05---sArvadhAtukaprakaraNam-adantam-aGgam/02---aGgakArye-guNaH: Difference between revisions

no edit summary
No edit summary
No edit summary
Line 142:
 
<big><br />
हृ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>हृ + अ '''         सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्तस्य गुणः</big>
Line 190:
 
<big><br />
टिक्‌ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>टिक्‌ + अ '''         पुगन्तलघूपधस्य च''' इत्यनेन उपधायां इक्‌-स्वरस्य गुणः</big>
Line 218:
 
<big><br />
गृज्‌ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>गृज्‌ + अ‌ '''         पुगन्तलघूपधस्य च''' इत्यनेन उपधायां इक्‌-स्वरस्य गुणः</big>
Line 232:
<big>[अत्र ह्रस्व अकारः उपधायाम्‌ अस्ति; अकारस्य गुण-विकृतिः न भवति एव, अतः किमपि अङ्गकार्यं नास्ति |]</big>
 
<big>लज्‌ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>लज्‌ + अ → लज इत्यङ्गम्‌</big>
Line 244:
<big>[अत्र उपधायां इकः स्वरः नास्ति, अतः किमपि अङ्गकार्यं नास्ति |]</big>
 
<big>सेक्‌ + शप्‌ '''        लशक्वतद्धिते''' इत्यनेन शकार-लोपः, '''हलन्त्यम्'''‌ इत्यनेन पकार-लोपः</big>
 
<big>सेक्‌ + अ → सेक इत्यङ्गम्‌</big>