रत्ययं निमित्तं मत्वा धातुः एव अङ्गम्—‌नाम धातौ एव अङ्गकार्यं वर्तते | द्वितीयं, धातोः अङ्गकार्यं किं, नाम विकरणप्रत्ययं निमित्तीकृत्य किं कार्यं भवति | इतः अग्रे उपरि दत्तं चिन्तनक्रमं पुनः न वक्ष्यामः—केवलं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम्‌ अवलोकयाम | किन्तु मनसि अवधातव्यं यत्‌ तदा एतत्‌ कार्यं सम्भवति यदा तस्मात्‌ पूर्वं लकारः विवक्षितः अपि च लकारस्य स्थाने तिङ्‌संज्ञकप्रत्ययः विधीयते | अधः एतत्‌ सर्वं न उच्यते, किन्तु मनसि स्यात्‌ |</big>
 
<big><br />
ज्ञायते यत्‌ अङ्गम्‌ अजन्तं चेत्‌ अन्तिमे स्वरे गुणः अर्हः; अङ्गं हलन्तं चेत्‌, गुणः उपधायां च सम्भवति | अस्मिन्‌ प्रथमे सोपाने धातुः एव अङ्गम्‌ | धातवः द्विविधाः—यथा अजन्तशब्दाः हलन्तशब्दाः च सन्ति, तथैव अजन्तधातवः हलन्तधातवः च सन्ति | द्वयोः धातु-प्रकारयोः अङ्गकार्यं कीदृशम्‌ इति लक्षयित्वा इदं भागद्वयं कल्पितम् | ततः अग्रे च अजन्तधातवः पुनः नव उपविभागेषु—</big>
 
* <big>अकारान्ताः धातवः</big>
B. एवं च अस्मिन्‌ क्रमे क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति—
* <big>आकारान्ताः धातवः</big>
* <big>इकारान्ताः धातवः</big>
* <big>ईकारान्ताः धातवः</big>
* <big>उकारान्ताः धातवः</big>
* <big>ऊकारान्ताः धातवः</big>
* <big>ऋकारान्ताः धातवः</big>
* <big>ॠकारान्ताः धातवः</big>
* <big>एजन्ताः धातवः</big>
 
<big><br />
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌
हलन्ताः धातवः पञ्च उपविभागेषु—</big>
 
* <big>अदुपधाः</big>
२. तिङ्‌संज्ञकप्रत्यय-सिद्धिः
* <big>इदुपधाः</big>
* <big>उदुपधाः</big>
* <big>ऋदुपधाः</big>
* <big>अवशिष्टाः</big>
 
<big><br />
३. तिङ्‌संज्ञकप्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌
तर्हि अस्माकं दशसु धातुगणेषु धातवः एषु उपविभागेषु विभक्ताः | अधुना इदं विभजनम्‌ अनुसृत्य अङ्गकार्यं भ्वादिगणे अवलोकनीयम्‌ | अपि च अस्मिन्‌ पाठे विशेषतः अङ्गस्य गुणकार्यम्‌ |</big>
 
<big><br />
<u>भ्वादिगणे अङ्गस्य गुणकार्यम्‌</u></big>
 
<big><br />
अस्माकम्‌ अवधानम्‌ इदानीं‌ प्रथमे सोपाने अस्ति—विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् | यत्‌ कार्यं धातौ भवति, यस्य कृते विकरणप्रत्ययः कारणम्‌ अस्ति, तत्‌ कार्यं विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् | भ्वादिगणे तत्‌ अङ्गकार्यम् त्रिविधा— (१) गुणकार्यम्‌; (२) धात्वादेशः; (३) धातौ अन्याः विकृतयः | अस्मिन्‌ करपत्रे केवलं गुणकार्यं पश्येम | धात्वादेशस्य अपरस्य च काचित्‌ चर्चा जाता पूर्वतन-करपत्रस्य अन्तिमे भागे | अग्रे च विस्तृतरूपेण भविष्यति |
'''१. <u>अजन्तधातवः</u>''' (भ्वादौ सप्ततिः [७०] अजन्तधातवः सन्ति)</big>
 
