06A---sArvadhAtukaprakaraNaM-kRutsu/07---shatrantAnAM-subantanirmANam: Difference between revisions

Incorporated reviewer comments
(Incorporated reviewer comments)
(Incorporated reviewer comments)
Line 98:
 
<big>शत्रन्तानां कृते षट्‌ नुम्‌-विधायक-सूत्राणि—</big>
 
 
<big>'''उगिदचां सर्वनामस्थानेऽधातोः''' (७.१.७०) = सर्वनामस्थानसंज्ञक-प्रत्यये परे धातुभिन्न-उगितः नुमागमो भवति | अनुवृत्ति-सहितसूत्रम्‌— '''सर्वनामस्थाने अधातोः उगिदचां अङ्गानां नुम्‌''' |</big>
 
 
 
Line 383 ⟶ 385:
 
<big>'''शप्‌श्यनोर्नित्यम्‌''' (७.१.८१) = शी-प्रत्ययः वा नदी-प्रत्ययः परे अस्ति चेत्‌, शप्श्यन्‌-प्रत्यययोः अवर्णात्‌ अङ्गात्‌ शत्रन्ताङ्गस्य नित्यं नुम्‌ आगमः भवति | श्यप्‌ च श्यन्‌ च तयोरितरेतरद्वन्द्वः शप्श्यनौ, तयोः शप्शनोः | शप्श्यनोः षष्ठ्यन्तं, नित्यं क्रियाविशेषणं द्वितीयान्तम्‌ | '''आच्छीनद्योर्नुम्‌''' (७.१.८०) इत्यस्मात्‌ '''आत्‌''', '''शीनद्योः''', '''नुम्‌;''' '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यस्मात्‌ '''शतुः''' इत्येषाम्‌ अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''शप्श्यनोः आत्‌ शतुः अङ्गस्य नित्यं नुम्‌ शीनद्योः''' | नदी-संज्ञा नाम ङीप्‌, ङीष्‌, ङीन्‌ एते स्त्री-प्रत्ययाः |</big>
 
 
<big>'''जश्शसोः शिः''' (७.१.२०) = नपुंसकात्‌ अङ्गात्‌ जस्‌, शस्‌ इत्यनयोः स्थाने शि-आदेशो भवति | जश्च शश्च तयोरितरेतरद्वन्द्वः जश्श्सौ, तयोः जश्शसोः | जश्शसोः षष्ठ्यन्तम्‌, शिः प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितं सूत्रम्‌— '''नपुंसकात्‌ अङ्गात्‌ जश्शसोः शिः''' |</big>
teachers
281

edits