05---sArvadhAtukaprakaraNam-adantam-aGgam/02---aGgakArye-guNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(3 intermediate revisions by 2 users not shown)
Line 1:
{{DISPLAYTITLE:02 - अङ्गकार्ये गुणः‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
Line 82 ⟶ 83:
 
<big>भ्वादिगणे आकारान्ताः धातवः न सन्ति |</big>
 
 
 
* <big><u>इकारान्ताः धातवः</u> (भ्वादौ ईदृशाः सप्त धातवः सन्ति)</big>
Line 101 ⟶ 104:
 
<big>तथैव ज्रि → ज्रय, श्वि → श्वय, स्मि → स्मय, श्रि → श्रय</big>
 
 
 
*
Line 109 ⟶ 114:
 
<big>नी + शप्‌ → नी + अ → ने + अ → नय्‌ + अ → नय इत्यङ्गम्‌ |</big>
 
 
 
*
Line 123 ⟶ 130:
 
<big><br />
तथैव स्त्रुस्रु + शप्‌ → स्त्रुस्रु + अ → स्त्रोस्रो + अ → स्त्रव्‌स्रव् + अ → स्रव इत्यङ्गम्‌</big>
 
<big><br />
तथैव कु → कव, घु → घव, उ → अव, डु → डव, च्यु → च्यव, प्रु → प्रव</big>
 
 
 
*
Line 135 ⟶ 144:
 
<big>मू + शप्‌ → मव, पू + शप्‌ → पव</big>
 
 
 
*
Line 150 ⟶ 161:
<big><br />
तथैव ह्वृ + शप्‌ → ह्वर, गृ → गर, घृ → घर, धृ → धर, स्वृ → स्वर, स्मृ → स्मर</big>
 
 
 
*
Line 155 ⟶ 168:
 
<big>तॄ + शप्‌ → तॄ + अ → तर् + अ → तर</big>
 
 
 
*
Line 175 ⟶ 190:
 
<big><br />
तथैव गै → गाय, प्यै → पायप्याय, श्यै → श्याय, त्रै → त्राय, जै → जाय, शै → शाय</big>
 
 
 
<big><br />
Line 185 ⟶ 202:
<big><br />
हलन्तेभ्यः धातुभ्यः '''पुगन्तलघूपधस्य च''' इत्यस्य प्रसक्तिः, यतोहि इदं सूत्रं कार्यं करोति उपधायम्‌, अपि च एषु धातुषु उपाधायां बहुत्र ह्रस्व-इकः स्वराः सन्ति | अत्र अवधेयम्‌ यत्‌ सूत्रानुसारं केवलं लघु इकः गुणः भवति, न तु दीर्घ इकः | सूत्रार्थे तदा गुणः भवति यदा सार्वधातुक-प्रत्ययः आर्धधातुक-प्रत्ययः वा परे अस्ति | शप्‌ तु सार्वधातुक-प्रत्ययः अतः सूत्रस्य प्रसक्तिः | कथम्‌ इदं कार्यं दृश्यते इति अधः पश्याम |</big>
 
 
 
*
Line 198 ⟶ 217:
<big><br />
तथैव इट्‌ + शप्‌ → एट; पिठ्‌ → पेठ, चित्‌ → चेत, निश्‌ → नेश इत्यादीनि अङ्गानि निष्पन्नानि</big>
 
 
*
Line 211 ⟶ 231:
<big><br />
तथैव कुज्‌ + शप्‌ → कोज; लुट्‌ → लोट, मुद्‌ → मोद, शुभ्‌ → शोभ इत्यादीनि अङ्गानि निष्पन्नानि</big>
 
 
 
*
Line 226 ⟶ 248:
<big><br />
तथैव कृष्‌ + शप्‌ → कर्ष; हृष्‌ → हर्ष, सृप्‌ → सर्प, मृष्‌ → मर्ष इत्यादीनि अङ्गानि निष्पन्नानि</big>
 
 
 
*
Line 238 ⟶ 262:
<big><br />
तथैव अक्‌ + शप्‌ → अक; नट्‌ → नट, यत्‌ → यत, वद्‌ → वद इत्यादीनि अङ्गानि निष्पन्नानि</big>
 
 
 
*
Line 249 ⟶ 275:
 
<big>तथैव मूर्च्छ्‌ + शप्‌ → मूर्च्छ; मन्थ्‌ → मन्थ, वन्द्‌ → वन्द सूद्‌ → सूद इत्यादीनि अङ्गानि निष्पन्नानि</big>
 
 
 
<big><br />
page_and_link_managers, Administrators
5,094

edits