<big>अजन्तधातूनां गुणकार्यं भवति अनेन सूत्रेण – '''सार्वधातुकार्धधातुकयोः''' | इदं सूत्रम्‌ अङ्गस्य अन्तिमे स्वरे कार्यं करोति—यदि सः अन्तिमः स्वरः इक्‌ प्रत्याहारे स्यात्‌ | इक्‌-प्रत्याहारः नाम इ, उ, ऋ, ऌ | यत्र धात्वन्ते इ, ई, उ, ऊ, ऋ, ॠ च अस्ति, तत्र शप्‌-विकरणप्रत्ययस्य कारणेन स्वरस्य गुणः भवति | शप्‌ शित्‌ अपि अस्ति, पित्‌ अपि अस्ति, अतः तस्मिन्‌ परे गुणः भवति | अनन्तरं यतोहि नूतनस्य गुण-स्वरस्य परं स्वरः अस्ति (शपः अकारः), अतः '''एचोऽयवायावः''' इत्यस्य प्रसक्तिः अस्ति | ए-स्थाने अय्‌, ऐ-स्थाने आय्‌, ओ-स्थाने अव्‌, औ-स्थाने आव्‌ | तर्हि भ्वादिगणे एतत्‌ सर्वं पश्याम—</big>
 
<big>भ्वादिगणे आकारान्ताः धातवः न सन्ति |</big>
अत्र बिन्दुद्वयम्‌ अवधेयम्‌ | प्रथमं, विकरणप्रत्ययं निमित्तं मत्वा धातुः एव अङ्गम्—‌नाम धातौ एव अङ्गकार्यं वर्तते | द्वितीयं, धातोः अङ्गकार्यं किं, नाम विकरणप्रत्ययं निमित्तीकृत्य किं कार्यं भवति | इतः अग्रे उपरि दत्तं चिन्तनक्रमं पुनः न वक्ष्यामः—केवलं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम्‌ अवलोकयाम | किन्तु मनसि अवधातव्यं यत्‌ तदा एतत्‌ कार्यं सम्भवति यदा तस्मात्‌ पूर्वं लकारः विवक्षितः अपि च लकारस्य स्थाने तिङ्‌संज्ञकप्रत्ययः विधीयते | अधः एतत्‌ सर्वं न उच्यते, किन्तु मनसि स्यात्‌ |
 
 
ज्ञायते यत्‌ अङ्गम्‌ अजन्तं चेत्‌ अन्तिमे स्वरे गुणः अर्हः; अङ्गं हलन्तं चेत्‌, गुणः उपधायां च सम्भवति | अस्मिन्‌ प्रथमे सोपाने धातुः एव अङ्गम्‌ | धातवः द्विविधाः—यथा अजन्तशब्दाः हलन्तशब्दाः च सन्ति, तथैव अजन्तधातवः हलन्तधातवः च सन्ति | द्वयोः धातु-प्रकारयोः अङ्गकार्यं कीदृशम्‌ इति लक्षयित्वा इदं भागद्वयं कल्पितम् | ततः अग्रे च अजन्तधातवः पुनः नव उपविभागेषु—
 
* <big><u>इकारान्ताः धातवः</u> (भ्वादौ ईदृशाः सप्त धातवः सन्ति)</big>
* अकारान्ताः धातवः
* आकारान्ताः धातवः
* इकारान्ताः धातवः
* ईकारान्ताः धातवः
* उकारान्ताः धातवः
* ऊकारान्ताः धातवः
* ऋकारान्ताः धातवः
* ॠकारान्ताः धातवः
* एजन्ताः धातवः
 
<big><br />
जि + शप्‌         '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>जि + अ‌ '''        सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्तस्य गुणः</big>
हलन्ताः धातवः पञ्च उपविभागेषु—
 
<big>जे + अ '''         एचोऽयवायावः''' इत्यनेन ए-स्थाने अय्‌-आदेशः</big>
* अदुपधाः
* इदुपधाः
* उदुपधाः
* ऋदुपधाः
* अवशिष्टाः
 
<big>जय्‌ + अ → जय इति अङ्गम्‌ |</big>
 
<big><br />
तर्हि अस्माकं दशसु धातुगणेषु धातवः एषु उपविभागेषु विभक्ताः | अधुना इदं विभजनम्‌ अनुसृत्य अङ्गकार्यं भ्वादिगणे अवलोकनीयम्‌ | अपि च अस्मिन्‌ पाठे विशेषतः अङ्गस्य गुणकार्यम्‌ |
(अत्र बोध्यं यत्‌ शप्‌ निमित्तीकृत्य जि इत्यङ्गम्‌ | 'ति'-निमित्तीकृत्य जय इत्यङ्गम्‌ | तथैव अपि अग्रे सर्वत्र |)</big>
 
