08 - वर्गस्य ध्वनिमुद्रणानि: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(6 intermediate revisions by the same user not shown)
Line 1:
<big>अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः | </big>
[[पाणिनीय-व्याकरणम्‌— नवीना दृष्टिः|Main Page]]
 
अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः |
 
1) प्रथमवर्गे सार्वधातुकप्रकरणम्‌ अधीतम्‌ (July 2012- Dec 2103) | अयं वर्गः अधुना समाप्तः |
 
<font size="4">अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः | </font><font size="4">अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः | </font>- [[01 - ध्वनिमुद्राणां विषयाः|वषयानुक्रमिक-ध्वनिमुद्रणानिअत्र]]
 
<big>1) प्रथमवर्गे सार्वधातुकप्रकरणम्‌ अधीतम्‌ (July 2012- Dec 2103) | अयं वर्गः अधुना समाप्तः |</big>
<font size="4">अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः | </font><font size="4">अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः | </font>2) द्वितीयवर्गः (आरब्धः May 2014 - अधुना अपि प्रवर्तमानः) | व्याकरणसम्बद्धं समग्रं चिन्तनम्‌ | अष्टाध्यायी समग्रदृष्टिः, सूत्राणां बलाबलं, शत्रन्तप्रकरणं, धातुपाठे हल्‌-सन्धिः च | अस्मिन्‌ वर्गे सार्वधातुकप्रकरणं परिसमाप्य आर्धधातुकप्रकरणम्‌ आरप्स्यते |
 
<big>- [[01 - ध्वनिमुद्राणां विषयाः|वषयानुक्रमिक-ध्वनिमुद्रणानिअत्र]]</big>
- [[02 - पाणिनीयः पाठः ।। - ध्वनिमुद्रणानि|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]
 
<font size="4">अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः | </font><font size="4">अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः | </fontbig>2) द्वितीयवर्गः (आरब्धः May 2014 - अधुना अपि प्रवर्तमानः) | व्याकरणसम्बद्धं समग्रं चिन्तनम्‌ | अष्टाध्यायी समग्रदृष्टिः, सूत्राणां बलाबलं, शत्रन्तप्रकरणं, धातुपाठे हल्‌-सन्धिः च | अस्मिन्‌ वर्गे सार्वधातुकप्रकरणं परिसमाप्य आर्धधातुकप्रकरणम्‌ आरप्स्यते |</big>
<font size="4">अत्र अस्माकं पाणिनीयव्याकरण-पाठस्य दूरवाणी-वर्गस्य ध्वनिमुद्रणानि लभ्यन्ते | त्रयः वर्गाः अन्तर्भूताः | ये जनाः नूतनाः सन्ति, ते प्रायः तृतीयवर्गस्य ध्वनिमुद्रणानि शृणुयुः | </font>3) तृतीयवर्गः (आरब्धः Sept 2014 - अधुना अपि प्रवर्तमानः) | सार्वधातुकप्रकरणं सम्प्रति पठ्यमानम्‌ |
 
<big>- [[0302 - पाणिनीयः पाठः 2014 (I)।। - ध्वनिमुद्रणानि|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]</big>
 
<big>3) तृतीयवर्गः (आरब्धः Sept 2014 - अधुना अपि प्रवर्तमानः) | सार्वधातुकप्रकरणं सम्प्रति पठ्यमानम्‌ |</big>
4) चतुर्थवर्गः (आरब्धः Sept 2015 - अधुना अपि प्रवर्तमानः) | अयं वर्गः नूतनः; पुनः आरम्भतः सर्वं क्रियमाणम्‌ अस्ति | ये जनाः नूतनाः सन्ति, ते अस्य वर्गस्य ध्वनिमुद्रणानि शृणुयुः |
 
<big>- [[0403 - पाणिनीयः पाठः 20152014 (I) - ध्वनिमुद्रणानि|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]</big>
 
