06A---sArvadhAtukaprakaraNaM-kRutsu/06---tudAdigaNe-shatrantaprAtipadikanirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(4 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 06 - तुदादिगणे शत्रन्तप्रातिपदिकनिर्माणम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
Line 50 ⟶ 51:
<big>१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | तुदादौ तुद्‌ + श + ति → तुदति | तुद्‌ + श + शतृ → तुदत्‌ | '''क्क्ङिति च''' (१.१.५) |</big>
 
<big>२) अनिदित्‌-धातूनाम्‌ उपधायां न्‌-लोपः | येषां हलन्तधातूनाम्‌ इत्‌-संज्ञकः ह्रस्वः इकारः नास्ति, तेषां धातूनाम्‌ उपधायां नकारः अस्ति चेत्‌, तस्य लोपो भवति | तृम्फ्‌ + श + ति‌ → न्‌-लोपः | तृम्फ्‌ + श + शतृ → न्‌-लोपः | '''अनिदितां हल उपधायाउपधायाः क्ङिति''' (६.४.२४) | परन्तु तुदादितणे विशिष्ट-वार्तिकेन एषां पुनः नुमागमः आनीयते | '''शे तृम्फादीनां नुम्वाच्यः''' | तृम्फ्‌ + श + ति‌ → न्‌-लोपः → तृफ्‌ + अ + ति → नुम्‌-आगमः → तृम्फ्‌ + अ + ति‌ → तृम्फति |</big>
 
<big>३) सम्प्रसारणिनां धातूनाम्‌ सम्प्रसारणम्‌ | यण्‌-स्थाने इक्‌-आदेशः (यण्‌-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्रश्च्‌ + श + ति → वृश्चति | व्रश्च्‌ + श + शतृ → वृश्चत्‌ | '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (३.१.१३) |</big>
Line 382 ⟶ 383:
 
<big>'''छे च''' (६.१.७३) = छकारे परे, ह्रस्वस्वरस्य तुक्‌ आगमः भवति | छे सप्तम्यन्तं, च अव्ययपदम्‌, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहितसूत्रम्‌— '''ह्रस्वस्य तुक्‌ छे च संहितायाम्''' |</big>
 
 
<big>अत्र इछ्‌ इति स्थितिः | इछ्‌ इत्यस्मिन्‌ 'इ' ह्रस्वस्वरः, अपि च छकारः परे अस्ति | अतः तुक्‌-आगमः भवति— किन्तु कुत्र ? प्रथमप्रश्नः अस्ति यत्‌ अयं तुगागमः कस्य आगमः ? ह्रस्वस्वरस्य इति सूत्रेण उक्तम्‌ | तदा इकारात्‌ प्राक्‌ अथवा परे इति जिज्ञासायां सत्याम्‌, अग्रिमं सूत्रम्‌ उत्तरं ददाति |</big>
 
 
 
Line 516 ⟶ 519:
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>
 
 
page_and_link_managers, Administrators
5,094

edits