<big><br />
तथा च क्षि + शप्‌ → क्षि + अ → क्षे + अ → क्षय्‌ + अ → क्षय इति अङ्गम्‌</big>
 
<big>तथैव ज्रि → ज्रय, श्वि → श्वय, स्मि → स्मय, श्रि → श्रय</big>
<u>भ्वादिगणे अङ्गस्य गुणकार्यम्‌</u>
 
 
'''१. <u>अजन्तधातवः</u>''' (भ्वादौ सप्ततिः [७०] अजन्तधातवः सन्ति)
 
*
अजन्तधातूनां गुणकार्यं भवति अनेन सूत्रेण – '''सार्वधातुकार्धधातुकयोः''' | इदं सूत्रम्‌ अङ्गस्य अन्तिमे स्वरे कार्यं करोति—यदि सः अन्तिमः स्वरः इक्‌ प्रत्याहारे स्यात्‌ | इक्‌-प्रत्याहारः नाम इ, उ, ऋ, ऌ | यत्र धात्वन्ते इ, ई, उ, ऊ, ऋ, ॠ च अस्ति, तत्र शप्‌-विकरणप्रत्ययस्य कारणेन स्वरस्य गुणः भवति | शप्‌ शित्‌ अपि अस्ति, पित्‌ अपि अस्ति, अतः तस्मिन्‌ परे गुणः भवति | अनन्तरं यतोहि नूतनस्य गुण-स्वरस्य परं स्वरः अस्ति (शपः अकारः), अतः '''एचोऽयवायावः''' इत्यस्य प्रसक्तिः अस्ति | ए-स्थाने अय्‌, ऐ-स्थाने आय्‌, ओ-स्थाने अव्‌, औ-स्थाने आव्‌ | तर्हि भ्वादिगणे एतत्‌ सर्वं पश्याम—
* <big><u>ईकारान्ताः धातवः</u> (भ्वादौ ईदृशौ द्वौ धातू स्तः)</big>
 
<big><br />
भ्वादिगणे आकारान्ताः धातवः न सन्ति |
डी + शप्‌ → डी+ अ → डे + अ → डय्‌ + अ → डय इत्यङ्गम्‌ |</big>
 
<big>नी + शप्‌ → नी + अ → ने + अ → नय्‌ + अ → नय इत्यङ्गम्‌ |</big>
* <u>इकारान्ताः धातवः</u> (भ्वादौ ईदृशाः सप्त धातवः सन्ति)
 
 
जि + शप्‌         '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः
 
*
जि + अ‌ '''        सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्तस्य गुणः
* <big><u>उकारान्ताः धातवः</u> (भ्वादौ ईदृशाः १५ धातवः सन्ति)</big>
 
<big><br />
जे + अ '''         एचोऽयवायावः''' इत्यनेन ए-स्थाने अय्‌-आदेशः
ध्रु + शप्‌          '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>ध्रु + अ '''         सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्तस्य गुणः</big>
जय्‌ + अ → जय इति अङ्गम्‌ |
 
<big>ध्रो + अ '''        एचोऽयवायावः''' इत्यनेन "ओ" स्थाने "अव्‌‌" आदेशः</big>
 
<big>ध्रव्‌ + अ → ध्रव इत्यङ्गम्‌</big>
(अत्र बोध्यं यत्‌ शप्‌ निमित्तीकृत्य जि इत्यङ्गम्‌ | 'ति'-निमित्तीकृत्य जय इत्यङ्गम्‌ | तथैव अपि अग्रे सर्वत्र |)
 
<big><br />
तथैव स्रु + शप्‌ → स्रु + अ → स्रो + अ → स्रव् + अ → स्रव इत्यङ्गम्‌</big>
 
<big><br />
तथैव कु → कव, घु → घव, उ → अव, डु → डव, च्यु → च्यव, प्रु → प्रव</big>
 