<big>4) चतुर्थवर्गः (आरब्धः Sept 2015 - अधुना अपि प्रवर्तमानः) | अयं वर्गः नूतनः; पुनः आरम्भतः सर्वं क्रियमाणम्‌ अस्ति | ये जनाः नूतनाः सन्ति, ते अस्य वर्गस्य ध्वनिमुद्रणानि शृणुयुः |</big>
5) पञ्चमवर्गसमूहः (Jan - March 2018) - अस्मिन्‌ जालपुटे ये वर्गाः अभवन्‌ जान्वरी - मार्च २०१८, तेषां सर्वेषां चिन्तनवर्गाणां ध्वनिमुद्रणानि अत्र प्राप्यन्ते | न्यायवर्गाः, सन्धिवर्गाः, पाणिनीयव्याकरणवर्गाश्च तेषां ध्वनिमुद्रणानि अस्मिन्‌ पुटे विषयम्‌ अनुसृत्य एकत्र स्थापितानि |  
 
<big>- [[0504 - सामूहिक-चिन्तनम्पाणिनीयः पाठः 2015 Jan-March 2018ध्वनिमुद्रणानि|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]</big>
 
6<big>5) षष्ठवर्गसमूहःपञ्चमवर्गसमूहः (आरब्धः Jan 2019- March 2018) - पाणिनीयव्याकरणवर्गाःअस्मिन्‌ जालपुटे ये वर्गाः अभवन्‌ जान्वरी - मार्च २०१८, तेषां सर्वेषां चिन्तनवर्गाणां ध्वनिमुद्रणानि अत्र प्राप्यन्ते | न्यायवर्गाः, सन्धिवर्गाः, पाणिनीयव्याकरणवर्गाश्च तेषां ध्वनिमुद्रणानि अस्मिन्‌ पुटे विषयम्‌ अनुसृत्य एकत्र स्थापितानि |  </big>
 
<big>- [[0605 - पाणिनीयसामूहिक-न्याय-सन्धि-चचिन्तनम् Jan-वर्गाःMarch 20192018|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]</big>
 
<big>6) षष्ठवर्गसमूहः (आरब्धः Jan 2019) - पाणिनीयव्याकरणवर्गाः, न्यायवर्गाः, सन्धिवर्गाः च तेषां ध्वनिमुद्रणानि अस्मिन्‌ पुटे विषयम्‌ अनुसृत्य एकत्र स्थापितानि |  </big>
7) पाणिनीयव्याकरणम्‌ - विश्वभारती - वङ्गीयभाषा
 
<big>- [[0706 - पाणिनीयव्याकरणम्‌ पाणिनीय- विश्वभारती न्याय-सन्धि-च-वर्गाः वङ्गीयभाषा2019|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]</big>
 
8<big>7) पाणिनीयव्याकरणम्‌ 2020- विश्वभारती - वङ्गीयभाषा</big>
 
<big>- [[0807 - पाणिनीयव्याकरणम्‌ Jan- विश्वभारती - 2020वङ्गीयभाषा|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]</big>
 
7<big>8) पाणिनीयव्याकरणम्‌ - विश्वभारती - वङ्गीयभाषा2020</big>
9) समासः पाणिनेः मुखात्‌
 
<big>- [[0908 - समासःपाणिनीयव्याकरणम्‌ पाणिनि-द्वाराJan 2020|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]</big>
 
<big>9) समासः पाणिनेः मुखात्‌</big>
10) कारकम्‌ - शास्त्रीयबोधः
 
<big>- [[1009 - कारकम्‌समासः पाणिनि- शास्त्रीयबोधःद्वारा|ध्वनिमुद्रणानिकरपत्राणि च अत्र]] </big>
 
<big>10) कारकम्‌ - शास्त्रीयबोधः</big>
11 - पाणिनीयव्याकरणम् Sept 2020
 
<big>- [[1110 - पाणिनीयव्याकरणम्कारकम्‌ Sept- 2020शास्त्रीयबोधः|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]</big>
 
<big>11 - पाणिनीयव्याकरणम् Sept 2020</big>
<nowiki>------------------------------------------------------------------------------------------------------</nowiki>
 
<big>- [[0211 - पाणिनीयःपाणिनीयव्याकरणम् पाठःSept ।। - ध्वनिमुद्रणानि2020|ध्वनिमुद्रणानिकरपत्राणि च अत्र]]</big>
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
 
<nowikibig>------------------------------------------------------------------------------------------------------</nowikibig>
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here]].
 
