06A---sArvadhAtukaprakaraNaM-kRutsu/05---divAdigaNe-shatrantaprAtipadikanirmANam: Difference between revisions

no edit summary
m (Protected "05 - दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
No edit summary
Line 389:
<big>सिव्‌ + श्यन्‌ → '''हलि च,''' इक्‌-वर्णः दीर्घः → सिव्‌ + य → सीव्य → सीव्य + शतृ → '''अतो गुणे''', पररूपादेशः → सीव्यत्‌</big>
 
<big>स्त्रिव्‌स्रिव् + श्यन्‌ → '''हलि च,''' इक्‌-वर्णः दीर्घः → स्त्रीव्‌ + य → स्त्रीव्यस्रीव्यस्त्रीव्यस्रीव्य + शतृ → '''अतो गुणे''', पररूपादेशः → स्त्रीव्यत्‌स्रीव्यत्‌</big>
 
<big>ष्ठिव्‌ + श्यन्‌ → '''हलि च,''' इक्‌-वर्णः दीर्घः → ष्ठीव्‌ + य → ष्ठीव्य → ष्ठीव्य + शतृ → '''अतो गुणे''', पररूपादेशः → ष्ठीव्यत्‌</big>
page_and_link_managers, Administrators
5,162

edits