तथा च क्षि + शप्‌ → क्षि + अ → क्षे + अ → क्षय्‌ + अ → क्षय इति अङ्गम्‌
 
तथैव ज्रि → ज्रय, श्वि → श्वय, स्मि → स्मय, श्रि → श्रय
 
*
* <big><u>ईकारान्ताःऊकारान्ताः धातवः</u> (भ्वादौ ईदृशौईदृशाः द्वौत्रयः धातूधातवः स्तःसन्ति)</big>
 
<big><br />
भू + शप्‌ → भू + अ → भो + अ → भव्‌‍ + अ → भव</big>
 
<big>मू + शप्‌ → मव, पू + शप्‌ → पव</big>
 
डी + शप्‌ → डी+ अ → डे + अ → डय्‌ + अ → डय इत्यङ्गम्‌ |
 
नी + शप्‌ → नी + अ → ने + अ → नय्‌ + अ → नय इत्यङ्गम्‌ |
 
*
* <big><u>उकारान्ताःऋकारान्ताः धातवः</u> (भ्वादौ ईदृशाः १५एकादश धातवः सन्ति)</big>
 
<big>[ऋ‌ इत्यस्य गुणः अर् ]</big>
 
<big><br />
ध्रु + शप्‌          '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः
हृ + शप्‌ '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
ध्रु<big>हृ + अ '''         सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्तस्य गुणः</big>
 
<big>हर्‍ + अ → हर इत्यङ्गम्‌</big>
ध्रो + अ '''        एचोऽयवायावः''' इत्यनेन "ओ" स्थाने "अव्‌‌" आदेशः
 
<big><br />
ध्रव्‌ + अ → ध्रव इत्यङ्गम्‌
तथैव ह्वृ + शप्‌ → ह्वर, गृ → गर, घृ → घर, धृ → धर, स्वृ → स्वर, स्मृ → स्मर</big>
 
 
तथैव स्त्रु + शप्‌ → स्त्रु + अ → स्त्रो + अ → स्त्रव्‌ + अ → स्रव इत्यङ्गम्‌
 
 
तथैव कु → कव, घु → घव, उ → अव, डु → डव, च्यु → च्यव, प्रु → प्रव
 
*
* <big><u>ऊकारान्ताःॠकारान्ताः धातवः</u> (भ्वादौ ईदृशाःईदृशः त्रयःएकः धातवःधातुः सन्तिअस्ति)</big>
 
<big>तॄ + शप्‌ → तॄ + अ → तर् + अ → तर</big>
 
भू + शप्‌ → भू + अ → भो + अ → भव्‌‍ + अ → भव
 
मू + शप्‌ → मव, पू + शप्‌ → पव
 
*
* <big><u>ऋकारान्ताःएजन्ताः धातवः</u> (भ्वादौ ईदृशाः एकादशएकत्रिंशत्‌ धातवः सन्ति)</big>
 
<big><br />
[ऋ‌ इत्यस्य गुणः अर् ]
'एच्‌' इति प्रत्याहारः = ए, ओ, ऐ, औ | येषां धातूनाम्‌ अन्तिमः वर्णः ए, ओ, ऐ, औ च, ते एजन्ताः धातवः | अतः '''सार्वधातुकार्धधातुकयोः''' इत्यस्य प्रसक्तिः नास्ति किल, यतः धात्वन्ते इ,उ, ऋ वा नास्ति | केवलं सन्धिकार्यं भवति अत्र, '''एचोऽयवायावः''' इति कारणतः | एचः स्थाने अय्‌, अव्‌, आय्‌, आव्‌ एते आदेशाः भवन्ति |</big>
 
<big><br />
दे + शप्‌         गुणकार्यं नास्त्येव | '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>दे + अ          सन्धि कार्यं '''एचोऽयवायावः'''</big>
हृ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः
 
<big>दय्‌ + अ → दय इत्यङ्गम्‌</big>
हृ + अ '''         सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्तस्य गुणः
 
<big><br />
हर्‍ + अ → हर इत्यङ्गम्‌
तथैव मे + शप्‌ → मे + अ → मय्‌ + अ → मय; दे → दय, धे → धय, वे → वय</big>
 
<big>दै + शप्‌ → दै + अ → आय्‌ आदेशः → दाय्‌ + अ → दाय</big>
 
<big><br />
तथैव ह्वृ + शप्‌ → ह्वर, गृ → गर, घृ → घर, धृ → धर, स्वृ → स्वर, स्मृ → स्मर
तथैव गै → गाय, प्यै → प्याय, श्यै → श्याय, त्रै → त्राय, जै → जाय, शै → शाय</big>
 
