06A---sArvadhAtukaprakaraNaM-kRutsu/05---divAdigaNe-shatrantaprAtipadikanirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(5 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 05 - दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>ध्वनिमुद्रणानि</big>
Line 214 ⟶ 215:
 
 
<big>'''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्‌-संज्ञा नास्ति, तेषां उपधायां नकारः अस्ति चेत्‌, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत्‌ इत्‌ अस्ति येषाम्‌ ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम्‌ अनिदिताम्‌ | क्‌ च ङ्‌ च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्‌, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन्‌ क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्‌, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तं, अनेकपदमिदं सूत्रम्‌ | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात्‌ '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्‌— '''अनिदितां हलः अङ्गस्य उपधायाउपधायाः न लोपः क्ङिति''' |</big>
 
 
Line 265 ⟶ 266:
 
 
<big>प्रश्नः उदेति-- यदि वदिँ-धातौ नकारादेशः भवति एव, तर्हि किमर्थं वन्द्‌ मूलधातुः न स्यात्‌ ? तथैव यदि लबि मकारः आयाति एव, तर्हि किमर्थं लम्ब्‌ इत्येव मूलधातुः न स्यात्‌ ? उत्तरम्‌ अस्ति यत्‌ तत्र कतिचन कार्याणि सन्ति | यथा '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) इत्यनेन यः धातुः इदित्‌ नास्ति, तस्य धातोः उपधायां स्थितस्य नकारस्य लोपः स्यात्‌ किति ङिति परे | परन्तु इदित्‌ चेत्‌ अस्माभिः यः नकारः आनीतः, तस्य नकारस्य लोपः कस्यामपि दशायां न भवति | साक्षात्‌ आरम्भतः नकारः अस्ति चेत्‌, तस्य लोपः किति ङिति च भवति | यथा बन्ध-धातौ नकारः उपस्थितः मूलधातौ, अतः किति ङिति परे नकारलोपः | ल्युटि "बन्धनं" (नकारः उपस्थितः यतोहि ल्युट्‌ प्रत्ययः कित्‌ अपि नास्ति, ङित्‌ अपि नास्ति); परन्तु क्तान्तरूपं "बद्ध" (नकारलोपः यतोहि क्त प्रत्ययः कित्‌ अस्ति) | लबि धातोः '''इदितो नुम्‌ धातोः''' इत्यनेन नुम्‌ आगमः → लम्ब्‌ | अस्य नकारस्य लोपः किति ङिति न भवति— यथा क्तान्तरूपं लम्बितः |</big>
 
 
Line 299 ⟶ 300:
<big>ग्रह्‌ (क्र्यादौ) → गृह्णाति                                                                       गृहीतः</big>
 
<big>ज्या (क्र्यादौ) → जिनाति [वृद्धः, जीर्णः भवति]                                            जीनः</big>
 
<big>वेञ्‌* (भ्वादौ) → वयति/ते [to weave, braid, sew]                                उतः</big>
Line 313 ⟶ 314:
<big>प्रच्छ्‌ (तुदादौ) → पृच्छति                                                                    पृष्टः</big>
 
<big>भ्रस्ज्‌ (तुदादौ) → भृज्जति [to fry, parch, roast]                                     भृष्टः</big>
 
 
Line 388 ⟶ 389:
<big>सिव्‌ + श्यन्‌ → '''हलि च,''' इक्‌-वर्णः दीर्घः → सिव्‌ + य → सीव्य → सीव्य + शतृ → '''अतो गुणे''', पररूपादेशः → सीव्यत्‌</big>
 
<big>स्त्रिव्‌स्रिव् + श्यन्‌ → '''हलि च,''' इक्‌-वर्णः दीर्घः → स्त्रीव्‌ + य → स्त्रीव्यस्रीव्यस्त्रीव्यस्रीव्य + शतृ → '''अतो गुणे''', पररूपादेशः → स्त्रीव्यत्‌स्रीव्यत्‌</big>
 
<big>ष्ठिव्‌ + श्यन्‌ → '''हलि च,''' इक्‌-वर्णः दीर्घः → ष्ठीव्‌ + य → ष्ठीव्य → ष्ठीव्य + शतृ → '''अतो गुणे''', पररूपादेशः → ष्ठीव्यत्‌</big>
page_and_link_managers, Administrators
5,097

edits