<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>
To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].
 
<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [[16 - जालस्थानस्य समाचारः|click here]].</big>
Subpages (11): 01 - [[01 - ध्वनिमुद्राणां विषयाः|ध्वनिमुद्राणां विषयाः]] 02 - [[02 - पाणिनीयः पाठः ।। - ध्वनिमुद्रणानि|पाणिनीयः पाठः II - ध्वनिमुद्रणानि]] 03 - [[03 - पाणिनीयः पाठः 2014 (I) - ध्वनिमुद्रणानि|पाणिनीयः पाठः 2014 (I) - ध्वनिमुद्रणानि]] 04 - [[04 - पाणिनीयः पाठः 2015 - ध्वनिमुद्रणानि|पाणिनीयः पाठः 2015 - ध्वनिमुद्रणानि]] 05 - [[05 - सामूहिक-चिन्तनम् Jan-March 2018|सामूहिक-चिन्तनम् Jan-March 2018]] 06 - [[06 - पाणिनीय-न्याय-सन्धि-च-वर्गाः 2019|पाणिनीय-न्याय-सन्धि-च-वर्गाः 2019]] 07 - [[07 - पाणिनीयव्याकरणम्‌ - विश्वभारती - वङ्गीयभाषा|पाणिनीयव्याकरणम्‌ - विश्वभारती - वङ्गीयभाषा]] 08 - [[08 - पाणिनीयव्याकरणम्‌ Jan 2020|पाणिनीयव्याकरणम्‌ Jan 2020]] 09 - [[09 - समासः पाणिनि-द्वारा|समासः पाणिनि-द्वारा]] 10 - [[10 - कारकम्‌ - शास्त्रीयबोधः|कारकम्‌ - शास्त्रीयबोधः]] 11 - [[11 - पाणिनीयव्याकरणम् Sept 2020|पाणिनीयव्याकरणम् Sept 2020]]
 
<big>To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com| <dinbandhu@sprynet.com>]].</big>
 
<big>Subpages (11): 01 - [[01 - ध्वनिमुद्राणां विषयाः|ध्वनिमुद्राणां विषयाः]] 02 - [[02 - पाणिनीयः पाठः ।। - ध्वनिमुद्रणानि|पाणिनीयः पाठः II - ध्वनिमुद्रणानि]] 03 - [[03 - पाणिनीयः पाठः 2014 (I) - ध्वनिमुद्रणानि|पाणिनीयः पाठः 2014 (I) - ध्वनिमुद्रणानि]] 04 - [[04 - पाणिनीयः पाठः 2015 - ध्वनिमुद्रणानि|पाणिनीयः पाठः 2015 - ध्वनिमुद्रणानि]] 05 - [[05 - सामूहिक-चिन्तनम् Jan-March 2018|सामूहिक-चिन्तनम् Jan-March 2018]] 06 - [[06 - पाणिनीय-न्याय-सन्धि-च-वर्गाः 2019|पाणिनीय-न्याय-सन्धि-च-वर्गाः 2019]] 07 - [[07 - पाणिनीयव्याकरणम्‌ - विश्वभारती - वङ्गीयभाषा|पाणिनीयव्याकरणम्‌ - विश्वभारती - वङ्गीयभाषा]] 08 - [[08 - पाणिनीयव्याकरणम्‌ Jan 2020|पाणिनीयव्याकरणम्‌ Jan 2020]] 09 - [[09 - समासः पाणिनि-द्वारा|समासः पाणिनि-द्वारा]] 10 - [[10 - कारकम्‌ - शास्त्रीयबोधः|कारकम्‌ - शास्त्रीयबोधः]] 11 - [[11 - पाणिनीयव्याकरणम् Sept 2020|पाणिनीयव्याकरणम् Sept 2020]]</big>
deletepagepermission, page_and_link_managers, teachers
2,632

edits