*
* <u>ॠकारान्ताः धातवः</u> (भ्वादौ ईदृशः एकः धातुः अस्ति)
 
तॄ + शप्‌ → तॄ + अ → तर् + अ → तर
 
<big><br />
*
*'''२. <u>एजन्ताः धातवःहलन्तधातवः</u>''' (भ्वादौ ईदृशाः एकत्रिंशत्‌८८० धातवः सन्ति)</big>
 
<big><br />
अत्र इगुपध-धातूनाम्‌ उपधायाम् इक्‌-स्वरस्य गुणः | इक्‌ प्रत्याहारः नाम इ, उ, ऋ, ऌ; इगुपध-धातुः नाम यस्य धातोः उपधायाम्‌ इक्‌-स्वरः अस्ति, सः | स्वरात्‌ तकारस्य योजनेन केवलं ह्रस्वः स्वरः निर्दिष्टः, अतः इत्‌ नाम ह्रस्व-इकारः, उत्‌ नाम ह्रस्व-उकारः, ऋत्‌ नाम ह्रस्व-ऋकारः | इदुपध-धातुः नाम यस्य धातोः उपधायां ह्रस्व-इकारः अस्ति, सः | उदुपध-धातुः नाम यस्य धातोः उपधायां ह्रस्व-उकारः अस्ति, सः | ऋदुपध-धातुः नाम यस्य धातोः उपधायां ह्रस्व-ऋकारः अस्ति, सः |</big>
 
<big><br />
'एच्‌' इति प्रत्याहारः = ए, ओ, ऐ, औ | येषां धातूनाम्‌ अन्तिमः वर्णः ए, ओ, ऐ, औ च, ते एजन्ताः धातवः | अतः '''सार्वधातुकार्धधातुकयोः''' इत्यस्य प्रसक्तिः नास्ति किल, यतः धात्वन्ते इ,उ, ऋ वा नास्ति | केवलं सन्धिकार्यं भवति अत्र, '''एचोऽयवायावः''' इति कारणतः | एचः स्थाने अय्‌, अव्‌, आय्‌, आव्‌ एते आदेशाः भवन्ति |
हलन्तेभ्यः धातुभ्यः '''पुगन्तलघूपधस्य च''' इत्यस्य प्रसक्तिः, यतोहि इदं सूत्रं कार्यं करोति उपधायम्‌, अपि च एषु धातुषु उपाधायां बहुत्र ह्रस्व-इकः स्वराः सन्ति | अत्र अवधेयम्‌ यत्‌ सूत्रानुसारं केवलं लघु इकः गुणः भवति, न तु दीर्घ इकः | सूत्रार्थे तदा गुणः भवति यदा सार्वधातुक-प्रत्ययः आर्धधातुक-प्रत्ययः वा परे अस्ति | शप्‌ तु सार्वधातुक-प्रत्ययः अतः सूत्रस्य प्रसक्तिः | कथम्‌ इदं कार्यं दृश्यते इति अधः पश्याम |</big>
 
 
दे + शप्‌         गुणकार्यं नास्त्येव | '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः
 
*
दे + अ          सन्धि कार्यं '''एचोऽयवायावः'''
* <big><u>इदुपधाः धातवः</u> (भ्वादौ ईदृशाः ४० धातवः सन्ति)</big>
 
<big><br />
दय्‌ + अ → दय इत्यङ्गम्‌
टिक्‌ + शप्‌ '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>टिक्‌ + अ '''         पुगन्तलघूपधस्य च''' इत्यनेन उपधायां इक्‌-स्वरस्य गुणः</big>
 
<big>टेक्‌ + अ → टेक इत्यङ्गम्‌</big>
तथैव मे + शप्‌ → मे + अ → मय्‌ + अ → मय; दे → दय, धे → धय, वे → वय
 
<big><br />
दै + शप्‌ → दै + अ → आय्‌ आदेशः → दाय्‌ + अ → दाय
तथैव इट्‌ + शप्‌ → एट; पिठ्‌ → पेठ, चित्‌ → चेत, निश्‌ → नेश इत्यादीनि अङ्गानि निष्पन्नानि</big>
 
