10---nyAyashAstram/10---prashnAH-uttarANi-ca: Difference between revisions

m
Protected "10 - प्रश्नाः उत्तराणि च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite))
No edit summary
m (Protected "10 - प्रश्नाः उत्तराणि च" ([Edit=Allow only administrators] (indefinite) [Move=Allow only administrators] (indefinite)))
 
(6 intermediate revisions by 3 users not shown)
Line 1:
{{DISPLAYTITLE: 10 - प्रश्नाः उत्तराणि च}}
* [[1 - मा भूत्‌]]
<big>अस्मिन्‌ जालपुटे लभ्यन्ते न्यायशास्त्र-सम्बद्धानि प्रश्नोत्तराणि | क्रमेण प्रश्नाः तेषाम्‌ उत्तराणि च संयुज्यन्ते | प्रथमप्रश्नः अधोभागे अस्ति; तदग्रिमे प्रश्नाः क्रमेण उपरि; नूतनतमप्रश्नः सर्वोपरि च | विषयानुक्रमणि अपि अस्ति अत्र; कस्मिन्‌ अपि विषये 'click' करोति चेत्‌, स च विषायः साक्षात्‌ पुरतः आयाति |</big>
* [[2 - नित्यादिविभागः]]
 
* [[3 - अस्ति, नास्ति, अभावः]]
 
* [[4 - अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?]]
 
* [[5 - मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च]]
<big>अस्मिन्‌ पुटे अस्माकं न्यायवर्गजनानां घटिताः प्रश्नाः सामान्यतया स्थापिताः; अन्यच्च भवतः/भवत्याः मनसि कोऽपि न्यायसम्बद्धप्रश्नः वर्तते चेत्‌, मह्यं प्रेषयतु [Swarup <dinbandhu@sprynet.com>]; उत्तरं ज्ञायते चेत्‌ अत्रैव लेखिष्यते |</big>
* [[6 - ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः]]
 
* [[7 - ईश्वरस्य कृतयः क्रियाः च]]
*<big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/1---mA-bhUt|1 - मा भूत्‌]]</big>
* [[8 - असमवायिकारणनाशेन गुणनाशः]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/2nityadivibhagah|2 - नित्यादिविभागः]]</big>
* [[9 - पदार्थानां मानचित्रम्‌]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/3-astinastiabhavah|3 - अस्ति, नास्ति, अभावः]]</big>
* [[10 - जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌]]
 
* [[11 - उद्देश्यविधेयभावः]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/4-adhikaranatayahavacchedakatvambhavatikim|4 - अधिकरणतायाः अवच्छेदकत्वं भवति किम्‌ ?]]</big>
* [[12 - कालकृतपरत्वापरत्वम्‌]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/5-murtadravyamvibhudravyambhutadravyamca|5 - मूर्तद्रव्यं, विभुद्रव्यं, भूतद्रव्यं च]]</big>
* [[13 - अधोदेशसंयोगजनकः व्यापारः पतनम्‌]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/6-jnanadhikaranamatma-sambaddhaprasnah|6 - ज्ञानाधिकरणमात्मा-सम्बद्धप्रश्नाः]]</big>
* [[14 - उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/7-isvarasyakrtayahkriyahca|7 - ईश्वरस्य कृतयः क्रियाः च]]</big>
* [[15 - औदासीन्यम्‌]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/8---asamavAyikAraNanAshena-guNanAshaH|8 - असमवायिकारणनाशेन गुणनाशः]]</big>
* [[16 - रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/9---padArthAnAM-mAnacitram|9 - पदार्थानां मानचित्रम्‌]]</big>
* [[17 - अन्वयव्यतिरेकाभ्यां पण्डीभाव-कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/10---janakanAshAjanyaguNanAshasya-ekadeshadRuShTAnTAH-ca-pAkaviShaye-vAdadvayam|10 - जनकनाशाजन्यगुणनाशस्य एकदेशदृष्टान्ताः च पाकविषये वादद्वयम्‌]]</big>
* [[18 - स्नेहस्य प्रत्यक्षग्राह्यत्वं, पिन्डीभावप्रसङ्गे च]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/11-uddeshya-vidheya-bhAvah|11 - उद्देश्यविधेयभावः]]</big>
* [[19 - सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌]]
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/12---kAlakRuta-paratvAparatvam|12 - कालकृतपरत्वापरत्वम्‌]]</big>
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/13---adhodeshasanyogajanakaH-vyApAraH-patanam|13 - अधोदेशसंयोगजनकः व्यापारः पतनम्‌]]</big>
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/14---uttaradesha-sanyogaM-prati-vibhAga-karaNaM-va|14 - उत्तरदेशसंयोगं प्रति विभागः कारणं वा ?]]</big>
*<big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/15-audAsiinyam|15 - औदासीन्यम्‌]]</big>
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/16---rUpalakShaNasmaraNe-gurutvasya-nivAraNam|16 - रूपलक्षणस्मरणे गुरुत्वस्य निवारणम्‌]]</big>
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/17---anvayavyatirekAbhyAM-paNDIbhAva-kAraNasya-snehasya-jalamAtravrttitvam|17 - अन्वयव्यतिरेकाभ्यां पण्डीभाव-कारणस्य स्नेहस्य जलमात्रवृत्तित्वम्‌]]</big>
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/18---snehasya-pratyakSa-grAhyatvam|18 - स्नेहस्य प्रत्यक्षग्राह्यत्वं, पिन्डीभावप्रसङ्गे च]]</big>
* <big>[[10---nyAyashAstram/10---prashnAH-uttarANi-ca/19---sarvatra-mAtra-padena-nivAryaM-cintyam|19 - सर्वत्र मात्रपदेन निवार्यं चिन्त्यम्‌]]</big>
 
 
<nowiki>--------------------------------</nowiki>
 
<big>.</big>
page_and_link_managers, Administrators
5,097

edits