10---nyAyashAstram/10---prashnAH-uttarANi-ca/3-astinastiabhavah: Difference between revisions

underlining done
(added pdf link)
(underlining done)
Line 38:
 
 
<big>किन्तु तस्य एव अभावः यदा अस्ति, तदा स च अभावः अन्येन सम्बन्धेन भवति | <u>घटस्य अत्यन्ताभावः</u> भूतले अस्ति चेत्‌, '''स्वरूपसम्बन्धेन''' भवति | परन्तु तस्मिन्‌ एव समये यदि वदामः यत्‌ <u>घटः भूतले नास्ति,</u> तर्हि तत्र '''संयोगसम्बन्धेन''' नास्ति |</big>
 
 
<big>अतः किमपि <u>वस्तु नास्ति</u>, अपि च <u>तस्य अभावः अस्ति,</u> उभयत्र सम्बन्धः भिन्नः |</big>
 
 
Line 50:
 
 
<big>अतः खलु ३१ इति पृष्ठसङ्ख्यायां लिखितम्‌ अस्ति, “सर्वोऽपि पदार्थः उक्तसम्बन्धेन स्वस्मिन्‌ भवति | तेन सम्बन्धेन <u>घटो नास्तीत्यभावःनास्ती</u>त्यभावः घटं विहाय जगति सर्वत्र भवति |” अत्र अन्योन्यभावः इति नोक्तम्‌; घटो नास्ति इत्येव उक्तम्‌ |</big>
 
 
teachers
746

edits