 
*
तथैव गै → गाय, प्यै → पाय, श्यै → श्याय, त्रै → त्राय, जै → जाय, शै → शाय
* <big><u>उदुपधाः</u> (भ्वादौ ईदृशाः ६४ धातवः सन्ति)</big>
 
<big><br />
शुच्‌ + शप्‌          '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>शुच्‌ + अ '''         पुगन्तलघूपधस्य च''' इत्यनेन उपधायां इक्‌-स्वरस्य गुणः</big>
'''२. <u>हलन्तधातवः</u>''' (भ्वादौ ईदृशाः ८८० धातवः सन्ति)
 
<big>शोच्‌ + अ → शोच इत्यङ्गम्‌</big>
 
<big><br />
अत्र इगुपध-धातूनाम्‌ उपधायाम् इक्‌-स्वरस्य गुणः | इक्‌ प्रत्याहारः नाम इ, उ, ऋ, ऌ; इगुपध-धातुः नाम यस्य धातोः उपधायाम्‌ इक्‌-स्वरः अस्ति, सः | स्वरात्‌ तकारस्य योजनेन केवलं ह्रस्वः स्वरः निर्दिष्टः, अतः इत्‌ नाम ह्रस्व-इकारः, उत्‌ नाम ह्रस्व-उकारः, ऋत्‌ नाम ह्रस्व-ऋकारः | इदुपध-धातुः नाम यस्य धातोः उपधायां ह्रस्व-इकारः अस्ति, सः | उदुपध-धातुः नाम यस्य धातोः उपधायां ह्रस्व-उकारः अस्ति, सः | ऋदुपध-धातुः नाम यस्य धातोः उपधायां ह्रस्व-ऋकारः अस्ति, सः |
तथैव कुज्‌ + शप्‌ → कोज; लुट्‌ → लोट, मुद्‌ → मोद, शुभ्‌ → शोभ इत्यादीनि अङ्गानि निष्पन्नानि</big>
 
 
हलन्तेभ्यः धातुभ्यः '''पुगन्तलघूपधस्य च''' इत्यस्य प्रसक्तिः, यतोहि इदं सूत्रं कार्यं करोति उपधायम्‌, अपि च एषु धातुषु उपाधायां बहुत्र ह्रस्व-इकः स्वराः सन्ति | अत्र अवधेयम्‌ यत्‌ सूत्रानुसारं केवलं लघु इकः गुणः भवति, न तु दीर्घ इकः | सूत्रार्थे तदा गुणः भवति यदा सार्वधातुक-प्रत्ययः आर्धधातुक-प्रत्ययः वा परे अस्ति | शप्‌ तु सार्वधातुक-प्रत्ययः अतः सूत्रस्य प्रसक्तिः | कथम्‌ इदं कार्यं दृश्यते इति अधः पश्याम |
 
*
* <big><u>इदुपधाः धातवःऋदुपधाः</u> (भ्वादौ ईदृशाः ४०२० धातवः सन्ति)</big>
 
<big>[ऋ‌ इत्यस्य गुणः अर्]</big>
 
<big><br />
टिक्‌ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः
गृज्‌ + शप्‌ '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
टिक्‌<big>गृज्‌ + अ‌ '''         पुगन्तलघूपधस्य च''' इत्यनेन उपधायां इक्‌-स्वरस्य गुणः</big>
 
टेक्‌<big>गर्ज्‌ + अ → टेकगर्ज इत्यङ्गम्‌</big>
 
<big><br />
तथैव कृष्‌ + शप्‌ → कर्ष; हृष्‌ → हर्ष, सृप्‌ → सर्प, मृष्‌ → मर्ष इत्यादीनि अङ्गानि निष्पन्नानि</big>
 
तथैव इट्‌ + शप्‌ → एट; पिठ्‌ → पेठ, चित्‌ → चेत, निश्‌ → नेश इत्यादीनि अङ्गानि निष्पन्नानि
 
*
* <u>उदुपधाः</u> (भ्वादौ ईदृशाः ६४ धातवः सन्ति)
 
