06A---sArvadhAtukaprakaraNaM-kRutsu/07---shatrantAnAM-subantanirmANam: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(6 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 07 - शत्रन्तानां सुबन्तनिर्माणम्‌}}
{| class="wikitable mw-collapsible mw-collapsed"
!<big>'''ध्वनिमुद्रणानि'''</big>
Line 98 ⟶ 99:
 
<big>शत्रन्तानां कृते षट्‌ नुम्‌-विधायक-सूत्राणि—</big>
 
 
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति | अनुवृत्ति-सहितसूत्रम्‌— '''सर्वनामस्थाने अधातोः उगिदचां अङ्गानां नुम्‌''' |</big>
 
 
 
Line 261 ⟶ 264:
 
 
<big>'''स्वादिष्वसर्वनामस्थाने''' (१.४.१७) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य पद-संज्ञा भवति | '''यचि भम्‌''' (१.४.१८) इत्यनेन यस्मात्‌ प्रकृतिरूपात्‌ अजादि-प्रत्ययो वा यकारादि-प्रत्ययो वा विहितः सः भसंज्ञकः, अतः फलितार्थे यस्मात्‌ यादि-भिन्न-हलादि-प्रत्ययः विहितः सः पद-संज्ञकः | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके | '''स्वौजसमौट्''' (४.१.२) इत्यस्मात्‌ आरभ्य '''उरः प्रभृतिभ्यः कप्‌''' (५.४.१५१) पर्यन्तम्‌ इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते | न सर्वनामस्थानम्‌, असर्वनामस्थानम्, नञ्तत्पुरुषः, तस्मिन्‌ असर्वनामस्थाने | स्वादिषु सप्तम्यन्तम्‌, असर्वनामस्थाने सप्तम्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यस्मात्‌ '''पदम्‌''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वादिषु असर्वनामस्थाने''' '''पदम्‌''' | '''यचि भम्‌''' (१.४.१८) इत्यनेन अजादि-प्रत्ययाः यकारादि-प्रत्ययाः भसंज्ञकाः, अतः फलितार्थे यादि-भिन्न-हलादि-प्रत्ययाः पद-संज्ञकाः | इयं पदसंज्ञा केवलं व्याकरणक्षेत्रे न तु लोके |</big>
 
 
Line 383 ⟶ 387:
 
<big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमः भवति | श्यप्‌ च श्यन्‌ च तयोरितरेतरद्वन्द्वः शप्श्यनौ, तयोः शप्शनोः | शप्श्यनोः षष्ठ्यन्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्‌ | '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इत्यस्मात्‌ '''आत्‌''', '''शीनद्योः''', '''नुम्‌;''' '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात्‌ '''शतुः''' इत्येषाम्‌ अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''शप्श्यनोः आत्‌ शतुः अङ्गस्य नित्यं नुम्‌ शीनद्योः''' | नदी-संज्ञा नाम ङीप्‌, ङीष्‌, ङीन्‌ एते स्त्री-प्रत्ययाः |</big>
 
 
<big>'''जश्शसोः शिः''' (७.१.२०) = नपुंसकात्‌ अङ्गात्‌ जस्‌, शस्‌ इत्यनयोः स्थाने शि-आदेशो भवति | जश्च शश्च तयोरितरेतरद्वन्द्वः जश्श्सौ, तयोः जश्शसोः | जश्शसोः षष्ठ्यन्तम्‌, शिः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ जश्शसोः शिः''' |</big>
 
 
<big>'''शि सर्वनामस्थानम्‌''' (१.१.४२) = शि इति आदेशस्य सर्वनामस्थानसंज्ञा भवति | शि लुप्तप्रथमान्तम्‌, सर्वनामस्थानम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्— '''शि सर्वनामस्थानम्‌''' |</big>
 
 
 
Line 467 ⟶ 474:
<big>---------------------------------</big>
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].</big>