10---nyAyashAstram/22---saMyoganAshAt-vibhAgaH-nAtiriktaH-ityAkShepasya-sAmAnyaparihAraH: Difference between revisions

no edit summary
No edit summary
No edit summary
 
(One intermediate revision by one other user not shown)
Line 51:
<big>अस्मिन्‌ विषये अत्र रक्षा-भगिन्याः उपस्थापनम्‌--</big>
 
=='''<smallcenter><big>संयोगनाशात् विभागः नातिरिक्तः इत्याक्षेपस्य परिहारः |</smallbig></center>'''==
 
<big>संयोगनाशको गुणो विभागः इति विभागस्य निरूपणप्रसङ्गे एकः आक्षेपः उल्लिखितः | आक्षेपः अयं, "संयोगनाशात् विभागः नातिरिक्तः" | नाम संयोगनाशः विभागः च समानौ इति आक्षेपः | आक्षेपस्य निवारणं कथं क्रियते इत्यस्य विषये उपस्थापनम् |</big>
Line 58:
तस्मात् प्राक् केषाञ्चन पारिभाषिकाणाम् अंशानां पुनरवलोकनम् |</big>
 
== '''<smallbig>ज्ञानम्</smallbig>''' ==
----<big><br />
 
<big><br />
ज्ञानम् इति सविषयकपदार्थः | यत्र ज्ञानम् उदेति तत्र प्रत्येकं ज्ञानस्य विलक्षणः विषयः भवति एव | ज्ञानम् इति कार्यं; ज्ञानस्य निमित्तकारणत्वेन विषयः भवति अथवा विषयाः भवन्ति |</big>
 
=='''<smallbig>अभावः</smallbig>'''==
----<big>"इदं नास्ति" अथवा "इदं तत् न" इति सूच्यमानः पदार्थः अभावः | अस्य चत्वारः प्रकाराः -- प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः |</big>
 
<big>"इदं नास्ति" अथवा "इदं तत् न" इति सूच्यमानः पदार्थः अभावः | अस्य चत्वारः प्रकाराः -- प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः |</big>
 
<big><br />
Line 76 ⟶ 74:
अयम् अभावः घटत्वावच्छिन्नप्रतियोगिताकः | अस्य अभावस्य जिज्ञासायां प्रतियोगिनः च प्रतियोगीतायाः आकाङ्क्षा स्पष्टं प्रतिभाति इत्यतः अभावस्य प्रतियोगिताज्ञानाधीनज्ञानविषयत्वम् |</big>
 
=='''<smallbig>भावपदार्थः</smallbig>'''==
----<big>कस्यचित् पदार्थस्य अस्तित्वस्य सूचकः अयं पदार्थः | अभावं विहायः द्रव्यगुणकर्मादयः सर्वे पदार्थाः भावपदार्थाः | अस्य बोधनार्थं अभाववत् प्रतियोगिनः वा प्रतियोगितायाः पूर्वज्ञानं न अपेक्षते |</big>
 
<big>कस्यचित् पदार्थस्य अस्तित्वस्य सूचकः अयं पदार्थः | अभावं विहायः द्रव्यगुणकर्मादयः सर्वे पदार्थाः भावपदार्थाः | अस्य बोधनार्थं अभाववत् प्रतियोगिनः वा प्रतियोगितायाः पूर्वज्ञानं न अपेक्षते |</big>
 
<big><br />
अभावः प्रतियोगिसाकाङ्क्षः पदार्थः | भावपदार्थः प्रतियोगिनिराकाङ्क्षः | अयमेव भावाभावयोः पदार्थयोः मध्ये विद्यमानः भेदः |</big>
 
=='''<smallbig>अधुना मूलविषयः -- संयोगनाशात् विभागः नातिरिक्तः इत्यस्य आक्षेपस्य परिहारः |</smallbig>'''==
----<big>क्षणपञ्चकव्यापिन्यां संयोगप्रक्रियायां क्रिया, विभागः, संयोगस्य नाशः, इत्यादीनि कार्याणि जायन्ते | प्रक्रियामिमां घटपटयोः संयोगस्य उदाहरणं स्वीकृत्य परिशीलयामः | अस्यां प्रक्रियायां क्रियोत्पत्त्युत्तरक्षणे "घटपटौ विभक्तौ", "घटपटयोः संयोगः नष्टः" इति कार्यद्वयमपि सिध्यति | "घटपटौ विभक्तौ" इति एका प्रतीतिः | "घटपटयोः संयोगः नष्टः" इति अपरा प्रतीतिः | इमे द्वेपि प्रतीती किं सामाने स्तः इति प्रश्ने उदिते सति समाधानम् अग्रे उपस्थाप्यते |</big>
 
<big>क्षणपञ्चकव्यापिन्यां संयोगप्रक्रियायां क्रिया, विभागः, संयोगस्य नाशः, इत्यादीनि कार्याणि जायन्ते | प्रक्रियामिमां घटपटयोः संयोगस्य उदाहरणं स्वीकृत्य परिशीलयामः | अस्यां प्रक्रियायां क्रियोत्पत्त्युत्तरक्षणे "घटपटौ विभक्तौ", "घटपटयोः संयोगः नष्टः" इति कार्यद्वयमपि सिध्यति | "घटपटौ विभक्तौ" इति एका प्रतीतिः | "घटपटयोः संयोगः नष्टः" इति अपरा प्रतीतिः | इमे द्वेपि प्रतीती किं सामाने स्तः इति प्रश्ने उदिते सति समाधानम् अग्रे उपस्थाप्यते |</big>
 
<big><br />
deletepagepermission, page_and_link_managers, teachers
2,632

edits