 
शुच्‌ + शप्‌          '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः
 
शुच्‌ + अ '''         पुगन्तलघूपधस्य च''' इत्यनेन उपधायां इक्‌-स्वरस्य गुणः
 
शोच्‌ + अ → शोच इत्यङ्गम्‌
 
 
तथैव कुज्‌ + शप्‌ → कोज; लुट्‌ → लोट, मुद्‌ → मोद, शुभ्‌ → शोभ इत्यादीनि अङ्गानि निष्पन्नानि
 
*
* <big><u>ऋदुपधाःअदुपधाः</u> (भ्वादौ ईदृशाः २०२३६ धातवः सन्ति)</big>
 
<big>[अत्र ह्रस्व अकारः उपधायाम्‌ अस्ति; अकारस्य गुण-विकृतिः न भवति एव, अतः किमपि अङ्गकार्यं नास्ति |]</big>
[ऋ‌ इत्यस्य गुणः अर्]
 
<big>लज्‌ + शप्‌ '''लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>लज्‌ + अ → लज इत्यङ्गम्‌</big>
गृज्‌ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः
 
<big><br />
गृज्‌ + अ‌ '''         पुगन्तलघूपधस्य च''' इत्यनेन उपधायां इक्‌-स्वरस्य गुणः
तथैव अक्‌ + शप्‌ → अक; नट्‌ → नट, यत्‌ → यत, वद्‌ → वद इत्यादीनि अङ्गानि निष्पन्नानि</big>
 
गर्ज्‌ + अ → गर्ज इत्यङ्गम्‌
 
 
तथैव कृष्‌ + शप्‌ → कर्ष; हृष्‌ → हर्ष, सृप्‌ → सर्प, मृष्‌ → मर्ष इत्यादीनि अङ्गानि निष्पन्नानि
 
*
* <big><u>अदुपधाःशेषाः</u> (भ्वादौ ईदृशाः २३६५१६ धातवः सन्ति)</big>
 
<big>[अत्र ह्रस्वउपधायां अकारःइकः उपधायाम्‌स्वरः अस्ति; अकारस्य गुण-विकृतिः न भवति एवनास्ति, अतः किमपि अङ्गकार्यं नास्ति |]</big>
 
लज्‌<big>सेक्‌ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
लज्‌ + अ → लज इत्यङ्गम्‌
 
 
तथैव अक्‌ + शप्‌ → अक; नट्‌ → नट, यत्‌ → यत, वद्‌ → वद इत्यादीनि अङ्गानि निष्पन्नानि
 
*
* <u>शेषाः</u> (भ्वादौ ईदृशाः ५१६ धातवः सन्ति)
 
<big>सेक्‌ + अ → सेक इत्यङ्गम्‌</big>
[अत्र उपधायां इकः स्वरः नास्ति, अतः किमपि अङ्गकार्यं नास्ति |]
 
<big>तथैव मूर्च्छ्‌ + शप्‌ → मूर्च्छ; मन्थ्‌ → मन्थ, वन्द्‌ → वन्द सूद्‌ → सूद इत्यादीनि अङ्गानि निष्पन्नानि</big>
सेक्‌ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः
 
सेक्‌ + अ → सेक इत्यङ्गम्‌
 
तथैव मूर्च्छ्‌ + शप्‌ → मूर्च्छ; मन्थ्‌ → मन्थ, वन्द्‌ → वन्द सूद्‌ → सूद इत्यादीनि अङ्गानि निष्पन्नानि
 
<big><br />
इति भ्वादिगणे विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, विशेषतः गुणकार्यम्‌ | अन्यानि अङ्गकार्याणि अग्रे वक्ष्यन्ते |</big>
 
<big>Swarup - March 2013 (updated Aug 2016)</big>
इति भ्वादिगणे विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, विशेषतः गुणकार्यम्‌ | अन्यानि अङ्गकार्याणि अग्रे वक्ष्यन्ते |
 
<big>---------------------------------</big>
Swarup - March 2013 (updated Aug 2016)
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
<nowiki>---------------------------------</nowiki>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
 
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
 
 
[https://docsstatic.googlemiraheze.comorg/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjNjNzExNWRmOTc0ODk3MzYsamskritavyakaranamwiki/c/c0/%E0%A5%A8_-_%E0%A4%85%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A5%87_%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A4%83.pdf २ - अङ्गकार्ये गुणः.pdf] (55k) Swarup Bhai, Apr 2, 2018, 12:37 AM v.1
page_and_link_managers, Administrators
5,094

edits